नारदपुराणम्- पूर्वार्धः/अध्यायः ९६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

ब्रह्मोवाच ।।
मरीचे श्रृणु वक्ष्यामि वेदव्यासेन यत्कृतम् ।।
श्रीमद्भागवतं नाम पुराणं ब्रह्मसम्मितम् ।। ९६-१ ।।

तदष्टादशसाहस्रं कीर्तितं पापनाशनम् ।।
सुरपादपरूपोऽयं स्कंधैर्द्वादशभिर्युतः ।। ९६-२ ।।

भगवानेव विप्रेंद्र विश्वरूपीसमीरितः ।।
तत्र तु प्रथमस्कंधे सूतर्षीणां समागमे ।। ९६-३ ।।

व्यासस्य चरितं पुण्यं पांडवानां तथैव च ।।
परीक्षितमुपाख्यानमितीदं समुदाहृतम् ।। ९६-४ ।।

परीक्षिच्छुकसंवादे सृष्टिद्वयनिरूपणम् ।।
ब्रह्मनारदसंवादे देवताचरितामृतम् ।। ९६-५ ।।

पुराणलक्षणं चैव सृष्टिकारणसंभवः ।।
द्वितीयोऽयं समुदितः स्कंधो व्यासेन धीमता ।। ९६-६ ।।

चरितं विदुरस्याथ मैत्रेयेणास्य संगमः ।।
सृष्टिप्रकरणं पश्चाद्बह्मणः परमात्मनः ।। ९६-७ ।।

कापिलं सांख्यमप्यत्र तृतीयोऽयमुदाहृतः ।।
सत्याश्चरितमादौ तु ध्रुवस्य चरितं ततः ।। ९६-८ ।।

पृथोः पुण्यसमाख्यानं ततः प्राचीनबर्हिषम् ।।
इत्येष तुर्यो गदितो विसर्गे स्कंध उत्तमः ।। ९६-९ ।।

प्रियव्रतस्य चरितं तद्वंश्यानां च पुण्यदम् ।।
ब्रह्मांडांतर्गतानां च लोकानां वर्णनं ततः ।। ९६-१० ।।

नरकस्थितिरित्येष संस्थाने पंचमो मतः ।।
अजामिलस्य चरितं दक्षसृष्टिनिरूपणम् ।। ९६-११ ।।

वृत्राख्यानं ततः पश्चान्मरुतां जन्म पुण्यदम् ।।
षष्ठोऽयमुदितः स्कंधोव्यासेन परिपोषणे ।। ९६-१२ ।।

प्रह्लादचरितं पुण्यं वर्णाश्रमनिरूपणम् ।।
सप्तमो गदितो वत्स वासनाकर्मकीर्तने ।। ९६-१३ ।।

गजेंद्रमोक्षणाख्यानं मन्वंतरनिरूपणे ।।
समुद्रमथनं चैव बलिवैभवबंधनम् ।। ९६-१४ ।।

मत्स्याक्तारचरितमष्टमोऽयं प्रकीर्तितः ।।
सूर्यवंशसमाख्यानं सोमवंशनिरूपणम् ।। ९६-१५ ।।

वंश्यानुचरिते प्रोक्तो नवमोऽयं महामते ।।
कृष्णस्य बालचरितं कौमारं च व्रजस्थितिः ।। ९६-१६ ।।

कैशोरं मथुरास्थानं यौवनं द्वारकास्थितिः ।।
भूभारहरणं चात्र निरोधे दशमः स्मृतः ।। ९६-१७ ।।

नारदेन तु संवादो वसुदेवस्य कीर्तितः ।।
यदोश्च दत्तात्रेयेण श्रीकृष्णोनोद्धवस्य च ।। ९६-१८ ।।

यादवानां मिथोंतश्च मुक्तावेकादशः स्मृतः ।।
भविष्यकलिनिर्द्देशो मोक्षो राज्ञः परीक्षितः ।। ९६-१९ ।।

वेदशाखाप्रणयनं मार्कंडेयतपःक्रिया ।।
सौरी विभूतिरुदिता सात्वती च ततः परम् ।। ९६-२० ।।

पुराणसंख्याकथनमाश्रये द्वादशो ह्ययम् ।।
इत्येवं कथितं वत्स श्रीमद्भागवतं तव ।। ९६-२१ ।।

वक्तुः श्रोतुश्चोपदेष्टुरनुमोदितुरेव च ।।
साहाय्यकर्तुर्गदितं भक्तिभुक्तिविमुक्तिदम् ।। ९६-२२ ।।

प्रौष्ठपद्यां पूर्णिमायां हेमसिंहसमन्वितम् ।।
देयं भागवतायेदं द्विजायप्रीतिपूर्वकम् ।। ९६-२३ ।।

संपूज्य वस्त्रहेमाद्यैर्भगवद्भक्तिमिच्छता ।।
योऽप्यनुक्रमणीमेतां श्रावयेच्छृणुयात्तथा ।।
स पुराणश्रवणजं प्राप्नोति फलमुत्तमम् ।। ९६-२४ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे श्रीमद्भागवतानुक्रमणीनिरूपणं नाम षण्णवतितमोऽध्यायः ।। ९६ ।।