नारदपुराणम्- पूर्वार्धः/अध्यायः ७४

विकिस्रोतः तः
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनत्कुमार उवाच ।।
अथोच्यंते हनुमतो मंत्राः सर्वेष्टदायकाः ।।
यान्समाराध्य विप्रेंद्र तत्तुल्याचरणा नराः ।। ७४-१ ।।

मनुः स्वरेंदुसंयुक्तं गगनं च भगान्विताः ।।
हसफाग्निनिशाधीशाःद्वितीयं बीजमीरितम् ।। ७४-२ ।।

स्वफाग्नयो भगेंद्वाढ्यास्तृतीयं बीजमीरितम् ।।
वियद्भृग्वग्निमन्विंदुयुक्तं स्याञ्च चतुर्थकम् ।। ७४-३ ।।

पंचमं भगचंद्राढ्यावियद्भृगुस्वकाग्नयः ।।
मन्विंद्वाढ्यौ हसौ षष्टं ङेंतः स्याद्धनुमांस्ततः ।। ७४-४ ।।

हृदयांतो महामंत्रराजोऽयं द्वादशाक्षरः ।।
रामचन्द्रो मुनिश्चास्य जगतीछंद ईरितम् ।। ७४-५ ।।

देवता हनुमान्बीजं षष्टं शक्तिर्द्वतीयकम् ।।
षड्बीजैश्च षडंगानि शिरोभाले दृशोर्मुखे ।। ७४-६ ।।

गलबाहुद्वये चैव हृदि कुक्षौ च नाभितः ।।
ध्वजे जानुद्वये पादद्वये वर्णान्क्रमान्न्यसेत् ।। ७४-७ ।।

षड्बीजानि पदद्वंद्वं मूर्ध्नि भाले मुखे हृदि ।।
नाभावूर्वोर्जंघयोश्च पादयोर्विन्यसेत्क्रमात् ।। ७४-८ ।।

अंजनीगर्भसंभूतं ततो ध्यायेत्कपीश्वरम् ।।
उद्यत्कोट्यर्कसंकाशं जगत्प्रक्षोभकारकम् ।। ७४-९ ।।

श्रीरामांघ्रिध्याननिष्टं सुग्रीवप्रमुखार्चितम् ।।
वित्रासयंतं नादेन राक्षसान्मारुतिं भजेत् ।। ७४-१0 ।।

ध्यात्वैवं प्रजपेद्भानुसहस्रं विजितैंद्रियः ।।
दशांशं जुहुयाद्बीहीन्पयोदध्याज्यमिश्रितान् ।। ७४-११ ।।

पूर्वोक्ते वैष्णवे पीठे मूर्त्तिं संकल्प्य मूलतः ।।
आवाह्य तत्र संपूज्य पाद्यादिभिरुपायनैः ।। ७४-१२ ।।

केशरेष्वंगपूजा स्यात्पत्रेषु च ततोऽर्चयेत् ।।
रामभक्तो महातेजाः कपिराजो महाबलः ।। ७४-१३ ।।

द्रोणाद्रिहारको मेरुपीठकार्चनकारकः ।।
दक्षिणाशाभास्करश्च सर्वविघ्नविनाशकः ।। ७४-१४ ।।

इत्थं सम्पूज्य नामानि दलाग्रेषु ततोऽर्चयेत् ।।
सुग्रीवमंगद नीलं जांबवंतं नलं तथा ।। ७४-१५ ।।

सुषेणं द्विविदं मैंदं लोकपालस्ततोऽर्चयेत् ।।
वज्राद्यानपि संपूज्य सिद्धश्चैवं मनुर्भवेत् ।। ७४-१६ ।।

मंत्रं नवशतं रात्रौ जपेद्दशदिनावधि ।।
यो नरस्तस्य नश्यंति राजशत्रूत्थभीतयः ।। ७४-१७ ।।

मातुलिंगाम्रकदलीफलैर्हुत्वा सहस्रकम् ।।
द्वाविंशतिब्रह्मचारि विप्रान्संभोजयेच्छुचीन् ।। ७४-१८ ।।

एवंकृते भूतविषग्रहरोगाद्युपद्रवाः ।।
नश्यंति तत्क्षणादेव विद्वेषिग्रहदानवाः ।। ७४-१९ ।।

अष्टोत्तरशतेनांबु मंत्रितं विषनाशनम् ।।
भूतापस्मारकृत्योत्थज्वरे तन्मंत्रमंत्रितैः ।। ७४-२0 ।।

भस्मभिः सलिलैर्वापि ताडयेज्ज्वरिणं क्रुधा ।।
त्रिदिनाज्ज्वरमुक्तोऽसौ सुखं च लभते नरः ।। ७४-२१ ।।

औषधं वा जलं वापि भुक्त्वा तन्मंत्रमंत्रितम् ।।
सर्वान्रोगान्पराभूय सुखी भवति तत्क्षणात् ।। ७४-२२ ।।

तज्जप्तभस्मलिप्तांगो भुक्त्वा तन्मंत्रितं पयः ।।
योद्धुं गच्छेच्च यो मंत्री शस्त्रसंघैंर्न बाध्यते ।। ७४-२३ ।।

शस्क्षतं व्रणस्फोटो लूतास्फोटोऽपि भस्मना ।।
त्रिर्जप्तेन च संस्पृष्टाः शुष्यंत्येव न संशयः ।। ७४-२४ ।।

जपेदर्कास्तमारभ्य यावदर्कोदयो भवेत् ।।
मन्त्रं सप्तदिनं यावञ्चादाय भस्मकीलकौ ।। ७४-२५ ।।

निखनेदभिमन्त्र्याशुशत्रूणां द्वार्यलक्षितः ।।
विद्वेषं मिथ आपन्नाः पलायंतेऽरयोऽचिरात् ।। ७४-२६ ।।

भस्मांबु चंदनं मंत्री मंत्रेणानेन मंत्रितम् ।।
भक्ष्यादियोजितं यस्मै ददाति स तु दासवत् ।। ७४-२७ ।।

क्रूराश्च जंतवोऽप्येवं भवंति वशवर्तिनः ।।
गृहीत्वेशनदिस्कंस्थं करंजतरुमूलकम् ।। ७४-२८ ।।

कृत्वा तेनांगुष्टमात्रां प्रतिमां च हनूमतः ।।
कृत्वा प्राणप्रतिष्टां च सिंदूराद्यैः प्रपूज्य च ।। ७४-२९ ।।

गृहस्याभिमुखी द्वारे निखनेन्मंत्रमुञ्चरन् ।।
ग्रहाभिचाररोगाग्निविषचौरनृपोद्भवाः ।। ७४-३0 ।।

न जायंते गृहे तस्मिन् कदाचिदप्युपद्रवाः ।।
तद्गृहं धनपुत्राद्यैरेधते प्रत्यहं चिरम् ।। ७४-३१ ।।

निशि यत्र वने भस्म मृत्स्नया वापि यत्नतः ।।
शत्रोः प्रतिकृतिं कृत्वा हृदि नाम समालिखेत् ।। ७४-३२ ।।

कृत्वा प्राणप्रतिष्टांतं भिंद्याच्छस्त्रैर्मनुं जपन् ।।
मंत्रांते प्रोञ्चरेच्छत्रोर्नाम छिंधि च भिंधि च ।। ७४-३३ ।।

मारयेति च तस्यांते दंतैरोष्टं निपूड्य च ।।
पाण्योस्तले प्रपीड्याथ त्यक्त्वा तं स्वगृहं व्रजेत् ।। ७४-३४ ।।

कुर्वन्सप्तदिनं चैवं हन्याच्छत्रुं न संशयः ।।
राजिकालवणैर्मुक्तचिकुरः पितृकानने ।। ७४-३५ ।।

धत्तूरफलपुष्पैश्च नखरोमविषैरपि ।।
द्विक(काक)कौशिकगृध्राणां पक्षैः श्लेष्मांतकाक्षजैः ।। ७४-३६ ।।

समिद्धिस्त्रिशतं यामयदिङ्मुखो जुहुयान्निशि ।।
एवं सप्तदिनं कुर्वन्मारयेदुद्धतं रिपुन् ।। ७४-३७ ।।

वित्रासस्त्रिदिनं रात्रौ श्मशाने षट्शतं जपेत् ।।
ततो वेताल उत्थाय वदेद्भावि शुभाशुभम् ।। ७४-३८ ।।

किंकरीभूय वर्त्तेत कुरुते साधकोदितम् ।।
भास्मांबुमंत्रितं रात्रौ सहस्रावृत्तिकं पुनः ।। ७४-३९ ।।

दिनत्रयं च तत्पश्चात्प्रक्षिपेत्प्रतिमासु च ।।
यासु कासु च स्थूलासु लघुष्वपि विशेषतः ।। ७४-४0 ।।

मंत्रप्रभावाञ्चलनं भवत्येव न संशयः ।।
अष्टम्यां वा चतुर्दश्यां कुजे वा रविवासरे ।। ७४-४१ ।।

हनुमत्प्रतिमां पट्टे माषैः स्नेहपरिप्लुतैः ।।
कुर्याद्रम्यां विशुद्धात्मा सर्वलक्षणलक्षिताम् ।। ७४-४२ ।।

तैलदीपं वामभागे घृतदीपं तु दक्षिणे ।।
संस्थाप्यावाहयेत्पश्चान्मूलमंत्रेण मंत्रवित् ।। ७४-४३ ।।

प्राणप्रतिष्टां कृत्वा च पाद्यादीनि समर्पयेत् ।।
रक्तचंदनपुष्पैश्च सिंदूराद्यैः समर्चयेत् ।। ७४-४४ ।।

धूपं दीपं प्रदायाथ नैवेद्यं च समर्पयेत् ।।
अपूपमोदनं शाकमोदकान्वटकादिकम् ।। ७४-४५ ।।

साज्यं च तत्समर्प्याथ मूलमंत्रेण मंत्रवित् ।।
अखंडितान्यहिलतादलानि सप्तविंशतिम् ।। ७४-४६ ।।

त्रिधा कृत्वा सपूगानि मूलेनैव समर्पयेत् ।।
एवं संपूज्य मंत्रज्ञो जपेद्दशशंत मनुम् ।। ७४-४७ ।।

कर्पूरारार्तिकं कृत्वा स्तुत्वा च बहुधा सुधीः ।।
निजेप्सितं निवेद्याथ विधिवद्विसृजेत्ततः ।। ७४-४८ ।।

नैवेद्यान्नेन संभोज्य ब्राह्मणान्सप्तसंख्यया ।।
निवेदितानि पर्णानि तेभ्यो दद्याद्विभज्य च ।। ७४-४९ ।।

दक्षिणां च यथा शक्ति दत्त्वा तान् विसृजेत्सुधीः ।।
तत इष्टगणैः सार्द्धं स्वयं भुंजीत वाग्यतः ।। ७४-५0 ।।

तद्दिने भूमिशय्यां च ब्रह्मचर्य्यं समाचरेत् ।।
एवं यः कुरुते मर्त्यः सोऽचिरादेव निश्चितम् ।। ७४-५१ ।।

प्राप्नुयात्सकलान्कामान्कपीशस्य प्रसादतः ।।
हनुमत्प्रतिमां भूमौ विलिखेत्तत्पुरो मनुम् ।। ७४-५२ ।।

साध्यनाम द्वितीयांतं विमोचय विमोचय ।।
तत्पूर्वं मार्जयेद्वामपाणिनाथ पुनर्लिखेत् ।।
एवमष्टोत्तरशतं लिखित्वा मार्जयेत्पुनः ।। ७४-५३ ।।

एवं कृते महाकारागृहाच्छीघ्रं विमुच्यते ।।
एवमन्यानि कर्माणि कुर्य्यांत्पल्लवमुल्लिखन् ।। ७४-५४ ।।

सर्षपैर्वश्यकृद्धोमो विद्वेषे हयमारजैः ।।
कुंकुमैरिध्मकाष्ठैर्वा मरीचैर्जीरकैरपि ।। ७४-५५ ।।

ज्वरे दूर्वागुडूचीभिर्दध्ना क्षीरेण वा घृतैः ।।
शूले करंजवातारिसमिद्भिस्तैललोलितैः ।। ७४-५६ ।।

तैलाक्ताभिश्च निर्गुंडीसमिद्भिर्वा प्रयत्नतः ।।
सौभाग्ये चंदनैश्चेंद्रलोचनैर्वा लवंगकैः ।। ७४-५७ ।।

सुगंधपुष्पैर्वस्त्राप्त्यै तत्तद्धान्यैस्तदाप्तये ।।
रिपुपादरजोभिश्च राजीलवणमिश्रितैः ।। ७४-५८ ।।

होमयेत्सप्तरात्रं च रिपुर्याति यमालयम् ।।
धान्यैः संप्राप्यते धान्यमन्नैरन्नसमुच्छ्रयः ।। ७४-५९ ।।

तिलाज्यक्षीरमधुभिर्महिषीगोसमृद्धये ।।
किं बहूक्तैर्विषे व्याधौ शांतौ मोहे च मारणे ।। ७४-६0 ।।

विवादे स्तंभने द्यूते भूतभीतौ च संकटे ।।
वश्ये युद्धे क्षते दिव्ये बंधमोक्षे महावने ।। ७४-६१ ।।

साधितोऽयं नृणां दद्यान्मंत्रः श्रेयः सुनिश्चितम् ।।
वक्ष्येऽथ हनुमद्यंत्रं सर्वसिद्धिप्रदायकम् ।। ७४-६२ ।।

लांगूलाकारसंयुक्तं वलयत्रितयं लिखेत् ।।
साध्यनाम लिखेन्मध्ये पाशिबीज प्रवेष्टितम् ।। ७४-६३ ।।

उपर्यष्टच्छदं कृत्वा पत्रेषु कवचं लिखेत् ।।
तद्बहिर्दंहमालिख्य तद्बहिश्चतुरस्रकम् ।। ७४-६४ ।।

चतुरसस्रस्य रेखाग्रे त्रिशूलानि समालिखेत् ।।
सौं बीजं भूपुरस्याष्टवज्रेषु विलिखेत्ततः ।। ७४-६५ ।।

कोणेष्वकुंशमालिख्य मालामंत्रेण वेष्टयेत् ।।
तत्सर्वं वेष्टयेद्यंत्रवलयत्रितयेन च ।। ७४-६६ ।।

शिलायां फलके वस्त्रे ताम्रपत्रेऽथ कुड्यके ।।
ताडपत्रेऽथ भूर्जे वा रोचनानाभिकुंकुभैः ।। ७४-६७ ।।

यंत्रमेतत्समालिख्य निराहारो जितेंद्रियः ।।
कपेः प्राणान्प्रतिष्टाप्य पूजयेत्तद्यथाविधि ।। ७४-६८ ।।

अशेषदुःखशान्त्यर्थः यंत्रं संधारयेद् बुधः ।।
मारीज्वराभिचारादिसर्वोपद्रवनाशनम् ।। ७४-६९ ।।

योषितामपि बालानां धृतं जनमनोहरम् ।।
भूतकृत्यापिशाचानां दर्शनादेव नाशनम् ।। ७४-७0 ।।

मालामंत्रमथो वक्ष्ये तारो वाग्विष्णुगेहिनी ।।
दीर्घत्रयान्विता माया प्रागुक्तं कूटपञ्चकम् ।। ७४-७१ ।।

ध्रुवो हृद्धनुमान्ङेंतोऽथ प्रकटपराक्रमः ।।
आक्रांतदिग्मंडलांते यशोवितानसंवदेत् ।। ७४-७२ ।।

धवलीकृतवर्णांते जगत्त्रितयवज्र च ।।
देहज्वलदग्निसूर्य कोट्यंते च समप्रभ ।। ७४-७३ ।।

तनूरुहपदांते तु रुद्रावतार संवदेत् ।।
लंकापुरी ततः पश्चाद्दहनोदधिलंघन ।। ७४-७४ ।।

दशग्रीवशिरः पश्चात्कृतांतकपदं वदेत् ।।
सीतांते श्वसनपदं वाय्वंते सुतमीरयेत् ।। ७४-७५ ।।

अंजनागर्भसंभूतः श्रीरामलक्ष्मणान्वितः ।।
नंदंति कर वर्णांते सैन्यप्राकार ईरयेत् ।। ७४-७६ ।।

सुग्रीवसख्यकादूर्णाद्रणवालिनिवर्हण ।।
कारणद्रोणशब्दांते पर्वतोत्पाटनेति च ।। ७४-७७ ।।

अशोकवनवीथ्यंते दारुणाक्षकुमारक ।।
छेदनांते वनरक्षाकरांते तु समूह च ।। ७४-७८ ।।

विभञ्जनांते ब्रह्मास्त्रब्रह्मशक्ति ग्रसेति च ।।
लक्ष्मणांते शक्तिभेदनिवारणपदं वदेत् ।। ७४-७९ ।।

विशल्योषधिशब्दांते समानयन संपठेत् ।।
बालोदित ततो भानुमंडलग्रसनेति च ।। ७४-८0 ।।

मेघनादहोमपदाद्विध्वंसनपदं वदेत् ।।
इंद्रजिदूधकारांते णसीतासक्षकेति च ।। ७४-८१ ।।

राक्षसीसंघशब्दांते विदारणपदं वदेत् ।।
कुंभकर्णादिसंकीर्त्यवधांते च परायण ।। ७४-८२ ।।

श्रीरामभक्तिवर्णांते तत्परेति समुद्र च ।।
व्योमद्रुमलंघनेति महासामर्थ्य संवदेत् ।। ७४-८३ ।।

महातेजःपुंजशब्दाद्विराजमानवोञ्चरेत् ।।
स्वामिवचनसंपादितार्जुनांते च संयुग ।। ७४-८४ ।।

सहायांते कुमारेति ब्रह्मचारिन्पदंवदेत् ।।
गंभीरशब्दोदयांते दक्षिणापथ संवदेत् ।।
मार्त्ताण्डमेरु शब्दांते वदेत्पर्वतपीटिका ।। ७४-८५ ।।

अर्चनांते तु सकलमंत्रांते मपदं वदेत् ।।
आचार्यमम शब्दांते सर्वग्रहविनाशन ।। ७४-८६ ।।

सर्वज्वरोञ्चाटनांते सर्वविषविनाशन ।।
सर्वापत्तिनिवारण सर्वदुष्टनिबर्हण ।। ७४-८७ ।।

सर्वव्याध्यादि सम्प्रोच्य भयांते च निवारण ।। ७४-८८ ।।

सर्वशत्रुच्छेदनेति ततो मम परस्य च ।। ७४-८९ ।।

ततस्त्रिभुवनांते तु पुंस्त्रीनपुंसकात्मकम् ।।
सर्वजीवपदांते तु जातं वशययुग्मकम् ।। ७४-९0 ।।

ममाज्ञाकारकं पश्चात्संपादय युगं पुनः ।।
ततो नानानामधेयान्सर्वान् राज्ञः स संपठेत् ।। ७४-९१ ।।

परिवारान्ममेत्यंते सेवकान् कुरु युग्मकम् ।।
सर्वशस्त्रवीत्यंते षाणि विध्वंसय द्वयम् ।। ७४-९२ ।।

लज्जादीर्घत्रयोपेता होत्रयं चैहि युग्मकम् ।।
विलोमं पंचकूटानि सर्वशत्रून्हनद्वयम् ।। ७४-९३ ।।

परबलानि परांते सैन्यानि क्षोभयद्वयम् ।। ७४-९४ ।।

मम सर्वं कार्यजातं साधयेति द्वयं ततः ।। ७४-९५ ।।

सर्वदुष्टदुर्जनांते मुखानि कीलयद्वयम् ।।
धेत्रयं वर्मत्रितयं फट्त्रयं हांत्रयं ततः ।। ७४-९६ ।।

वह्निप्रियांतो मंत्रोऽयं मालासंज्ञोऽखिलेष्टदः ।। ७४-९७ ।।

वस्वष्टबाणवर्णोऽयं मंत्रः सर्वेष्टसाधकः ।। ७४-९८ ।।

महाभये महोत्पाते स्मृतोऽयं दुःखनाशनः ।।
द्वादशार्णस्य षट्कूटं त्यक्त्वा बीजं तथादिमम् ।। ७४-९९ ।।

पंचकूटात्मको मंत्रः सर्वकामप्रदायकः ।।
रामचंद्रो मुनिश्चास्य गायत्री छंद ईरितम् ।। ७४-१00 ।।

हनुमान्देवता प्रोक्तो विनियोगोऽखिलाप्तये ।।
पंचबीजैः समस्तेन षडंगानि समाचरेत् ।। ७४-१0१ ।।

रामदूतो लक्ष्मणांते प्राणदाताञ्जनीसुतः ।।
सीताशोकविनाशोऽयं लंकाप्रासादभंजनः ।। ७४-१0२ ।।

हनुमदाद्याः पंचैते बीजाद्या ङेयुताः पुनः ।।
षडंगमनवो ह्येते ध्यानपूजादि पूर्ववत् ।। ७४-१0३ ।।

प्रणवो वाग्भवं पद्मा माया दीर्घत्रयान्विता ।।
पंचकूटानि मंत्रोऽयं रुद्रार्णः सर्वसिद्धिदः ।। ७४-१0४ ।।

ध्यानपूजादिकं सर्वमस्यापि पूर्ववन्मतम् ।।
अयमाराधितो मंत्रः सर्वाभीष्टप्रदायकः ।। ७४-१0५ ।।

नमो भगवते पश्चादनंतश्चंद्रशेखरां ।।
जनेयाय महांते तु बलायांतेऽग्निवल्लभा ।। ७४-१0६ ।।

अष्टादशार्णो मंत्रोऽयं सुनिरीश्वरसंज्ञकः ।।
छंदोऽनुष्टुप्देवता तु हनुमान्पवनात्मजः ।। ७४-१0७ ।।

हं बीजं वह्निवनिता शक्तिः प्रोक्ता मनीषिभिः ।।
आंजनेयाय हृदयं शिरश्च रुद्रमूर्तये ।। ७४-१0८ ।।

शिखायां वायुपुत्रायाग्निगर्भाय वर्मणि ।।
रामदूताय नेत्रं स्याद्बह्यास्त्रायास्त्रमीरितम् ।। ७४-१0९ ।।

तप्तचामीकरनिभं भीघ्नसंविहिताञ्जलिम् ।।
चलत्कुंडलदीप्तास्यं पद्मक्षं मारुतिं स्मरेत् ।। ७४-११0 ।।

ध्यात्वैवमयुतं जप्त्वा दशांशं जुहुयात्तिलैः ।।
वैष्णवे पूजयेत्पीठे प्रागुद्दिष्टेन वर्त्मना ।। ७४-१११ ।।

अष्टोत्तरशतं नित्यं नक्तभोजी जितेंद्रियः ।।
जपित्वा क्षुद्ररोगेभ्यो मुच्यते नात्र संशयः ।। ७४-११२ ।।

महारोगनिवृत्त्यै तु सहस्रं प्रत्यहं जपेत् ।।
राक्षसौघं विनिघ्नंतं कपिं ध्यात्वाधनाशनम् ।। ७४-११३ ।।

अयुतं प्रजपेन्नित्यमचिराज्ज यति द्विषम् ।।
सुग्रीवेण समं रामं संदधानं कपिं स्मरन् ।। ७४-११४ ।।

प्रजपेदयुतं यस्तु संधिं कुर्याद्द्विपद्वयोः ।।
ध्यात्वा लंकां दहंतं तमयुतं प्रजपेन्मनुम् ।। ७४-११५ ।।

अचिरादेव शत्रूणां ग्रामान्संप्रदहेत्सुधीः ।।
ध्यात्वा प्रयाणसमये हनुमन्तं जपेन्मनुम् ।। ७४-११६ ।।

यो याति सोऽचिरात्स्वेष्टं साधयित्वा गृहे व्रजेत् ।।
हनुमंतं सदा गेहे योऽर्चयेज्जपतत्परः ।। ७४-११७ ।।

आरोग्यं च श्रियं कांतिं लभते निरुपद्रवम् ।।
कानने व्याघ्रचौरेभ्यो रक्षेन्मनुरयं स्मृतः ।। ७४-११८ ।।

प्रस्वापकाले शय्यायां स्मरेन्मंत्रमनन्यधीः ।।
तस्य दुःस्वप्नचौरादिभयं नैव भवेत्क्वचित् ।। ७४-११९ ।।

वियत्सेंदुर्हनुमते ततो रुद्रात्मकाय च ।।
वर्मास्त्रांतो महामंत्रो द्वादशार्णोऽष्टसिद्धिकृत् ।। ७४-१२0 ।।

रामचन्द्रो मुनिश्चास्य जगती छन्द ईरितम् ।।
हनुमान्देवतां बीजमाद्यं शक्तिर्हुमीरिता ।। ७४-१२१ ।।

षड्दीर्घभाजा बीजेन षडंगानि समाचरेत् ।।
महाशैलं समुत्पाट्य धावंतं रावणं प्रति ।। ७४-१२२ ।।

लाक्षारक्तारुणं रौद्रं कालांतकयमोपमम् ।।
ज्वलदग्निसमं जैत्रं सूर्यकोटिसमप्रभम् ।। ७४-१२३ ।।

अंगदाद्यैर्महावीरैर्वेष्टितं रुद्ररूपिणम् ।।
तिष्ठ तिष्ठ रणे दुष्ट सृजंतं घोरनिः स्वनम् ।। ७४-१२४ ।।

शैवरूपिणमभ्यर्च्य ध्यात्वा लक्ष जपेन्मनुम् ।।
दशांशं जुहुयाद्वीहीन्पयोदध्याज्यमिश्रितान् ।। ७४-१२५ ।।

पूर्वोक्ते वैष्णवे पीठे विमलादिसमन्विते ।।
मूर्तिं संकल्प्य मूलेन पूजा कार्या हनूमतः ।। ७४-१२६ ।।

ध्यानैकमात्रोऽपि नृणां सिद्धिरेव न संशयः ।।
अथास्य साधनं वक्ष्ये लोकानां हितकाम्यया ।। ७४-१२७ ।।

हनुमत्साधनं पुण्यं महापातकनाशनम् ।।
एतद्गुह्यतमं लोके शीघ्रसिद्धिकरं परम् ।। ७४-१२८ ।।

मंत्री यस्य प्रसादेन त्रैलोक्यविजयी भवेत् ।।
प्रातः स्नात्वा नदीतीरे उपविश्य कुशासने ।। ७४-१२९ ।।

प्राणायामषडंगे च मूलेन सकलं चरेत् ।।
पुष्पांजल्यष्टकं दत्वा ध्यात्वा रामं ससीतकम् ।। ७४-१३0 ।।

ताम्रपात्रे ततः पद्ममष्टपत्रं सकेशरम् ।।
कुचंदनेन घृष्टेन संलिखेत्तच्छलाकया ।। ७४-१३१ ।।

कर्मिकायां लिखेन्मंत्रं तत्रावाह्य कपीश्वरम् ।।
मूर्तिं मूलेन संकल्प्य ध्यात्वा पाद्यादिकं चरेत् ।। ७४-१३२ ।।

गंधपुष्पादिकं सर्वं निवेद्य मूलमंत्रतः ।।
केसरेषु षडंगानि दलेषु च ततोऽर्चयेत् ।। ७४-१३३ ।।

सुग्रीवं लक्ष्मणं चैव ह्यंगदं नलनीलकौ ।।
जांबवंतं च कुमुदं केसरीशं दलेऽर्चयेत् ।। ७४-१३४ ।।

दिक्पालांश्चापि वज्रादीन्पूजयेत्तदनंतरम् ।।
एवं सिद्धे मनौ मंत्री साधयेत्स्वेष्टमात्मनि ।। ७४-१३५ ।।

नदीतीरे कानने वा पर्वते विजनेऽथवा ।।
साधयेत्साधक श्रेष्टो भूमिग्रहणपूर्वकम् ।। ७४-१३६ ।।

जिताहारो जितश्वासो जितवाक्च जितेंद्रियः ।।
दिग्बन्ध नादिकं कृत्वा न्यासध्यानादिपूर्वकम् ।। ७४-१३७ ।।

लक्षं जपेन्मंत्रराजं पूजयित्वा तु पूर्ववत् ।।
लक्षांति दिवसं प्राप्य कुर्य्याञ्च पूजनं महत् ।। ७४-१३८ ।।

एकाग्रमनसा सम्यग्ध्यात्वा पवननंदनम् ।।
दिवारात्रौ जपं कुर्याद्यावत्संदर्शनं भवेत् ।। ७४-१३९ ।।

सुदृढं साधकं मत्वा निशीथे पवनात्मजः ।।
सुप्रसन्नस्ततो भूत्वा प्रयाति साधकाग्रतः ।। ७४-१४0 ।।

यथेप्सितं वरं दत्वा साधकाय कपीश्वरः ।।
वरं लब्ध्वा साधकंद्रो विहरेदात्मनः सुखैः ।। ७४-१४१ ।।

एतद्धि साधनं पुण्यं लोकानां हितकाम्यया ।।
प्रकाशितं रहस्यं वै देवानामपि दुर्लभम् ।। ७४-१४२ ।।

अन्यानपिप्रयोगांश्च साधयेदात्मनो हितान् ।।
वियदिंदुयुतं पश्चान्ङेंतं पवननंदनम् ।। ७४-१४३ ।।

वह्निप्रियांतो मंत्रोऽयं दशार्णः सर्वकामदः ।।
मुन्यादिकं च पूर्वोक्तं षडंगान्यपि पूर्ववत् ।। ७४-१४४ ।।

ध्यायेद्रणे हनूमंतं सूर्यकोटिसमप्रभम् ।।
धावंतं रावणं जेतुं दृष्ट्वा सत्वरमुत्थितम् ।। ७४-१४५ ।।

लक्ष्मणं च महावीरं पतितं रणभूतले ।।
गुरुं च क्रोधमुत्पाद्य ग्रहोतुं गुरुपर्वतम् ।। ७४-१४६ ।।

हाहाकारैः सदर्पैश्च कंपयंतं जगत्त्रयम् ।।
आब्रह्मांडं समाख्याप्य कृत्वा भीमं कलेवरम् ।। ७४-१४७ ।।

लक्षं जपेद्दशांशेन जुहुयात्पूर्ववत्सुधीः ।।
पूर्ववत्पूजनं प्रोक्तं मंत्र स्यास्य विधानतः ।। ७४-१४८ ।।

एवं सिद्धे मनौ मंत्री साधयेदात्मनो हितम् ।।
अस्यापि मंत्रवर्यस्य रहस्यं साधनं तु वै ।। ७४-१४९ ।।

सुगोप्यं सर्वतंत्रेषु न देयं यस्य कस्यचित् ।।
ब्राह्मे मुहूर्ते चोत्थाय कृतनित्यक्रियः शुचिः ।। ७४-१५0 ।।

गत्वा नदीं तः स्नात्वा तीर्थमावाह्य चाष्टधा ।।
मूलमंत्रं ततो जप्त्वा सिंचेदादित्यसंख्यया ।। ७४-१५१ ।।

एवं स्नानादिकं कृत्वा गंगातीरेऽथवा पुनः ।।
पर्वते वा वने वापि भूमिग्रहणपूर्वकम् ।। ७४-१५२ ।।

आद्यवर्णैः पूरकं स्यात्पञ्चवर्गैश्च कुम्भकम् ।।
रेचकं च पुनर्याद्यैरेवं प्राणान्नियन्य च ।। ७४-१५३ ।।

विधाय भूतशुद्ध्यादि पीठन्यासावधि पुनः ।।
ध्यात्वा पूर्वोक्तविधिना संपूज्य च कपीश्वरम् ।। ७४-१५४ ।।

तदग्रे प्रजपेन्नित्यं साधकोऽयुतमादरात् ।।
सप्तमे दिवसे प्राप्ते कुर्याञ्च पूजनं महत् ।। ७४-१५५ ।।

एकाग्रमनसा मन्त्री दिवारात्रं जपेन्मनुम् ।।
महाभयं प्रदत्वा त्रिभागशेषासु निश्चितम् ।। ७४-१५६ ।।

यामिनीषु समायाति नियतं पवनात्मजः ।।
यथेप्सितं वरं दद्यात्साधकाय कपीश्वरः ।। ७४-१५७ ।।

विद्यां वापि धनं वापि राज्यं वा शत्रुनिग्रहम् ।।
तत्क्षणादेव चाप्नोति सत्यं सत्यं न संशयः ।। ७४-१५८ ।।

इह लोकेऽखिलान्कामान्भुक्त्वांते मुक्तिमाप्नुयात् ।।
सद्याचितं वायुयुग्मं हनूमंतेति चोद्धरेत् ।। ७४-१५९ ।।

फलांते फक्रियानेत्रयुक्ता च कामिका ततः ।।
धग्गंते धगितेत्युक्त्वा आयुरास्व पदं ततः ।। ७४-१६0 ।।

लोहितो गरुडो हेतिबाणनेत्राक्षरो मनुः ।।
मुन्यादिकं तु पूर्वोक्तं प्लीहरोगहरो हरिः ।। ७४-१६१ ।।

देवता च समुद्दिष्टा प्लीहयुक्तोदरे पुनः ।।
नागवल्लीदलं स्थाप्यमुपर्याच्छादयेत्ततः ।। ७४-१६२ ।।

वस्त्रं चैवाष्टगुणितं ततः साधकसत्तमः ।।
शकलं वंशजं तस्योपरि मुंचेत्कपिं स्मरेत् ।। ७४-१६३ ।।

आरण्यसाणकोत्पन्ने वह्नौ यष्टिं प्रतापयेत् ।।
बदरीभूरुहोत्थां तां मंत्रेणानेन सप्तधा ।। ७४-१६४ ।।

तया संताडयेद्वंशशकलं जठरस्थितम् ।।
सप्तकृत्वः प्लीहरोगो नाशमायाति निश्चितम् ।। ७४-१६५ ।।

तारो नमो भगवते आंजनेयाय चोञ्चरेत् ।।
अमुकस्य श्रृंखलां त्रोटयद्वितयमीरयेत् ।। ७४-१६६ ।।

बंधमोक्षं कुरुयुगं स्वाहांतोऽयं मनुर्मतः ।।
ईश्वरोऽस्य मुनिश्छन्दोऽनुष्टुप्च देवता पुनः ।। ७४-१६७ ।।

श्रृंखलामोचरः श्रीमान्हनूमान्पवनात्मजः ।।
हं बीजं ठद्वयं शक्तिर्बंधमोक्षे नियोगता ।। ७४-१६८ ।।

षड्दीर्घवह्रियुक्तेन बीजेनांगानि कल्पयेत् ।।
वामे शैलं वैरिभिदं विशुद्धं टंकमन्यतः ।। ७४-१६९ ।।

दधानं स्वर्णवर्णं च ध्यायेत्कुंडलिनं हरिम् ।।
एवं ध्यात्वा जपेल्लक्षदशांशं चूतपल्लवैः ।। ७४-१७0 ।।

जुहुयात्पूर्ववत्प्रोक्तं यजनं वास्य सूरिभिः ।।
महाकारागृहे प्राप्तो ह्ययुतं प्रजपेन्नरः ।। ७४-१७१ ।।

शीघ्रं कारागृहान्मुक्तः सुखी भवति निश्चितम् ।।
यंत्रं चास्य प्रवक्ष्यामि बन्धमोक्षकरं शुभम् ।। ७४-१७२ ।।

अष्टच्छदांतः षट्कोणं साध्यनामसमन्वितम् ।।
षट्कोणेषु ध्रुवं ङेंतमांजनेयपदं लिखेत् ।। ७४-१७३ ।।

अष्टच्छदेषु विलिखेत्प्रणवो वातुवात्विति ।।
गोरोचनाकुंकुमेन लिखित्वा यंत्रमुत्तमम् ।। ७४-१७४ ।।

धृत्वा मूर्ध्नि जपेन्मंत्रमयुतं बन्धमुक्तये ।।
यन्त्रमेतल्लिखित्वा तु मृत्तिकोपरि मार्जयेत् ।। ७४-१७५ ।।

दक्षहस्तेन मन्त्रज्ञः प्रत्यहं मंडला वधि ।।
एवं कृते महाकारागृहान्मंत्री विमुच्यते ।। ७४-१७६ ।।

गगनं ज्वलनः साक्षी मर्कटेति द्वयं ततः ।।
तोयं शशेषे मकरे परिमुंचति मुंचति ।। ७४-१७७ ।।

ततः श्रृंखलिकां चेति वेदनेत्राक्षरो मनुः ।।
इमं मंत्रं दक्षकरे लिखित्वा वामहस्ततः ।। ७४-१७८ ।।

दूरिकृत्य जपेन्मंत्रमष्टोत्तरशतं बुधः ।।
त्रिसप्ताहात्प्रबद्धोऽसौ मुच्यते नात्र संशयः ।। ७४-१७९ ।।

मुन्याद्यर्चादिकं सर्वमस्य पूर्ववदाचरेत् ।।
लक्षं जपो दशांशेन शुभैर्द्रव्यैश्च होमयेत् ।। ७४-१८0 ।।

पुच्छाकारे सुवस्त्रे च लेखन्या क्षुरकोत्थया ।।
गन्धाष्टकैर्लिखेद्वूपं कपिराजस्य सुन्दरम् ।। ७४-१८१ ।।

तन्मध्येऽष्टदशार्णं तु शत्रुनामान्वितं लिखेत् ।।
तेन मन्त्राभिजप्तेन शिरोबद्ध्वेन भूमिपः ।। ७४-१८२ ।।

जयत्यरिगणं सर्वं दर्शनादेव निश्चितम् ।।
चन्द्रसूर्यो परागादौ पूर्वोक्तं लेखयेद्ध्वजे ।। ७४-१८३ ।।

ध्वजमादाय मन्त्रज्ञः संस्पर्शान्मोक्षणावधि ।।
मातृकां जापयेत्पश्चाद्दशांशेन च होमयेत् ।। ७४-१८४ ।।

तिलैः सर्षपसंमिश्रैः संस्कृते हव्यवाहने ।।
गजे ध्वजं समारोप्य गच्छेद्युद्ध्वाय भूपतिः ।। ७४-१८५ ।।

गजस्थं तं ध्वजं दृष्ट्वा पलायन्तेऽरयो ध्रुवम् ।।
महारक्षाकरं यन्त्रं वक्ष्ये सम्यग्धनूमतः ।। ७४-१८६ ।।

लिखेद्वसुदलं पद्मं साध्याख्यायुतकर्णिकम् ।।
दलेऽष्टकोणमालिख्य मालामन्त्रेण वेष्टयेत् ।। ७४-१८७ ।।

तद्बहिर्माययावेष्ट्य प्राणस्थापनमाचरेत् ।।
लिखितं स्वर्णलेखन्या भूर्जपत्रे सुशोभने ।। ७४-१८८ ।।

काश्मीररोचनाभ्यां तु त्रिलोहेन च वेष्टितम् ।।
सम्पातसाधितं यंत्रं भुजे वा मूर्ध्नि धारयेत् ।। ७४-१८९ ।।

रणे दुरोदरे वादे व्यवहारे जयं लभेत् ।।
ग्रहैर्विघ्नैर्विषैः शस्त्रैश्चौरैर्नैवाभिभूयते ।। ७४-१९0 ।।

सर्वान्रो गानपाकृत्य चिरं जीवेच्छतं समाः ।।
षड्दीर्घयुक्तं गगन वह्न्याख्यं तारसंपुटम् ।। ७४-१९१ ।।

अष्टार्णोऽयं महामंत्रो मालामंत्रोऽथ कथ्यते ।।
प्रणवो वज्रकायेति वज्रतुंडेति संपठेत् ।। ७४-१९२ ।।

कपिलांते पिंगलेति उर्द्ध्वकेशमहापदम् ।।
बलरक्तमुखांते तु तडिज्जिह्व महा ततः ।। ७४-१९३ ।।

रौद्रदंष्ट्रोत्कटं पश्चात्कहद्वंद्वं करालिति ।।
महदृढप्रहारेण लंकेश्वरवधात्ततः ।। ७४-१९४ ।।

वायुर्महासेतुपदं बंधांते च महा पुनः ।।
शैलप्रवाह गगनेचर एह्येहि संवदेत् ।। ७४-१९५ ।।

भगवन्महाबलांते पराक्रमपदं वदेत् ।।
भैरवाज्ञापयैह्येहि महारौद्रपदं ततः ।। ७४-१९६ ।।

दीर्घपुच्छेन वर्णांते वदेद्वेष्टय वैरिणम् ।।
जंभयद्वयमाभाष्य वर्मास्त्रांतो मनुर्मतः ।। ७४-१९७ ।।

मालाह्वयो द्विजश्रेष्ट शरनेत्रधराक्षरः ।।
मालामंत्राष्टार्णयोश्च मुन्याद्यर्चा तु पूर्ववत् ।। ७४-१९८ ।।

जप्तो युद्धे जयं दद्याद्व्याधौ व्याधिविनाशनः ।।
एवं यो भजते मंत्री वायुपुत्रं कपीश्वरम् ।। ७४-१९९ ।।

सर्वान्स लभते कामान्दे वैरपि सुदुर्लभान् ।।
धनं धान्यं सुतान्पौत्रान्सौभाग्यमतुलं यशः ।। ७४-२00 ।।

मेधां विद्यां प्रभां राज्यं विवादे विजयं तथा ।।
वश्याद्यानि च कर्माणि संगरे विजयं तथा ।। ७४-२0१ ।।

उपासितोंऽजनागर्भसंभूतः प्रददात्यलम् ।। ७४-२0२ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने सनत्कुमारविभागे तृतीयपादे हनुमन्मंत्रकथनंनाम चतुःसप्ततितमोऽध्यायः ।। ७४ ।।