पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥११॥ ]
४५५
कल्याणपीयूषव्याख्यासमेता

 नन्वद्वैतं युक्त्यैव सिध्यंति, नानुभूयत इत्यांशंक्यानुभवमपि दर्शयितुं युक्तिं विकल्पते, अद्वैतेति ।

अद्वैतसिद्धिर्युक्त्यैव नानुभूत्येति चेद्वद ।
निर्दृष्टान्ता सदृष्टान्ता वा कोट्यन्तरमत्र नो ॥ २७ ॥

 अद्वैतसिद्धिर्युक्त्तैवानुमानप्रमाणमात्रेण सिध्यति नानुभूत्या सिध्यतीति चेत्तवाद्वतसाधिका युक्तिर्निर्दृष्टान्ता सदृष्टान्ता वा वद । तृतीयः पक्षो नास्तीत्याह- कोटीति । कोट्यन्तरं तृतीयः पक्षस्सदृष्टान्तनिर्दृष्टान्तातिरिक्तः पक्षोऽत्र न विद्यते ॥ २७ ॥

 तत्र प्रथमं पक्षमुपहासपूर्वकमपाकरोति, नेति ।

नानुभूतिर्न दृष्टान्त इति युक्तिरस्तु शोभते ।
सदृष्टान्तत्वपक्षे तु दृष्टान्तं वद मे मतम् ॥ २८ ॥

 अद्वैतं युक्त्यैव सिध्यतीति विवदमानेनानुभूतेर्नोङ्गीक्रियते । तस्या युक्तेर्नदृष्टान्त इति युक्तिस्तु शोभते । दृष्टान्तरहिता युक्तिरनुपपन्नेत्यर्थः । द्वितीयपक्षमाह- नेति । सदृष्टान्तत्वपक्षे तु मे मतमभिमतं दृष्टान्तं वद ॥२८॥

सौषुप्तिकसुखस्वरूपविचारः ।

 प्रतिवादी दृष्टान्तं दर्शयति, अद्वैत इति ।

अद्वैतः प्रलयो द्वैतानुपलंभेन सुप्तिवत् ।
इति चेत्सुप्तिरद्वैतेत्यत्र दृष्टान्तमीरय ॥ २९ ॥

 द्वैतानुपलम्भेन द्वैतज्ञानाभावात्प्रलयस्सुप्तिवदद्वैतो द्वैतरहितो भवति, यत्र यत्र द्वैतानुपलब्धिस्तत्र तत्र द्वैतराहित्यं यथा सुप्ताविति ज्ञानादिति चेत्सुप्तौ द्वैतराहित्यस्याननुभूयमानत्वेन तत्रापि तदनुमानेनैव साधनीयमिति तत्र दृष्टान्तो वक्तव्य इत्याशयेनाह तत्रेति । सुप्तिरद्वैतेत्यत्र सुप्तौ द्वैतभानं नास्तीत्यत्र दृष्टान्तमीरय । दृष्टान्तो न संभवतीत्याशयः ॥२९॥

 यदि सुप्त्यन्तरं दृष्टान्त इत्युच्यते तच्च सुप्त्यन्तरं परसुप्तिस्स्वसुप्तिर्वेति विकल्प्य द्वितीयं सोपहासं निराकरोति, दृष्टान्त इति ।