नारदपुराणम्- पूर्वार्धः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
नारदपुराणम् - पूर्वार्धः
[[लेखकः :|]]
नारदपुराणम्
  1. पूर्वार्धः
  2. उत्तरार्धः

प्रथमपादः(वक्ता - सनकः)

द्वितीयपादः (वक्ता - सनन्दनः)

तृतीयपादः(वक्ता - सनत्कुमारः)

चतुर्थपादः (वक्ता - सनातनः? )

[सम्पाद्यताम्]

टिप्पणी

नारदपुराणस्य सनकादिवक्त्रिणां उल्लेखं कल्याण नारदपुराणविशेषांकतः कृतमस्ति। पुराणेषु सनक, सनन्दन, सनत्कुमार एवं सनातनऋषीणां उल्लेखं सार्वत्रिकरूपेण भवति। अस्य वैदिकमूलं कुत्रास्ति, न ज्ञातम्। तै.सं. ४.३.३.१, मै.सं. २.७.२० एवं काठकसं. ३९.७ मध्ये प्राची, दक्षिण, प्रतीची, उत्तर एवं ऊर्ध्वदिक्षु अपानभृतइष्टकानां स्थापनस्य संदर्भे ऋषीणां उल्लेखाः सन्ति। तैसं एवं मैत्रायणी संहिता मध्ये एतानि नामानि सानग, सनातन, अहभून, प्रत्न(पुराण) एवं सुपर्णः सन्ति। काठकसंहिता मध्ये एते सानग, प्रत्न, सनातन, पुराण, सुपर्णः सन्ति।

प्राची दिशां वसन्त ऋतूनाम् अग्निर् देवता ब्रह्म द्रविणं त्रिवृत् स्तोमः स उ पञ्चदशवर्तनिस् त्र्यविर् वयः कृतम् अयानाम् पुरोवातो वातः सानग ऋषिः । दक्षिणा दिशां ग्रीष्म र्तूनाम् इन्द्रो देवता क्षत्रं द्रविणम् पञ्चदश स्तोमः स उ सप्तदशवर्तनिर् दित्यवाड् वयस् त्रेतायानां दक्षिणाद्वातो वातः सनातन ऋषिः प्रतीची दिशां वर्षा ऋतूनां विश्वे देवा देवता विट् 2 द्रविणꣳ सप्तदश स्तोमः स उवेकविꣳशवर्तनिस् त्रिवत्सो वयो द्वापरो ऽयानाम् पश्चाद्वातो वातो ऽहभून ऋषिः । उदीची दिशाꣳ शरद् ऋतूनाम् मित्रावरुणौ देवता पुष्टं द्रविणम् एकविꣳश स्तोमः स उ त्रिणववर्तनिस् तुर्यवाड् वय आस्कन्दो ऽयानाम् उत्तराद्वातो वातः प्रत्न ऋषिः । ऊर्ध्वा दिशाꣳ हेमन्तशिशिराव् ऋतूनाम् बृहस्पतिर् देवता वर्चो द्रविणं त्रिणव स्तोमः स उ त्रयस्त्रिꣳशवर्तनिः पष्ठवाद् वयो ऽभिभूर् अयानां विष्वग्वातो वातः सुपर्ण ऋषिः पितरः पितामहाः परे ऽवरे ते नः पान्तु ते नो ऽवन्त्व् अस्मिन् ब्रह्मन्न् अस्मिन् क्षत्रे ऽस्याम् आशिष्य् अस्याम् पुरोधायाम् अस्मिन् कर्मन्न् अस्यां देवहूत्याम् ॥ - तै.सं.


पुराणानि
  1. अग्निपुराणम्
  2. कूर्मपुराणम्
  3. गरुडपुराणम्
  4. नारदपुराणम्
  5. पद्मपुराणम्
  6. ब्रह्मपुराणम्
  7. ब्रह्मवैवर्तपुराणम्
  8. ब्रह्माण्डपुराणम्
  9. भविष्यपुराणम्
  10. भागवतपुराणम्
  11. मत्स्यपुराणम्
  12. मार्कण्डेयपुराणम्
  13. लिङ्गपुराणम्
  14. वराहपुराणम्
  15. वामनपुराणम्
  16. वायुपुराणम्
  17. विष्णुपुराणम्
  18. शिवपुराणम्
  19. स्कन्दपुराणम्
  20. हरिवंशपुराणम्

उपपुराणाः

  1. कल्किपुराणम्
  2. कालिकापुराणम्
  3. देवीभागवतपुराणम्
  4. विष्णुधर्मोत्तरपुराणम्

रामायणम्

  1. वाल्मीकिरामायणम्
  2. योगवासिष्ठः

संहिताग्रन्थाः

  1. गर्गसंहिता
  2. लक्ष्मीनारायणसंहिता

विकीर्णग्रन्थाः

  1. जैमिनीयाश्वमेधपर्व