नारदपुराणम्- पूर्वार्धः/अध्यायः ६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५


सूत उवाच ।।
भगवद्भक्तिमाहात्म्यं श्रुत्वा प्रीतस्तु नारदः ।।
पुनः पप्रच्छ सनकं ज्ञानविज्ञानपारगम् ।। ६-१ ।।

नारद उवाच ।।
क्षेत्राणामुत्तमं क्षेत्रं तीर्थानां च तथोत्तमम् ।।
परया दयया तथवं ब्रूहिं शास्त्रार्थपारग ।। ६-२ ।।

सनक उवाच ।।
शुणु ब्रह्मन्तरं गुह्यं सर्वसंपत्करं परम् ।।
दुःस्वन्पनाशनं पुण्यं धर्म्यं पापहरं शुभम् ।। ६-३ ।।

श्रोतव्यं मुनिभिर्नित्यं दुष्टग्रहनिवारणम् ।।
सर्वरोगप्रशमनमायुर्वर्ध्दनकारणम् ।। ६-४ ।।

क्षेत्राणामुत्तमं क्षेत्रं तीर्थानां च तथोत्तमम् ।।
गङ्गायमुनयोर्योगं वदन्ति परमर्षयः ।। ५-५ ।।

सितासितोदकं तीर्थं ब्रह्माद्याः सर्वदेवताः ।।
मुनयो मनवश्चैव सेवन्ते पुण्यकाङ्क्षिणः ।। ५-६ ।।

गङ्गा पुण्यनदी ज्ञेया यतो विष्णुपदोद्भवा ।।
रविजा यमुना ब्रह्मंस्तयोर्योगः शुभावहः ।। ५-७ ।।

स्मृतार्तिनाशिनी गङ्गा नदीनां प्रवरा मुने ।।
सर्वपापक्षयकरी सर्वोपद्रवनाशिनी ।। ५-८ ।।

यानि क्षेत्राणि पुण्यानि समुद्रान्ते महीतले ।।
तेषां पुण्यतमं ज्ञेयं प्रयागाख्यं महामुने ।। ६-९ ।।

इयाज वेधा यज्ञेन यत्र देवं रमापतिम् ।।
तथैव मुनयः सर्वे चक्रश्च विविधान्मखान् ।। ६-१० ।।

सर्वतीर्थाभिषेकाणि यानि पुण्यानि तानि वै ।।
गङ्गाबिन्द्वभिषेकस्य कलां नार्हन्ति षोडशीम् ।। ६-११ ।।

गङ्गा गङ्गेति यो ब्रूयाद्योजनानां शते स्थितः ।।
सोऽपि मुच्येत पापेभ्यः किमु गङ्गाभिषेकवान् ।। ६-१२ ।।

विष्णुपादोद्भवा देवी विश्वेश्वरशिरः स्थिता ।।
संसेव्या मुनिभिर्देवः किं पुनः पामरैर्जनै ।। ६-१३ ।।

यत्सैकतं ललाटे तु ध्रियते मनुजोत्तमैः ।।
तत्रैव नेत्रं विज्ञेयं विध्यर्द्धाधः* समुज्ज्वलत् ।। ६-१४ ।। *विध्वर्द्धाधः - पाठः

यन्मज्जनं महापुण्यं दुर्लभं त्रिदिवौकसाम् ।।
सारूप्यदायकं विष्णोः किमस्मात्कथ्यते परम ।। ६-१५ ।।

यत्र स्नाताः पापिनोऽपि सर्वपापविवर्जिताः ।।
महद्विमानमारूढाः प्रयान्ति परमं पदम् ।। ६-१६ ।।

यत्र स्नाता महात्मानः पितृमातृकुलानि वै ।।
सहस्राणि समुद्धृत्य विष्णुलोके व्रजन्ति वै ।। ६-१७ ।।

स स्नातः सर्वतीर्थेषु यो गङ्गां स्मरति द्विज ।।
पुण्यक्षेत्रेषु सर्वेषु स्थितवान्नात्र संशयः ।। ६-१८ ।।

यत्र स्नातं नरं दृष्ट्वा पापोऽपि स्वर्गभूमिभाक् ।।
मदङ्गस्पर्शेमात्रेण देवानामाधिपो भवेत् ।। ६-१९ ।।

तुलसीमूलसंभूता द्विजपादोद्भवा तथा ।।
गङ्गोद्भवा तु मृल्लोकान्नयत्यच्युतरूपताम् ।। ६-२० ।।

गङ्गा च तुलसी चैव हरिभक्तिरचञ्चला ।।
अत्यन्तदुर्ल्लभा नॄणां भक्तिर्द्धर्मप्रवक्तरि ।। ६-२१ ।।

सद्धर्मवक्तुः पदसंभवां मृदं गङ्गोद्भवां चैव तथा तुलस्याः ।।
मूलोद्भवां भक्तियुतो मनुष्यो धृत्वा शिरस्येति पदं च विष्णोः ।। ६-२२ ।।

कदा यास्याम्यहं गङ्गां कदा पश्यामि तामहम् ।।
वाञ्च्छत्यपि च यो ह्येवं सोऽपि विष्णुपदं व्रजेत् ।। ६-२३ ।।

गङ्गाया महिमा ब्रह्मन्वक्तुं वर्षशतैरपि ।।
न शक्यते विष्णुनापि किमन्यैर्बहुभाषितैः ।। ६-२४ ।।

अहो माया जगत्सर्वं मोहयत्येतदद्भुतम् ।।
यतो वै नरकं यान्ति गङ्गानाम्नि स्थितेऽपि हि ।। ६-२५ ।।

संसारदुःख विच्छेदि गङ्गानाम प्रकीर्तितम् ।।
तथा तुलस्या भक्तिश्च हरिकीर्तिप्रवक्तरि ।। ६-२६ ।।

सकृदप्युच्चरेद्यस्तु गङ्गेत्येवाक्षरद्वयम् ।।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ।। ६-२७ ।।

योजनत्रितयं यस्तु गङ्गायामधिगच्छति ।।
सर्वपापविनिर्मुक्तः सूर्यलोकं समेति हि ।। ६-२८ ।।

सेयं गङ्गा महापुण्या नदी भक्त्या निषेविता ।।
मेषतौलिमृगार्केषु पावयत्यखिलं जगत् ।। ६-२९ ।।

गोदावरी भीमरथी कृष्णा रेवा सरस्वती ।।
तुङ्गभद्रा च कावेरी कालिन्दी बाहुदा तथा ।। ६-३० ।।

वेत्रवती ताम्रपर्णी सरयूश्च द्विजोत्तम ।।
एवमादिषु तीर्थेषु गङ्गा मुख्यतमा स्मृता ।। ६-३१ ।।

यथा सर्वगतो विष्णुर्जगव्द्याप्य प्रतिष्टितः ।।
तथेयं व्यापिनी गङ्गा सर्वपापप्रणाशिनी ।। ६-३२ ।।

अहो गङ्गा जगद्धात्री स्नानपानादिभिर्जगत् ।।
पुनाति पावनीत्येषा न कथं सेव्यते नृभिः ।। ६-३३ ।।

तीर्थानामुत्तमं तीर्थं क्षेत्राणां क्षेत्रमुत्तमम् ।।
वाराणसीति विख्यातं सर्वदेवनिषेवितम् ।। ६-३४ ।।

ते एव श्रवणे धन्ये संविदाते बहुश्रुतम् ।।
इह श्रुतिमतां पुंसां काशी याभ्यां श्रुताऽसकृत् ।। ६-३५ ।।

ये यं स्मरन्ति संस्थानमविमुक्तं द्विजोत्तमम् ।।
निर्धूतसर्वपापास्ते शिवलोकं व्रजन्ति वै ।। ६-३६ ।।

योजनानां शतस्थोऽपि अविमुक्तं स्मरेद्यदि ।।
बहुपातकपूर्णोऽपि पदं गच्छत्यनामयम् ।। ६-३७ ।।

प्राणप्रयाणसमये योऽविमुक्तं स्मरेद्द्विज ।।
सोऽपि पापविनिर्मुक्तः शैवं पदमवाप्नुयात् ।। ६-३८ ।।

काशीस्मरणजं पुण्यं भुक्त्वा स्वर्गे तदन्ततः ।।
पृथिव्यामेकराड् भूत्वा काशीं प्राप्य च मुक्तिभाक् ।। ६-३९ ।।

बहुनात्र किमुक्तेन वाराणस्या गुणान्प्रति ।।
नामापि गृह्णातां काश्याश्चतुर्वर्गो न दूरतः ।। ६-४० ।।

गङ्गायमुनयोर्योगोऽधिकः काश्या अपि द्विज ।।
यस्य दर्शनमात्रेण नरा यान्ति परां गतिम् ।। ६-४१ ।।

मकरस्थे रवौ गङ्गा यत्र कुत्रावगाहिता ।।
पुनाति स्नानपानाद्यैर्नयन्तीन्द्रपुरं जगत् ।। ६-४२ ।।

यो गङ्गां भजते नित्यं शंकरो लोकशंकरः ।।
लिङ्गरूपीं कथं तस्या महिमा परिकीर्त्यते ।। ६-४३ ।।

हरिरूपधरं लिङ्गं लिङ्गरूपधरो हरिः ।।
ईषदप्यन्तरं नास्ति भेदकृच्चानयोः कुधीः ।। ६-४४ ।।

अनादिनिधने देवे हरिशंकरसंज्ञिते ।।
अज्ञानसागरे मग्ना भेदं कुर्वन्ति पापिनः ।। ६-४५ ।।

यो देवो जगतामीशः कारणानां च कारणम् ।।
युगान्ते निगदन्त्येतद्रुद्ररूपधरो हरिः ।। ६-४६ ।।

रुद्रो वै विष्णुरुपेण पालयत्यखिलंजगत् ।।
ब्रह्मरुपेण सृजति प्रान्तेः ह्येतत्त्रयं हरः ।। ६-४७ ।।

हरिशंकरयोर्मध्ये ब्रह्मणश्चापि यो नरः ।।
भेदं करोति सोऽभ्येति नरकं भृशदारुणम् ।। ६-४८ ।।

हरं हरिं विधातारं यः पश्यत्येकरूपिणम् ।।
स याति परमानन्दं शास्त्राणामेष निश्चयः ।। ६-४९ ।।

योऽसावनादिः सर्वज्ञो जगतामादिकृद्विभुः ।।
नित्यं संनिहितस्तत्र लिङ्गरूपी जनार्दनः ।। ६-५० ।।

काशीविश्वेश्वरं लिङ्गं ज्योतिर्लिङ्गं तदुच्यते ।।
तं दृष्ट्वा परमं ज्योतिराप्नोति मनुजोत्तमः ।। ६-५१ ।।

काशीप्रदक्षिणा येन कृता त्रैलोक्यपावनी ।।
सप्तद्वीपासाब्धिशैला भूः परिक्रमितामुना ।। ६-५२ ।।

धातुमृद्दारपाषाणलेख्याद्या मूर्तयोऽमलाः ।।
शिवस्य वाच्युतस्यापि तासु संनिहितो हरिः ।। ६-५३ ।।

तुलसीकाननं यत्र यत्र पह्मवनं द्विजा ।।
पुराणपठनं यत्र यत्र संनिहितो हरिः ।। ६-५४ ।।

पुराणसंहितावक्ता हरिरित्यभिधीयते ।।
तद्भक्तिं कुर्वतां नॄणां गङ्गास्नानं दिने दिने ।। ६-५५ ।।

पुराणश्रवणे भक्तिर्गङ्गास्नानसमा द्विज ।।
तद्वक्तरि च या भक्तिः सा प्रयागोपमा स्मृता ।। ६-५६ ।।

पुराणधर्मकथनैर्यः समुद्धरते जगत् ।।
संसारसागरे मग्नं स हरिः परिकीर्तितः ।। ६-५७ ।।

नास्ति गङ्गासमं तीर्थं नास्ति मातृसमो गुरुः ।।
नास्ति विष्णुसमं दैवं नास्ति तत्त्वं गुरोः परम् ।। ६-५८ ।।

वर्णानां ब्राह्मणः श्रेष्टस्तारकाणां यथा शशी ।।
यथा पयोधिः सिन्धूनां तथा गङ्गा परा स्मृता ।। ६-५९ ।।

नास्ति शान्तिसमो बन्धुर्नास्ति सत्यात्परं तपः ।।
नास्ति मोक्षात्परो लाभो नास्ति गङ्गासमा नदी ।। ६-६० ।।

गङ्गायाः परमं नाम पापारण्यदवानलः ।।
भवव्याधिहरा गङ्गा तस्मात्सेव्या प्रयत्नतः ।। ६-६१ ।।

गायत्री जाह्नवी चोभे सर्वपापहरे स्मृते ।।
एतयोर्भक्तिहीनो यस्तं विद्यात्पतितं द्विज ।। ६-६२ ।।

गायत्री छन्दसां माता माता लोकस्य जाह्नवी ।।
उभे ते सर्वपापानां नाशकारणतां गते ।। ६-६३ ।।

यस्य प्रसन्ना गायत्री तस्य गङ्गा प्रसीदति ।।
विष्णुशक्तियुते ते द्वे समकामप्रसिद्धेदे ।। ६-६४ ।।

धर्मार्थकामरूपाणां फलरुपे निरञ्जने ।।
सर्वलोकानुग्रहार्थं प्रवर्तेते महोत्तमे ।। ६-६५ ।।

अतीव दुर्ल्लभा नॄणां गायत्री जाह्नवी तथा ।।
तथैव तुलसीभक्तिर्हरिभक्तिश्च सात्त्विकी ।। ६-६६ ।।

अहो गङ्गा महाभागा स्मृता पापप्रणाशिनी ।।
हरिलोकप्रदा दृष्टा पीता सारूप्यदायिनी ।।
यत्र स्नाता नरा यान्ति विष्णोः पदमनुत्तमम् ।। ६-६७ ।।

नारायणो जगद्धाता वासुदेवः सनातनः ।।
गङ्गास्नानपराणां तु वाञ्छितार्थफलप्रदः ।। ६-६८ ।।

गङ्गाजलकणेनापि यः सिक्तो मनुजोत्तमः ।।
सर्वपापविनिर्मुक्तः प्रयाति परमं पदम् ।। ६-६९ ।।

यद्बिन्दुसेवनादेव सगरान्वयसम्भवः ।।
विसृज्य राक्षसं भावं संप्राप्तः परमं पदम् ।। ६-७० ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गामाहात्म्यं नाम षष्टोऽध्यायः ।। ६ ।।