नारदपुराणम्- पूर्वार्धः/अध्यायः ७२

विकिस्रोतः तः
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनत्कुमार उवाच ।।
प्रणवो हृदयं विष्णुर्नेन्तः सुरपतिस्तथा ।।
महाबलाय स्वाहांतो मंत्रो वसुधराक्षरः ।। ७२-१ ।।

मुनिरिंन्‌दुर्विराट् छन्दो देवता दधिवामनः ।।
तारो बीजं तथा शक्तिर्वह्निजाया प्रकीर्तिता ।। ७१-२ ।।

चंद्राक्षिरामबाणेंषु नेत्रसंख्यैर्मनूद्भवैः ।।
वर्णैः षडंगं कृत्वा च मूर्ध्नि भाले च नेत्रयोः ।। ७२-३ ।।

कर्णयोर्घ्राणयोरोष्टतालुकण्ठभुजेषु च ।।
पृष्टे हृद्युदरे नाभौ गुह्ये चोरुस्थले पुनः ।। ७२-४ ।।

जानुद्वयं जङ्घयोश्च पादयोर्विन्यसेत्क्रमात् ।।
अष्टादशैव मंत्रोत्थास्ततो देवं विचिंन्‌तयेत् ।। ७२-५ ।।

मुक्तागौरं रत्नभूषं चन्द्रस्थं भृङ्गसन्निभैः ।।
अलकैर्विलसद्वक्त्रं कुम्भं शुद्धांबुपूरितम् ।। ७२-६ ।।

दध्यन्नपूर्णचषकं दोर्भ्यां संदधतं भजेत् ।।
लक्षत्रयं जपेन्मन्त्रं तद्दशांशं घृतप्लुतैः ।। ७२-७ ।।

पायसान्नैः प्रजुहुयाद्दध्यन्नेन यथाविधि ।।
चन्द्रांते कल्पिते पीठे पूर्वोक्तें पूजयेच्च तम् ।। ७२-८ ।।

संकल्पमूर्तिमूलेन संपूज्य च विधानतः ।।
केसरेषु षडंगानि संपूज्य दिग्दलेषु च ।। ७२-९ ।।

वासुदेवं संकर्षणं प्रद्युम्नमनिरुद्धकम् ।।
कोणपत्रेषु शांतिं च श्रियं सरस्वतीं रतिम् ।। ७२-१0 ।।

ध्वजं च वैनतेयं च कौस्तुभं वनमालिकम् ।।
शंखं चक्रं गदां शार्ङ्गं दलेष्वष्टसु पूजयेत् ।। ७२-११ ।।

दलाग्रेषु केशवादीन्दिक्पालांस्तदनंतरम् ।।
तदस्त्राणि च सम्पूज्य गजानष्टौ समर्चयेत् ।। ७२-१२ ।।

ऐरावतः पुण्डरीको वामनः कुमुदोंऽजनः ।।
पुष्पदंतः सार्वभौमः सुप्रतीकश्च दिग्गजाः ।। ७२-१३ ।।

करिण्योऽभ्रमुकपिलोपिंगलानुपमाः क्रमात् ।।
ताम्रकर्णी शुभ्रदंती चांगना ह्यंजना वती ।। ७२-१४ ।।

एवमाराधितो मंत्री दद्यादिष्टानि मंत्रिणे ।।
श्रीकामः पायसाज्येन सहस्रं जुहुयात्सुधीः ।। ७२-१५ ।।

महतीं श्रियमाप्नोति धान्याप्तिर्धान्य होमतः ।।
शतपुष्पासमुत्थैश्च बीजैर्हुत्वा सहस्रतः ।। ७२-१६ ।।

महाभयं नाशयेद्धि नात्र कार्या विचारणा ।।
दद्ध्योदनेन शुद्धेन हुत्वा मुच्यते दुर्गतेः ।। ७२-१७ ।।

ध्यात्वा त्रैविक्रमं रूपं जपेन्मंत्रं समाहितः ।।
कारागृहाद्भवन्मुक्तो बद्धो मंत्रप्रभावतः ।। ७२-१८ ।।

भित्तौ संपाद्य देवेशं फलके वा प्रपूजयेत् ।।
नित्यं सुगंधकुसुमैर्महतीं श्रियमाप्नुयात् ।। ७२-१९ ।।

हुत्वा रक्तोत्पलैर्मंत्री वशयेत्सकलं जगत् ।।
अन्नाज्यैर्जुहुयान्नित्यमष्टाविंशतिसंख्यया ।। ७२-२0 ।।

सिताज्यान्नं च विधिवत्प्राप्नुयादन्नमक्षयम् ।।
अपूपैः षड्रसोपेतैर्हुनेद्वसुसहस्रकम् ।। ७२-२१ ।।

अलक्ष्मीं च पराभूय महतीं श्रियमाप्नुयात् ।।
जुहुयादयुतं मंत्री दध्यन्नं च सितान्वितम् ।। ७२-२२ ।।

यत्र यत्र वसेत्सोऽपि तत्रान्नगिरिमाप्नुयात् ।।
पद्माक्षरैर्युतं बिल्वांतिकस्थो जुहुयान्नरः ।। ७२-२३ ।।

महालक्ष्मीं स लभते तत्र तत्र न संशयः ।।
जुहुयात्पायसैर्लक्षं वाचस्पतिसमो भवेत् ।। ७२-२४ ।।

लक्षं जप्त्वा तद्दशांशं पुत्रजीवफलैर्हुनेत् ।।
तत्काष्टैरेधिते वह्नौ श्रेष्टं पुत्रमवाप्नुयात् ।। ७२-२५ ।।

ससाध्यतारं विलसत्कर्णिकं च सुवर्णकैः ।।
विलसत्केसरं मंत्राक्षरद्वंद्वाष्टपत्रकम् ।। ७२-२६ ।।

शेषयुग्मार्णांत्यपत्रं द्वादशाक्षरवेष्टितम् ।।
तद्बहिर्मातृकावर्णैर्यंत्रं सम्पत्प्रदं नृणाम् ।। ७२-२७ ।।

रक्तं त्रिविक्रमं ध्यात्वा प्रसूनै रक्तवर्णकैः ।।
जुहुयादयुतं मंत्री सर्वत्र विजयी भवेत् ।। ७२-२८ ।।

ध्यायेञ्चंद्रासनगतं पद्मानामयुतं हुनेत् ।।
लभेदकंटकं राज्यं सर्वलक्षणसंयुतम् ।। ७२-२९ ।।

हुत्वा लवंगैर्मध्वाक्तैरपामार्गदलैस्तु वा ।।
अयुतं साध्यनामाढ्यं स वश्यो जायते ध्रुवम् ।। ७२-३0 ।।

अष्टोत्तरशतं हुत्वा ह्यपामार्गदलैः शुभैः ।।
तावज्जप्त्वा च सप्ताहान्महारोगात्प्रमुच्यते ।। ७२-३१ ।।

उहिरत्पदमाभाष्य प्रणवोहीय शब्दतः ।।
सर्ववार्गीश्वरेत्यंते प्रवदेदीश्वरेत्यथ ।। ७२-३२ ।।

सर्ववेदमयाचिंत्यपदान्ते सर्वमीरयेत् ।।
बोधयद्वितवांतोऽयं मन्त्रस्तारादिरीरितः ।। ७२-३३ ।।

ऋषिर्ब्रह्मास्य निर्दिष्टश्छंदोऽनुष्टुबुदाहृतम् ।।
देवता स्याद्धयग्रीवो वागैश्वर्यप्रदो विभुः ।। ७२-३४ ।।

तारेण पादैर्मंत्रस्य पञ्चांगानि प्रकल्पयेत् ।।
तुषाराद्रिसमच्छायं तुलसीदामभूषितम् ।। ७२-३५ ।।

तुरंगवदनं वंदे तुंगसारस्वतः पदम् ।।
ध्यात्वैवं प्रजपेन्मंत्रमयुतं तद्दशांशतः ।। ७२-३६ ।।

मध्वक्तैः पायसैर्हुत्वा विमलादिसमन्विते ।।
पूजयेद्वेष्णवे पीठे मूर्तिं संकल्प्य मूलतः ।। ७२-३७ ।।

कर्णिकायां चतुर्दिक्षु यजेत्पूर्वादितः क्रमात् ।।
सनंदनं च सनकं श्रियं च पृथिवीं तथा ।। ७२-३८ ।।

तद्वहिर्दिक्षु वेदाश्च षट्कोणेषु ततोऽर्चयेत् ।।
निरुक्तं ज्योतिषं पश्चाद्यजेद्व्याकरणं ततः ।। ७२-३९ ।।

कल्पं शिक्षां च छंदांसि वेदांगानि त्विमानि वै ।।
ततोऽष्टदलमूले तु मातरोऽष्टौ समर्चयेत् ।। ७२-४0 ।।

वक्रतुंडादिकानष्टो दलमध्ये प्रपूजयेत् ।।
दलाग्रेष्यर्चयेत्पश्चात्साधकश्चाष्टभैरवान् ।। ७२-४१ ।।

असितांगं रुरुं चैव भीषणं रक्तकनेत्रकम् ।।
बटुकं कालदमनं दंतुरं विकटं तथा ।। ७२-४२ ।।

तद्बहिः षोडशदलेष्ववतारान्हरेर्दश ।।
शंखं चक्रं गदां पद्मं नंदकं शार्ङ्गमेव च ।। ७२-४३ ।।

तद्बहिर्भूगृहे शक्रमुखान्दश दिगीश्वरान् ।।
वज्राद्यांस्तद्बहिश्चेष्ट्वाद्वारेषु च ततः क्रमात् ।। ७२-४४ ।।

महागणपतिं दुर्गां क्षेत्रेशं बटुकं तथा ।।
समस्तप्रकटाद्याश्च योगिन्यस्तद्बहिर्भवेत् ।। ७२-४५ ।।

तद्बहिः सप्त नद्यश्च तद्बाह्ये तु ग्रहान्नव ।।
तद्बाह्ये पर्वतानष्टौ नक्षत्राणि च तद्बहिः ।। ७२-४६ ।।

एवं पंचदशावृत्त्या संपूज्य तुरगाननम् ।।
वागीश्वरसमो वाचि धनैर्धनपतिर्भवेत् ।। ७२-४७ ।।

एवं सिद्धे मनौ मंत्री प्रयोगान्कर्तुमर्हति ।।
अष्टोत्तरसहस्रं तु शुद्धं वार्यभिमंत्रितम् ।। ७२-४८ ।।

बीजेन मासमात्रं यः पिबेद्धीमान् जितेन्द्रियः ।।
जन्ममूकोऽपि स नरो वाक्सिद्धिं लभते ध्रुवम् ।। ७२-४९ ।।

वियद्भुगुस्थमर्धीराबिंदुमद्बीजमीरितम् ।।
चंद्रसूर्योपरागे तु पात्रे रुक्ममये क्षिपेत् ।। ७२-५0 ।।

दुग्धं वचां ततो मंत्री कंठमात्रोदके स्थितः ।।
स्पर्शाद्विमोक्षपर्यंतं प्रजपेन्मंत्रमादरात् ।। ७२-५१ ।।

पिबेत्तत्सर्वमचिरात्तस्य सारस्वतं भवेत् ।।
ज्योतिष्मतीलताबीजं दिनेष्वेकैकवर्द्धितम् ।। ७२-५२ ।।

अष्टोत्तरशतं यावद्भक्षयेदभिमंत्रितम् ।।
सरस्वत्यवतारोऽसौ सत्यं स्याद्भुवि मानवः ।। ७२-५३ ।।

किं बहूक्तेन विप्रेंद्र मनोरस्य प्रसादतः ।।
सर्ववेदागमादीनां व्याख्याता ज्ञानवान् भवेत् ।। ७२-५४ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने सनत्कुमारविभागे तृतीयपादे हयग्रीवोपासनानिरूपणं नाम द्विसप्ततितमोऽध्यायः ।। ७२ ।।