नारदपुराणम्- पूर्वार्धः/अध्यायः ८६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनत्कुमार उवाच ॥
सरस्वत्यवतारास्ते कथिताः सिद्धिदा नृणाम् ॥
अथ लक्ष्म्यवतारांस्ते वक्ष्ये सर्वार्थसिद्धिदान् ॥ ८६-१ ॥
वाणीमन्मथशक्त्याख्यं बीजत्रितयमीरितम् ॥
ऋषिः स्याद्दक्षिणामूर्तिः पंक्तिश्छंदः प्रकीर्तितम् ॥ ८६-२ ॥
देवता त्रिपुरा बाला मध्यांते शक्तिबीजके ॥
नाभेरापादमाद्यं तु नाभ्यंतं हृदयात्परम् ॥ ८६-३ ॥
मृर्ध्नो ह्रदंतं तर्तीयं क्रमाद्देहेषु विन्यसेत् ॥
आद्यं वामकरे दक्षकरे तदुभयोः परम् ॥ ८६-४ ॥
पुनर्बीजत्रयं न्यस्य मूर्ध्नि गुह्ये च वक्षसि ॥
नव योन्पाभिधं न्यासे नवकृत्वो मनुं न्यसेत् ॥ ८६-५ ॥
कर्णयोश्चिबुके न्यस्येच्छंखयोर्मुखपंकजे ॥
नेत्रयोर्नासिकायां च स्कंधयोरुदरे तथा ॥ ८६-६ ॥
न्यसेत्कूर्परयोर्नाभौ जानुनोर्लिंगमस्तके ॥
पादयोरपि गुह्ये च पार्श्वयोर्हृदये पुनः ॥ ८६-७ ॥
स्तनयोः कंठदेशे च वामांगादिषु विन्यसेत् ॥
वाग्भवाद्यां रतिं गुह्ये प्रीतिमत्यादिकां हृदि ॥ ८६-८ ॥
कामबीजादिकान्पश्येद्भूमध्ये तु मनोभवाम् ॥
पुनर्वागकात्ममाद्यास्तिस्रएव च विन्यसेत् ॥ ८६-९ ॥
अमृतेशीं च योगेशीं विश्वयोनिं तृतीयकाम् ॥
मूर्ध्निं वक्त्रे हृदि न्यस्येद्गुह्ये चरणयोरपि ॥ ८६-१० ॥
कामेशी पंचबीजाढ्यां स्मरात्पञ्चन्यसेत्क्रमात् ॥
मायाकामौ च वाग्लक्ष्मी कामेशी पंचबीजकम् ॥ ८६-११ ॥
मनोभवश्च मकरध्वजकंदर्पमन्मथाः ॥
कामदेवः स्मरः पंच कीर्तितान्याससिद्धिदाः ॥ ८६-१२ ॥
शिरःपन्मुखागुह्येषु हृदये बाणदेवताः ॥
द्राविण्याद्याः क्रमान्न्यस्येद्वाणेशीबीजपूर्वकः ॥ ८६-१३ ॥
द्रांद्रीं क्लींजूंस इति वैबाणेशबीजकं च कम् ॥
द्राविणी क्षोभिणी वशीकरण्यांकर्षणी तथा ॥ ८६-१४ ॥
संमोहनी च बाणानां देवताः पञ्च कीर्तिताः ॥
तार्तीयवाग्मध्यगेन कामेन स्यात्षडंगकम् ॥ ८६-१५ ॥
षड्दीर्घस्वरयुक्तेन ततो देवीं विचिंतयेत् ॥
ध्यायेद्रक्तसरोजस्थां रक्तवस्त्रां त्रिलोचनम् ॥ ८६-१६ ॥
उद्यदर्कनिभां विद्यां मालाभयवरोद्वहाम् ॥
लक्षत्रयं जपेन्मंत्रं दशांशं किंशुकोद्भवैः ॥ ८६-१७ ॥
पुष्पैर्हयारिजैर्वापि जुहुयान्मधुरान्वितैः ॥
नवयोन्यात्मकं यंत्रं बहिरष्टदलावृतम् ॥ ८६-१८ ॥
केसरेषु स्वरान्न्यस्येद्वर्गानष्टौदलेष्वपि ॥
दलाग्रेषु त्रिशूलानि पद्म तु मातृकावृतम् ॥ ८६-१९ ॥
एवं विलिखिते यंत्रे पीठशक्तीः प्रपूजयेत् ॥
इच्छा ज्ञाना क्रिया चैव कामिनी कामदायिनी ॥ ८६-२० ॥
रती रतिप्रिया नंदा मनोन्मन्यपि चोदिताः ॥
पीठशक्तीरिमा इष्ट्वा पीठं तन्मनुना दिशेत् ॥ ८६-२१ ॥
व्योमपूर्वे तु तार्तीयं सदाशिवमहापदम् ॥
प्रेतपद्मासनं ङेंतं नमोंतः पीठमन्त्रकः ॥ ८६-२२ ॥
षोडशार्णस्ततो मूर्तौ क्लृप्तायां मूलमंत्रतः ॥
आवाह्य प्रजपेद्देवीमुपचारैः पृथग्विधैः ॥ ८६-२३ ॥
देवीमिष्ट्वा मध्ययोनौ त्रिकोणे रतिपूर्विकाम् ॥
वामकोणे रतिं दक्षे प्रीतिमग्रे मनोभवाम् ॥ ८६-२४ ॥
योन्यन्तर्वह्निकोणादवंगान्यग्नेर्विदिक्ष्वपि ॥
मध्ययोमेर्हहिः पूर्वादिषु चाग्रे स्मरानपि ॥ ८६-२५ ॥
वाणदेवीस्तद्वदेव शक्तीरष्टसु योनिषु ॥
सुभगाख्या भागा पश्चात्तृतीया भगसर्पिणी ॥ ८६-२६ ॥
भगमाला तथानंगा नगाद्या कुसुमापरा ॥
अनंगमेखलानंगमदनेत्यष्टशक्तयः ॥ ८६-२७ ॥
पद्मकेशरगा ब्राह्मी मुखाः पत्रेषु भैरवाः ॥
दीर्घाद्या मातरः पूज्या ह्रस्वाद्याश्चाष्टभैरवाः ॥ ८६-२८ ॥
दलाग्रेष्वष्टपीठानि कामरूपाख्यमादिमम् ॥
मलयं कोल्लगिर्य्याख्यं चौहाराख्यं कुलांतकम् ॥ ८६-२९ ॥
जालंधरं तथोन्नासं कोटपीठमथाष्टमम् ॥
भूगृहे दशदिक्ष्वर्चेद्धेतुकं त्रिपुरांतकम् ॥ ८६-३० ॥
वैतालमग्नि जिह्वं च कमलांतकालिनौ ॥
एकपादं भीमरूपं विमलं हाटकेश्वरम् ॥ ८६-३१ ॥
शक्राद्यानायुधैः सार्द्धं स्वस्वदिक्षु समर्चयेत् ॥
तद्बहिर्दिक्षु बटुकं योगिनीं क्षेत्रनायकम् ॥ ८६-३२ ॥
गणेशं विदिशास्वर्चेद्वसून्सूर्याच्छिवांस्तथा ॥
भूतांश्चेत्थं भजन्बालामीशः स्याद्धनविद्ययोः ॥ ८६-३३ ॥
रक्तांभोजैर्हुतेर्नार्योवश्याः स्युः सर्षपैर्नृपाः ॥
नंद्यावर्तै राजवृक्षैः कुंदैः पाटलचंपकैः ॥ ८६-३४ ॥
पुष्पैर्बिल्वफलैर्वापि होमाल्लक्ष्मीः स्थिरा भवेत् ॥
अपमृत्युं जयेन्मन्त्री गुडूच्या दुग्धयुक्तया ॥ ८६-३५ ॥
यथोक्तदूर्वाहोमेन नीरोगायुः समश्नुते ॥
ज्ञानं कवित्वं लभते चन्द्रागुरुसुरैर्हुतैः ॥ ८६-३६ ॥
पलाशपुष्पैर्वाक्सिद्धिरन्नाप्तिश्चान्नहोमतः ॥
सुरभिक्षीरदध्यक्ताँल्लाजान्हुत्वा रुजो जयेत् ॥ ८६-३७ ॥
रक्तचन्दनकर्पूरकर्चूरागुरुरोचनाः ॥
चन्दनं केशरं मांसीं क्रमाद्भागैनिंयोजयेत् ॥ ८६-३८ ॥
भूमिचंद्रैकनन्दाब्धिदिक्सप्तनिगमोन्मितैः ॥
श्मशाने कृष्मभूतस्य निशि नीहारपाथसा ॥ ८६-३९ ॥
कुमार्या पेषयेत्तानि मंत्रेणाथाभिमंत्र्य च ॥
विदद्ध्यात्तिलकं तेन दर्शनाद्वशयेज्जनान् ॥ ८६-४० ॥
गजसिंहादिभूतानि राक्षसाञ्छाकिनीरपि ॥
प्रयोजनानां सिद्ध्यै तु देव्याः शापं निवर्त्य च ॥ ८६-४१ ॥
विधायोत्कीलितां पश्चाज्जपमस्य समाचरेत् ॥
यो जपेदादिमे बीजे वराहभृगुपावकान् ॥ ८६-४२ ॥
मध्यमादौ नभोहंसौ मध्यमांते तु पावकम् ॥
आदावंते च तार्तूयक्रमात्स्वं धूम्रकेतनम् ॥ ८६-४३ ॥
एवं जप्त्वा शतं विद्या शापहीना फलप्रदा ॥
यद्वाद्ये चरमे बीजे नैव रेफं वियोजयेत् ॥ ८६-४४ ॥
शापोद्धारप्रकारोऽन्यो यद्वायं कीर्तितो बुधैः ॥
आद्यमाद्यं हि तार्तीयं कामः कामोऽथ वाग्भवम् ॥ ८६-४५ ॥
अंत्यमंत्थमनंगश्च नवार्णः कीर्तितो मनुः ॥
जप्तोऽयं शतधा शापं बालाया विनिवर्तयेत् ॥ ८६-४६ ॥
चैतन्याह्लादिनूमन्त्रौ जप्तौ निष्कीलताकरौ ॥
त्रिस्वराश्चेतनं मन्त्री धरः शांतिरनुग्रहः ॥ ८६-४७ ॥
तारादिहृदयांतः स्यात्काम आह्लादिनीमनुः ॥
तथा त्रयाणां बीजानां दीपनैर्मनुभिस्त्रिभिः ॥ ८६-४८ ॥
सुदीप्तानि विधायादौ जपेत्तानीष्टसिद्धये ॥
वदयुग्मं सदीर्घांबु स्मृतिवालावनंगतौ ॥ ८६-४९ ॥
सत्यः सनेत्रो नस्तादृग्वा वाग्वर्णाद्यदीपिनी ॥
क्लिन्ने क्लेदिनि वैकुंठो दीर्घं स्वं सद्यगोंतिमः ॥ ८६-५० ॥
निद्रा सचंद्रा कुर्वीत शिवार्णा मध्यदीपिनी ॥
तारो मोक्षं च कुरुते नायं वर्णास्यदीपिनी ॥ ८६-५१ ॥
दीपिनीमंतरा बाला साधितापि न सिद्ध्यति ॥
वागंत्यकामान् प्रजयेदरीणा क्षोभहेतवे ॥ ८६-५२ ॥
कामवागंत्यबीजानि त्रैलोक्यस्य वशीकृतौ ॥
कामांत्यवाणीबीजानि मुक्तये नियतो जपेत् ॥ ८६-५३ ॥
पूजारंभे तु बालायास्त्रिविधानर्चयेद्गुरून् ॥
दिव्यौघश्चैव सिद्धौघो मानवौघ इति त्रिधा ॥ ८६-५४ ॥
परप्रकाशः परमे शानः परशिवस्तथा ॥
कामेश्वरस्ततो मोक्षः षष्ठः कामोऽमृतोंऽतिमः ॥ ८६-५५ ॥
एते दप्तैव दिव्यौघा आनन्दपदपश्चिमाः ॥
ईशानाख्यस्तत्पुरुषोऽघोराख्योवामदेवकः ॥ ८६-५६ ॥
सद्योजात इमे पंच सिद्धौधाख्याः स्मृता मुने ॥
मानवौघाः परिज्ञेयाः स्वगुरोः सम्प्रदायतः ॥ ८६-५७ ॥
नवयोन्यात्मके यन्त्रे विलिखेन्मध्ययोनितः ॥
प्रादक्षिण्येन बीजानि त्रिवारं साधकोत्तमः ॥ ८६-५८ ॥
त्रींस्त्रीन्वर्णांस्तु गायत्र्या अष्टपत्रेषु संलिखेत् ॥
बहिर्मातृकयाऽऽवेष्ट्य तद्बहिर्भूपुरद्वयम् ॥ ८६-५९ ॥
कामबीजलसत्कोण व्यतिभिन्नं परस्परम् ॥
पत्रे त्रैपुरमाख्यातं जपसंपातसाधितम् ॥ ८६-६० ॥
बाहुना विधृते दद्याद्धनं कीर्तिं सुखं सुतान् ॥
कामांते त्रिपुरा देवी विद्महे कविषं भहिम् ॥ ८६-६१ ॥
बकः खङ्गी समारूढः सनेत्रोऽग्निश्च धीमहि ॥
तत्र क्लिन्ने प्रचोदांते यादित्येषा प्रकीर्तिता ॥ ८६-६२ ॥
गायत्री त्रैपुरा सर्सिद्धिदा सुरसेविता ॥
अथ लक्ष्म्यवतारोऽन्यः कीर्त्यते सिद्धिदो नृणाम् ॥ ८६-६३ ॥
वेदादिर्गिरिजा पद्मा मन्यथो हृदयं भृगुः ॥
भगवति माहेश्वरी ङेन्तेऽन्नपूर्णे दहनांगना ॥ ८६-६४ ॥
प्रोक्ता विंशतिवर्णेयं विद्या स्याद्द्रुहिणो मुनिः ॥
धृतिश्छंदोऽन्नपूर्णेशी देवता परिकीर्तिता ॥ ८६-६५ ॥
षड्दीर्घाढ्येन हृल्लेखाबीऽजेन स्यात्षडंगकम् ॥
मुखनासाक्षिकर्णांसगुदेषु नवसु न्यसेत् ॥ ८६-६६ ॥
पदानि नव तद्वर्णसंख्येदानीमुदीर्यते ॥
भूमिचंद्रधरैकाक्षिवेदाब्धियुगबाहुभिः ॥ ८६-६७ ॥
पदसंख्यामिता वर्णैस्ततो ध्यायेत्सुरेश्वरीम् ॥
स्वर्णाभांगां त्रिनयनां वस्त्रालंकारशोभिताम् ॥ ८६-६८ ॥
भूरमासं युतां देवीं स्वर्णामत्रकरांबुजाम् ॥
लक्षं जपोऽयुतं होमो घृताक्तचरुणा तथा ॥ ८६-६९ ॥
जयादिनवशक्तयाढ्ये पीठे पूजा समीरिता ॥
त्रिकोणा वेदपत्राष्टपत्रषोडशपत्रके ॥ ८६-७० ॥
भूपुरेण युते यंत्रे प्रदद्यान्मायया मनुम् ॥
अग्न्यादिकोणत्रितये शिववाराहमाधवान् ॥ ८६-७१ ॥
अचर्ययेत्स्वस्वमंत्रैस्तु प्रोच्यंते मनवस्तु ते ॥
प्रणवो मनुचन्द्राढ्यं गगनं हृदयं शिवा ॥ ८६-७२ ॥
मारुतः शिवमंत्रोऽयं सप्तार्णः शिवपूजने ॥
वाराहनारायणयोर्मंत्रौ पूर्वमुदीरयेत् ॥ ८६-७३ ॥
षडंगानि ततोऽभ्यर्च्य वामे दक्षे धरां रमाम् ॥
यजेत्स्वस्वमनुभ्यां तु तावुच्येते मुनीश्वर ॥ ८६-७४ ॥
अन्नं मह्यन्नमित्युक्त्वा मे देह्यन्नाधिपोर्णकाः ॥
नयेममन्नं प्राणांते दापयानलसुंदरी ॥ ८६-७५ ॥
द्वाविंशत्यक्षरो मंत्रो भूमीष्टौ भूमिसंपुटः ॥
लक्ष्मीष्टौ श्रीपुटो विप्र स्नृतिर्लभनुचंद्रयुक् ॥ ८६-७६ ॥
भुवो बीजमिति प्रोक्तं श्रीबीजं प्रागुदाहृतम् ॥
मंत्रादिस्थचतुर्बीजपूर्विकाः परिपूजयेत् ॥ ८६-७७ ॥
शक्तीश्चतस्रो वेदास्रे परा च भुवनेश्वरी ॥
कमला सुभगा चति ब्राह्म्याद्या अष्टपत्रगाः ॥ ८६-७८ ॥
षोडशारे स्मृते चव मानदातुष्टिपुष्टयः ॥
प्रीती रतिर्ह्नीः श्रीश्चापि स्वधा स्वाहा दशम्यथ ॥ ८६-७९ ॥
ज्योत्स्ना हैमवती छाया पूर्णिमा संहतिस्तथा ॥
अमावास्येति संपूज्या मंत्रेशे प्राणपूर्विका ॥ ८६-८० ॥
भूपुरे लोकपालाः स्युस्तदस्त्राणि तदग्रतः ॥
इत्थं जपादिभिः सिद्धे मंत्रेऽस्मिन्धनसंचयैः ॥ ८६-८१ ॥
कुबेरसदृशो मंत्री जायते जनवंदितः ॥
अथ लक्ष्म्यवतारोऽन्यः कीर्त्यते मुनिसत्तम ॥ ८६-८२ ॥
प्रणवः शांतिररुणाक्रियाढ्याचन्द्रभूषिताः ॥
बगलामुखसर्वांते इंधिकाह्रादिनीयुता ॥ ८६-८३ ॥
पीताजरायुक्प्रतिष्ठा पुनर्दीर्धोदसंयुता ॥
वाचं मुखं पदं स्तंभयांते जिह्वापदं वदेत् ॥ ८६-८४ ॥
कीलयेति च बुद्धिं विनाशयांते स्वबीजकम् ॥
तारोऽग्निसुंदरी मंत्रो बगलायाः प्रकीर्तितः ॥ ८६-८५ ॥
मुनिस्तु नारदश्छदो बृहती बगलामुखी ॥
देवता नेत्रपंचेषुनवपंचदिगर्णकैः ॥ ८६-८६ ॥
अंगानि कल्पयित्वा च ध्यायेत्पीताम्बरां ततः ॥
स्वर्णासनस्थां हेमाभां स्तंभिनीमिंदुशेखराम् ॥ ८६-८७ ॥
दधतीं मुद्गरं पाशं वज्रं च रसनां करैः ॥
एवं ध्यात्वाजपेल्लक्षमयुतं चंपकोद्भवैः ॥ ८६-८८ ॥
कुसुमैर्जुहुयात्पीठे बालायाः पूजयेदिमाम् ॥
चंदनागुरुचंद्राद्यैः पूजार्थं यंत्रमालिखेत् ॥ ८६-८९ ॥
त्रिकोणषड्दलाष्टास्रषोडशारे यजेदिमाम् ॥
मंगला स्तंभिनी चैव जृंभिणी मोहिनी तथा ॥ ८६-९० ॥
वश्या चला बलाका च भूधरा कल्मषाभिधा ॥
धात्री च कलना कालकर्षिणी भ्रामिकापि च ॥ ८६-९१ ॥
मंदगापि च भोगस्था भाविका षोडशी स्मृता ॥
भूगृहस्य चतुर्दिक्षु पूर्वादिषु यजेत्क्रमात् ॥ ८६-९२ ॥
गणेशं बटुकं चापि योगिनीः क्षेत्रपालकम् ॥
इंद्रादींश्च ततो बाह्ये निजायुधसमन्वितान् ॥ ८६-९३ ॥
इत्थं सिद्धे मनौ मंत्री स्तंभयेद्देवतादिकान् ॥
पीतवस्त्रपदासीनः पीतमाल्यानुलेपनः ॥ ८६-९४ ॥
पीतपुष्पैर्यजेद्देवीं हरिद्रोत्थस्रजा जपेत् ॥
पीतां ध्यायन्भगवतीं पयोमध्येऽयुतं जपेत् ॥ ८६-९५ ॥
त्रिमध्वा ज्यतिलैर्होमो नॄणां वश्यकरो मतः ॥
मधुरत्रितयाक्तैः स्यादाकर्षो लवर्णैर्ध्रुवम् ॥ ८६-९६ ॥
तैलाभ्यक्तैर्निम्बपत्रैर्होमो विद्वेषकारकः ॥
ताललोणहरिद्राभिर्द्विषां संस्तंभनं भवेत् ॥ ८६-९७ ॥
आगारधूमं राजीश्च माहिषं गुग्गुलं निशि ॥
श्मशाने पावके हुत्वा नाशयेदचिरादरीन् ॥ ८६-९८ ॥
गरुतो गृध्रकाकानां कटुतैलं विभीतकम् ॥
गृहधूमं चितावह्नौ हुत्वा प्रोच्चाटयेद्रिपून् ॥ ८६-९९ ॥
दूवार्गुडूचीलाजान्यो मधुरत्रितयान्वितान् ॥
जुहोति सोऽखिलान् रोगान् शमयेद्दर्शनादपि ॥ ८६-१०० ॥
पर्वताग्रे महारण्ये नदीसंगे शिवालये ॥
ब्रह्मचर्यरतो लक्षं जपेदखिलसिद्धये ॥ ८६-१०१ ॥
एक वर्णगवीदुग्धं शर्करामधुसंयुतम् ॥
त्रिशतं मंत्रितं पीतं हन्याद्विषपराभवम् ॥ ८६-१०२ ॥
श्वेतपालशकाष्ठेन रचिते रम्यपादके ॥
अलक्तरंजिते लक्षं मन्त्रयेन्मनुनामुना ॥ ८६-१०३ ॥
तदारूढः पुमान् गच्छत्क्षणेन शतयोजनम् ॥
पारदं च शिलां तालं पिष्टं मधुसमन्वितम् ॥ ८६-१०४ ॥
मनुना मन्त्रयेल्लक्षं लिंपेत्तेनाखिलां तनुम् ॥
अदृश्यः स्यान्नृणामेष आश्चर्य्यं दृश्यतामिदम् ॥ ८६-१०५ ॥
षट्कोणं विलिखद्बीजं साध्यनामान्वितं मनोः ॥
हरितालनिशाचूर्णैरुन्मत्तुरससंयुतैः ॥ ८६-१०६ ॥
शेषाक्षरैः समानीतं धरागेहविराजितम् ॥
तद्यंत्रं स्थापितप्राणं पीतसूत्रेण वेष्टयेत् ॥ ८६-१०७ ॥
भ्राम्यत्कुलालचक्रस्थां गृहीत्वा मृत्तिकां तथा ॥
रचयेदृषभं रम्यं यंत्रं तन्मध्यतः क्षिपेत् ॥ ८६-१०८ ॥
हरितालेन संलिप्य वृषं प्रत्यहमर्चयेत् ॥
स्तंभयेद्विद्विषां वाचं गतिं कार्यपरंपराम् ॥ ८६-१०९ ॥
आदाय वामहस्तेन प्रेतभूस्थितकर्परम् ॥
अंगारेण चितास्थेन तत्र यंत्रं समालिखेत् ॥ ८६-११० ॥
मंत्रितं निहितं भूमौ रिपूणां स्तंभयेद्गतिम् ॥
प्रेतवस्त्रे लिखेद्यंत्रं अंगारेणैव तत्पुनः ॥ ८६-१११ ॥
मंडूकवदने न्यस्येत्पीतसूत्रेण वेष्टितम् ॥
पूजितं पीतपुष्पैस्तद्वाचं संस्तंभयेद्द्विषाम् ॥ ८६-११२ ॥
यद्भूमौ भविता दिव्यं तत्र यंत्रं समालिखेत् ॥
मार्जितं तद्द्विषां पात्रैर्दिव्यस्तम्भनकृद्भवेत् ॥ ८६-११३ ॥
इन्द्रवारुणिकामूलं सप्तशो मनुमंत्रितम् ॥
क्षिप्तं जले दिव्यकृतं जलस्तंभनकारकम् ॥ ८६-११४ ॥
किं बहूक्त्या साधकेन मन्त्रः सम्यगुपासितः ॥
शत्रूणां गतिबुद्ध्यादेः स्तंभनो नात्र संशयः ॥ ८६-११५ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे यक्षिणीमन्त्रसाधननिरूपणं नाम षडशीतितमोऽध्यायः ॥ ८६ ॥