नारदपुराणम्- पूर्वार्धः/अध्यायः १०२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

ब्रह्मोवाच ।।
श्रृणु पुत्र प्रवक्ष्यामि पुराणं लिंगसंज्ञितम् ।।
पठतां श्रृण्वतां चैव भुक्तिमुक्तिप्रदायकम् ।। १०२-१ ।।

यच्च लिंगाभिधं तिष्ठन्वह्निलिंगे हरोऽभ्यधात् ।।
मह्यं धर्मादिसिद्ध्यर्थं मग्निकल्पकथाश्रयम् ।। १०२-२ ।।

तदेव व्यासदेवेन भागद्वयसमन्वितम् ।।
पुराणं लिंगमुदितं बह्वाख्यानविचित्रितम् ।। १०२-३ ।।

तदेकादशसाहस्रं हरमाहात्म्यसूचकम् ।।
परं सर्वपुराणानां सारभूतं जगत्त्रये ।। १०२-४ ।।

पुराणोपक्रमे प्रश्नः सृष्टिः संक्षेपतः पुरा ।।
योगाख्यानं ततः प्रोक्तं कल्पाख्यानं ततः परम् ।। १०२-५ ।।

लिंगोद्भवस्तदंबा च कीर्तिता हि ततः परम् ।।
सनत्कुमारशैलादिसंवादश्चाथ पावनः ।। १०२-६ ।।

ततो दाधीचचरितं युगधर्मनिरूपणम् ।।
ततो भुवन कोशाख्या सूर्यसोमान्वयस्ततः ।। १०२-७ ।।

ततश्च विस्तरात्सर्गस्त्रिपुराख्यानकं तथा ।।
लिंगप्रतिष्ठा च ततः पशुपाशविमोक्षणम् ।। १०२-८ ।।

शिवव्रतानि च तथा सदाचारनिरूपणम् ।।
प्रायश्चितान्यरिष्टानि काशीश्रीशैलवर्णनम् ।। १०२-९ ।।

अंधकाख्यानकं पश्चाद्वाराहचरितं पुनः ।।
नृसिंहचरितं पश्चाज्जलंधरवधस्ततः ।। १०२-१० ।।

शैवं सहस्रनामाथ दक्षयज्ञविनाशनम् ।।
कामस्य दहनं पश्चाद्गिरिजायाः करग्रहः ।। १०२-११ ।।

ततो विनायकाख्यानं नृपाख्यानं शिवस्य च ।।
उपमन्युकथा चापि पूर्वभाग इतीरितः ।। १०२-१२ ।।

विष्णुमाहात्म्यकथनमंबरीषकथा ततः ।।
सनत्कुमारनंदीशसंवादश्च पुनर्मुने ।। १०२-१३ ।।

शिवमाहात्म्यसंयुक्तः स्नानयागादिकं ततः ।।
सूर्यपूजाविधिश्चैव शिवपूजा च मुक्तिदा ।। १०२-१४ ।।

दानानि बहुधाक्तानि श्राद्धप्रकरणं ततः ।।
प्रतिष्ठातं त्रमुदितं ततोऽघोरस्य कीर्तनम् ।। १०२-१५ ।।

वज्रेश्वरी महाविद्या गायत्रीमहिमा ततः ।।
त्र्यंबकस्य च माहात्म्यं पुराणश्रवणस्य च ।। १०२-१६ ।।

एवं चोपरिभागस्ते लैंगस्य कथितो मया ।।
व्यासेन हि निबद्धस्य रुद्रामाहात्म्यसूचितः ।। १०२-१७ ।।

लिखित्वैतत्पुराणं तु तिलधेनुसमन्वितम् ।।
फाल्गुन्यां पूर्णिमायां यो दद्याद्भक्त्या द्विजातये ।। १०२-१८ ।।

स लभेच्छिवसायुज्यं जरामरणवर्जितम् ।।
यः पठेच्छृणुयाद्वापि लैंगं पापापहं नरः ।। १०२-१९ ।।

स भुक्तभोगो लोकेऽस्मिन्नंते शिवपुरं व्रजेत् ।।
लिंगानुक्रमणीमेतां पठेद्यः श्रृणुयात्तथा ।। १०२-२० ।।

तावुभौ शिवभक्तौ तु लोकद्वितयभोगिनौ ।।
जायतां गिरिजाभर्तुः प्रसादान्नात्र संशयः ।। १०२-२१ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे लिंगपुराणानुक्रमणीनिरूपणं नाम द्व्युत्तरशततमोऽध्यायः ।। १०२ ।।