नारदपुराणम्- पूर्वार्धः/अध्यायः ११४

विकिस्रोतः तः
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनातन उवाच ।।
श्रृणु विप्र प्रवक्ष्यामि पंचम्यास्ते व्रतान्यहम् ।।
यानि भक्त्या समास्थाय सर्वान्कामानवाप्नुयात् ।। ११४-१ ।।

प्रोक्ता मत्स्यजयंती तु पंचमी मधुशुक्लगा ।।
अस्यां मत्स्यावतारार्चा भक्तैः कार्या महोत्सवा ।। ११४-२ ।।

श्रीपंचमीति चैषोक्ता तत्र कार्यं श्रियोऽर्चनम् ।।
गंधाद्यैरुपचारैस्तु नैवेद्यैः पायसादिभिः ।। ११४-३ ।।

यो लक्ष्मीं पूजयेच्चात्र तं वै लक्ष्मीर्न मुंचति ।।
पृथ्वीव्रतं तथा चांद्रं हयग्रीवव्रतं तथा ।। ११४-४ ।।

कार्यं तत्तद्विधानेन तत्तत्सिद्धिमभीप्सुभिः ।।
अथ वैशाखपंचम्यां शेषं चाभ्यर्च्य मानवः ।। ११४-५ ।।

सर्वैर्नागगणैर्युक्तमभीष्टं लभते फलम् ।।
तथा ज्येष्ठस्य पंचम्यां पितॄनभ्यर्चयेत्सुधीः ।। ११४-६ ।।

सर्वकामफलावाप्तिर्भवेद्वै विप्रभोजनैः ।।
अथाषाढस्य पंचम्यां वायुं सर्वगतं मुने ।। ११४-७ ।।

ग्रामाद्बहिर्विनिर्गत्य धरोपस्थे समास्तितः ।।
ध्वजं च पंचवर्णं तु वंशदंडाग्रसंस्थितम् ।। ११४-८ ।।

समुच्छ्रितं निदध्यात्तु कल्पिताब्जे तु मध्यतः ।।
ततस्तन्मूलदेशे तु दिक्षु सर्वासु नारद ।। ११४-९ ।।

लोकपालान्समभ्यर्च्य कुर्याद्वायुपरीक्षणम् ।।
प्रथमादिषु यामेषु यो यो वायुः प्रवर्तते ।। ११४-१० ।।

तस्मै तस्मै दिगीशाय पूजां सम्यक् प्रकल्पयेत् ।।
एवं स्थित्वा निराहारस्तत्र यामचतुष्टयम् ।। ११४-११ ।।

सायमागत्य गेहं स्वं भुक्त्वा स्वल्पं समाहितः ।।
लोकपालान्नमस्कृत्य स्वप्याद्भूमितले शुचौ ।। ११४-१२ ।।

यः स्वप्नो जायते तस्यां रात्रौ यामे चतुर्थके ।।
स एव भविता नूनं स्वप्न इत्याह वै शिवः ।। ११४-१३ ।।

अशुभे तु समुत्पन्ने शिवपूजापरायणः ।।
सोपवासो नयेदष्टयामं तद्दिनमेव वा ।। ११४-१४ ।।

भोजयित्वा द्विजानष्टौ ततः शुभफलं लभेत् ।।
व्रतमेतत्समुदितं शुभाशुभनिदर्शनम् ।। ११४-१५ ।।

नृणां सौभाग्यजनकमिह लोके परत्र च ।।
श्रावणे कृष्णपंचम्यां व्रतं ह्यन्नसमृद्धिदम् ।। ११४-१६ ।।

चतुर्थ्यां दिनशेषे तु सर्वाण्यन्नानि नारद ।।
पृथक् पात्रेषु संस्थाप्य जलैराप्लावयेत्सुधीः ।। ११४-१७ ।।

ततो पात्रांतरे तत्तु निष्कास्यांबु निधापयेत् ।।
प्रातर्भानौ समुदिते पितॄंश्चैव तथा ऋषीन् ।। ११४-१८ ।।

देवांश्चाभ्यर्च्य सुस्नातं कृत्वा नैवेद्यमग्रतः ।।
तदन्नं याचकेभ्यस्तु प्रयच्छेत्प्रीतमानसः ।। ११४-१९ ।।

सर्वं दिनं क्षिपेदेवं प्रदोषे तु शिवालये ।।
गत्वा संपूजयेद्देवं लिंगरूपिणमीश्वरम् ।। ११४-२० ।।

गंधपुष्पादिभिः सम्यक्पूजयित्वा महेश्वरम् ।।
जपेत्पञ्चाक्षरी विद्यां शतं चापि सहस्रकम् ।। ११४-२१ ।।

जपं निवेद्य देवाय भवाय भवरूपिणे ।।
स्तुत्वा सर्वैर्वौदिकैश्च पौराणैश्चाप्यनाकुलः ।। ११४-२२ ।।

प्रार्थयेद्देवमीशानं शश्वत्सर्वान्नसिद्धये ।।
शारदीयानि चान्नानि तथा वासंतिकान्यपि ।। ११४-२३ ।।

यानि स्युस्तैः समृद्धोऽहं भूयां जन्मनि जन्मनि ।।
एवं संप्रार्थ्य देवेशं गृहमागत्य वै स्वकम् ।। ११४-२४ ।।

दत्वान्नं ब्राह्मणादिभ्यः पक्वं भुञ्जीत वाग्यतः ।।
एतदन्नव्रतं विप्र विधिनाऽऽचरितं नृभिः ।। ११४-२५ ।।

सर्वान्नसंपज्जनकं परलोके गतिप्रदम् ।।
श्रावणे शुक्लपञ्चजम्यां नृभिरास्तिक्यतत्परैः ।। ११४-२६ ।।

द्वारस्योभयतो लेख्या गोमयेन विषोल्बणाः ।।
गंधाद्यैः पूजयेत्तांश्च तथेंद्राणीमनंतरम् ।। ११४-२७ ।।

संपूज्य स्वर्णरूप्यादिदध्यक्षतकुशांबुभिः ।।
गन्धैः पुष्पैस्तथा धूपैर्दीपैर्नैवेद्यसंचयैः ।। ११४-२८ ।।

ततः प्रदक्षिणीकृत्य तद्द्रव्यं संप्रणम्य च ।।
संप्रार्थ्य भक्तिभावेन विप्राग्र्येषु समर्पयेत् ।। ११४-२९ ।।

यदिदं स्वर्णरौप्यादि द्रव्यं वै विप्रसात्कृतम् ।।
तदनंतफलं भूयान्मम जन्मनि जन्मनि ।। ११४-३० ।।

इत्येवं ददतो द्रव्यं भक्तिभावेन नारद ।।
प्रसन्नः स्याद्धनाध्यक्षः स्वर्णादिकसमृद्धिदः ।। ११४-३१ ।।

एतद्व्रतं नरः कृत्वा विप्रान्संभोज्य भक्तितः ।।
पश्चात्स्वयं च भुञ्जीत दारापत्यसुहृद्दृतः ।। ११४-३२ ।।

भाद्रे तु कृष्णपंचम्यां नागान् क्षीरेण तर्पयेत् ।। ११४-३३ ।।

यस्तस्याऽऽसप्तमं यावत्कुलं सर्पात्सुनिर्भयम् ।।
भाद्रस्य शुक्लपंचम्यां पूजयेदृषिसत्तमान् ।। ११४-३४ ।।

प्रातर्नद्यादिके स्नात्वा कृत्वा नित्यमतंद्रितः ।।
गृहमागत्य यत्नेन वेदिकां कारयेन्मृदा ।। ११४-३५ ।।

गोमयेनोपलिप्याथ कृत्वा पुष्पोपशोभिताम् ।।
तत्रास्तीर्य कुशान्विप्रऋषीन्सप्त समर्चयेत् ।। ११४-३६ ।।

गन्धैश्च विविधैः पुष्पैर्धूपैर्दीपैः सुशोभनेः ।।
कश्यपोऽत्रिर्भरद्वाजौ विश्वामित्रोऽथ गौतमः ।। ११४-३७ ।।

जमदग्निर्वसिष्ठश्च सप्तैते ऋषयः स्मृताः ।।
एतैभ्योऽघ्य च विधिवत्कल्पयित्वा प्रदाय च ।। ११४-३८ ।।

नैवेद्यं विपचेद्वीमान्श्यामाकाद्यैरकृष्टकैः ।।
तन्निवेद्य विसृज्येमान्स्वयं चाद्यात्तदेव हि ।। ११४-३९ ।।

अनेन विधिना सप्त वर्षाणि प्रतिवत्सरम् ।।
कृत्वा व्रतांते वरयेदाचार्यान् सप्त वैदिकान् ।। ११४-४० ।।

प्रतिमाः सप्तकुर्वींत सुवर्णेन स्वशक्तितः ।।
जटिलाः साक्षसूत्राश्च कमण्डलुसमन्विताः ।। ११४-४१ ।।

संस्थाप्य कलशेष्वेतांस्ताम्रेषु मृन्मयेषु वा ।।
स्नापयेद्विधिवद्भक्त्या पृथक्पंचामृतैरपि ।। ११४-४२ ।।

उपचारैः षोडशभिस्ततः संपूज्य भक्तितः ।।
अर्घ्यं दत्वा ततो होमं तिलव्रीहियवादिभिः ।। ११४-४३ ।।
`
सहस्तोमा'इति ऋखा नामनन्त्रैस्तु वा पृथक् ।।
पुण्यैर्मन्त्रैस्तथैवान्यैर्हुत्वा पूर्णाहुतिं चरेत् ।। ११४-४४ ।।

ततस्तु सप्त गा दद्याद्वस्त्रालंकारसंयुताः ।।
आचार्यं पूजयेज्जैव वस्त्रालंकारभूषणैः ।। ११४-४५ ।।

अनुज्ञया गुरोः पश्चान्मूर्तीर्विप्रेषु चार्पयेत् ।।
भोजयित्वा तु तान्भक्त्या प्रणिपत्य विसर्जयेत् ।। ११४-४६ ।।

ततश्चेष्टैः सहासीनः स्वयं ब्राह्मणशेषितम् ।।
भुंक्त्वा वै षड्रसोपेतं प्रमुद्यात्सह बंधुभिः ।। ११४-४७ ।।

एतत्कृत्वा व्रतं गांगं भोगान्भुक्त्वाथ वाञ्छितान् ।।
सप्तर्षीणां प्रसादेन विमानवरगो भवेत् ।। ११४-४८ ।।

आश्विने शुक्लपञ्चम्यामुपांगललिताव्रतम् ।। ११४-४९ ।।

तस्याः स्वर्णमयीं मूर्तिं शक्त्या निर्माय नारद ।।
उपचारैः षोडशभिः पूजयेत्तां विधानतः ।। ११४-५० ।।

पक्वान्नं फलसंयुक्तं सघृतं दक्षिणान्वितम् ।।
द्विजवर्याय दातव्यं व्रतसंपूर्तिहेतवे ।। ११४-५१ ।।

"सवाहना शक्तियुता वरदा पूजिता मया ।।
मातर्मामनुगृह्याथ गम्यतां निजमंदिरम् ।।" ११४-५२ ।।

कार्तिके शुक्लपंचम्यां जयाव्रतमनुत्तमम् ।।
कर्तव्यं पापनाशाय श्रद्धया द्विजसत्तम ।। ११४-५३ ।।

पूजयित्वा जयां विप्र यथाविधि समाहितः ।।
उपचारैः षोडशभिस्ततः शुचिरलंकृतः ।। ११४-५४ ।।

विप्रैकं भोजयेच्चापि तस्मै दत्त्वा च दक्षिणाम् ।।
विसर्जयेत्ततः पश्चात्स्वयं भुञ्जीत वाग्यतः ।। ११४-५५ ।।

यस्तु वै भक्तिसंयुक्तः स्नानं कुर्य्याज्जयादिने ।।
नश्यन्ति तस्य पापानि सिंहाक्रांता मृगा यथा ।। ११४-५६ ।।

यदश्वमेधावभृथे फलं स्नानेन कीर्तितम् ।।
तत्फलं प्राप्यते विप्रस्नानेनापि जयादिने ।। ११४-५७ ।।

अपुत्रो लभते पुत्रं वंध्या गभ च विंदति ।।
रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बंधनात् ।। ११४-५८ ।।

मार्गशुक्ले च पञ्चम्यां नागानिष्ट्वा विधानतः ।।
नागेभ्यो ह्यभयं लब्ध्वा मोदते सह बांधवैः ।। ११४-५९ ।।

पौषेऽपि शुक्लपञ्चम्यां सम्पूज्य मधुसूदनम् ।।
लभते बाञ्छितान्कामान्नात्र कार्या विचारणा ।। ११४-६० ।।

पंचम्यां प्रतिमासे तु शुक्ले कृष्णे च नारद ।।
पितॄणां पूजनं शस्तं नागानां चापि सर्वथा ।। ११४-६१ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थपञ्चमीव्रतनिरूपणं नाम चतुर्दशाधिकशततमोऽध्यायः ।। ११४ ।।