नारदपुराणम्- पूर्वार्धः/अध्यायः ५३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनंदन उवाच ।।
निरुक्तं ते प्रवक्ष्यामि वेदं श्रोत्रांगमुत्तमम् ।।
तत्पंचविधमाख्यातं वैदिकं धातुरूपकम् ।। ५३-१ ।।

क्वचिदूर्णागमस्तत्र क्वचिद्वर्णविपर्ययः ।।
विकारः क्वापि वर्णानां वर्णनाशः क्वचिन्मतः ।। ५३-२ ।।

तथा विकारनाशाभ्यां वर्णानां यत्र नारद ।।
धातोर्योगातिशयी च संयोगः परिकीर्तितः ।। ५३-३ ।।

सिद्धेद्वर्णागमाद्धंसः सिंहो वर्णविपर्ययात् ।।
गूढोत्मा वर्णविकृतेर्वर्णनांशात्पृषोदरः ।। ५३-४ ।।

भ्रमरादुषु शब्देषु ज्ञेयो योगो हि पञ्चमः ।।
बहुलं छन्दसीत्युक्तमत्र वाच्यं पुनर्वसू ।। ५३-५ ।।

नभस्वद्वृषणश्चैवापरस्मैपदि चापि हि ।।
परं व्यवहिताश्चापि गतिसंज्ञास्तथा हि आ ।। ५३-६ ।।

विभक्तीनां विपर्यासो यथा दधना जुहोति हि ।।
अभ्युत्सादयामकेतुर्ध्वनयीत्प्रमुखास्तथा ।।
निष्टर्क्यान्द्यास्तथोक्ताश्च गृभायेत्यादिकास्तथा ।। ५३-७ ।।

सुप्तिङुपग्रहलिंगनराणां कालहलूचूस्वरकर्तृयडां च ।।
व्यत्ययमिच्छति शास्रकृदेषां सोऽपि च सिद्ध्यति बाहुलकेन ।। ५३-८ ।।

रात्री विम्बी च कद्रूश्चाविष्ट्वौ वाजसनेयिनः ।। ५३-९ ।।

कर्णेभिश्च यशोभाग्य इत्याद्याश्चतुरक्षरम् ।।
देवासोऽथो सर्वदेवतातित्वावत इत्यपि ।। ५३-१० ।।

उभयाविन माद्याश्च प्रलयाद्याश्च स्तृचं तथा ।।
अपस्पृधेथां नो अव्यादायो अस्मान्मुखास्तथा ।। ५३-११ ।।

सगर्भ्योस्थापदी ऋत्व्योरजिष्टं त्रिपंचकम् ।।
हिरण्ययेन नरं च परमे व्योमनित्यपि ।। ५३-१२ ।।

उर्विया स्वप्रया वारवध्वाददुहवैवधी ।।
यजध्वैनमेमसि च स्नात्वी गत्वा पचास्थभौः ।। ५३-१३ ।।

गोनांचापरिह्रवृत्ताश्चातुरिर्ग्रसितादिका ।।
पश्येदधद्ब्रभूथापि प्रमिणांतित्यवीवृधत् ।। ५३-१४ ।।

मित्रयुश्च दुरस्वा वा हात्वा सुधितमित्यपि ।।
दधर्त्याद्या स्ववद्भिश्च ससूवेति च धिष्व च ।। ५३-१५ ।।

प्रप्रायं च हरिवतेक्षण्वतः सुपर्थितरः ।।
रथीतरी नसताद्या अम्नर्भुवरथो इति ।। ५३-१६ ।।

ब्रूह्याद्यादेः परस्याप्यौ श्रावयेत्यादिके प्लुतः ।।
दाश्वांश्व स्वतवान्यापौत्रिभिष्ट्वं च नृभिष्टुतः ।। ५३-१७ ।।

अभीषुण ऋतावाहं न्यषीदन्नृमणा अपि ।।
चतुर्विधाद्बाहुलकात्प्रवृत्तेरप्रवृत्तितः ।। ५३-१८ ।।

विभाषयान्यथाभावात्सर्वं सिद्ध्येञ्च वैदिकम् ।।
भूवाद्या धातवो ज्ञेयाः परस्मैपदिनस्स्मृताः ।। ५३-१९ ।।

एधाद्या आत्मनेभाषा उदात्ताः षट्त्रिंशसंख्यकाः ।।
अतादयोऽष्टत्रिंशञ्च परस्मैपदिनो मुने ।। ५३-२० ।।

लोकृपूर्वा द्विचत्वारिंशदुक्ता च ह्यात्मने पदे ।।
उदात्तेतरतु पंचाशत्फक्काद्याः परिकीर्तिताः ।। ५३-२१ ।।

वर्चाद्या अनुदात्तेत एकविंशतिरीरीताः ।।
गुपादयो द्विचत्वारिंशदुदात्तेताः समीरिताः ।। ५३-२२ ।।

धिण्यादयोऽनुदात्तेतो दश प्रोक्ता हि शाब्दिकैः ।।
अणादयोप्युदात्तेतः सप्तविंशतिधातवः ।। ५३-२३ ।।

अमादयः समुद्दिष्टाश्चतुर्स्रिंशद्धिशाब्दिकैः ।।
द्विसप्ततिमिता मव्यमुखाश्चोदात्तबंधना ।। ५३-२४ ।।

स्वारितेद्धावुधातुस्तु एक एव प्रकीर्तितः ।।
क्षुधादयोऽनुदात्तेतो द्विषपंचाशदुदाहृताः ।। ५३-२५ ।।

घुषिराद्या उदात्ततोऽष्टाशीतिर्धातवो मताः ।।
द्युताद्या अनुदात्तेतो द्वाविंशतिरतो मताः ।। ५३-२६ ।।

षितस्रयोदश घटादिष्वेनुदत्तेत ईरितः ।।
ततो ज्वलदुदात्तेतो द्विपंचाशन्मितास्तथा ।। ५३-२७ ।।

स्वरितेद्राजृसंप्रोक्त स्तनहेभ्राजृतस्रयः ।।
अनुदात्तेत अख्याता भाद्युतात्ता इतः स्यमात् ।। ५३-२८ ।।

सहोऽनुदात्तेदेकस्तु रमैकोऽप्यात्मनैपदी ।।
सदस्रय उदात्तेतः कुचाद्वेदा उदात्त इत् ।। ५३-२९ ।।

स्वरितेतः पञ्चत्रिंशद्धिक्काद्याश्च ततः परम् ।।
स्वरितेच्छिञ्भृञाद्याश्चत्वार स्वरितेत्ततः ।। ५३-३० ।।

धेटः परस्मैपदिनः षट्चत्वारिंशदुदीरिताः ।।
अष्टादश स्मिङाद्यास्तु आमनेपदिनो मताः ।। ५३-३१ ।।

ततस्रयोऽनुदात्तेतः पूङाद्याः परिकीर्तिताः ।।
हृपरस्मैपदी चात्मनेभाषास्तु गुपात्रयः ।। ५३-३२ ।।

रभद्यब्दयनुदात्तेतो ञिक्ष्विदोतात्त इन्मतः ।।
परस्मैपदिनः पंच दश स्कंम्भ्वादयस्तथा ।। ५३-३३ ।।

कितधातुरुदात्तेञ्च दानशानोभयात्मकौ ।।
स्वरितेतः पचाद्यंकाः परस्मैपदिनो मताः ।। ५३-३४ ।।

स्वरितेतस्त्रयश्चैतौ वदवची परिभाषिणौ ।।
भ्वाद्या एते षडधिकं सहस्रं धातवो मताः ।। ५३-३५ ।।

परस्मैपदिनः प्रोक्ता वदाश्चापि हनेति च ।।
स्वरितेतो द्विषाद्यास्तु चत्वारो धातवो मताः ।। ५३-३६ ।।

चक्षिङेकः समाख्यातो धातुरत्रात्मनेपदी ।।
इरादयोऽनुदात्तेतो धातवस्तु त्रयोदश ।। ५३-३७ ।।

आत्मनेपदिनौ प्रोक्तौ षूङ्शीङ्द्वौ शाब्दिकैर्मुने ।।
परस्मैपदिनः प्रोक्ता षुमुखाः सप्त धातवः ।। ५३-३८ ।।

स्वरितेदुर्णुञाख्यातो धातुरेको मुनीश्वर ।।
घुमुखास्त्रय उद्दिष्टाः परस्मैपदिनस्तथा ।। ५३-३९ ।।

ष्टुञेकस्तु समा ख्यातः स्मृते नारद शाब्दिकैः ।।५३-४० ।।

अष्टादश राप्रभृतयः परस्मैपदिनः स्मृताः ।।
इङ्ङात्मनेपदी प्रोक्तो धातुर्नारद केवलः । ५३-४१ ।।

विदाद यस्तु चत्वारः परस्मैपदिनो मताः ।।
ञिष्वप्शये समुद्दिष्टः परस्मैपदिकस्तथा ।। ५३-४२ ।।

परस्मैपदिनश्चैव ते मयोक्ताः स्यमादयः ।।
दीधीङ्वेङ्स्मृतौ धातू आत्मनेपदिनौ मुने ।। ५३-४३ ।।

प्रथादयस्रयश्चापि उदात्तेतः प्रकीर्तिताः ।।
चर्करीतं च ह्नुङ् प्रोक्तोऽनुदात्तेन्मुनिसत्तम ।। ५३-४४ ।।

त्रिसप्तति समाख्याता धातवोऽदादिके गणे ।।
दादयो धातवो वेदाः परस्मैपदिनो मताः ।। ५३-४५ ।।

स्वरितेद्वै भृञाख्यात उदात्तेद्धाक् प्रकीर्तितः ।।
माङ्हाङ्द्वावनुदात्तेतौ स्वरितेद्दानधातुषु ।। ५३-४६ ।।

वाणितिराद्यास्रयश्वापि स्वरितेत उदाहृताः ।।
घृमुखा द्वादश तथा परस्मैपतिनो मताः ।। ५३-४७ ।।

द्वाविँशतिरिहोद्दिष्टा धातवो ह्वादिके गणे ।।
परस्मैपदिनः प्रोक्ता दिवाद्याः पंचविंशतिः ।। ५३-४८ ।।

आत्मनेपदिनौ धातू षूङ्दूङ्द्वावपि नारद ।।
ओदितः पूङ्मुखाः सप्त आत्मनेदपिनो मताः ।। ५३-४९ ।।

आत्मनेपदिनो विप्र दीङ्मुखास्त्विह कीर्तिताः ।।
स्यतिप्रभृतयो वेदाः परस्मैपदिनो मताः ।। ५३-५० ।।

जन्यादयः पंचदश आत्मनेपदिनो मुने ।।
मृषाद्याः स्वरितेतस्तु धातवः पंच कीर्तिताः ।। ५३-५१ ।।

एकादश पदाद्यास्तु ह्यात्मनेपदिनो मताः ।।
राधोः कर्मक एवात्र वृद्धौ स्वादिचुरादिके ।। ५३-५२ ।।

उदात्तेतस्तुदाद्यास्तु त्रयोदश समीरिताः ।।
परस्मैपदिनोऽष्टात्र रधाद्याः परिकीर्तिताः ।। ५३-५३ ।।

समाद्याश्चाप्युदात्तेतः षट्चत्वारिंशदुदीरिताः ।।
चत्वारिशच्छतं चापि दिवादौ धातवो मताः ।। ५३-५४ ।।

स्वादयः स्वरितेत्तोंका धातवः परिकीर्तिताः ।।
सप्ताख्यातो दुनोतिस्तु परस्मैपदिनो मुने ।। ५३-५५ ।।

अष्टिघावनुदात्तेतौ धातू द्वौ परिकीर्तितौ ।।
परस्मैपदिनस्त्वत्र तिकाद्यास्तु चतुर्दश ।। ५३-५६ ।।

द्वात्रिंशद्धातवः प्रोक्ता विप्रेन्द्र स्वादिके गणे ।।
स्वरितेतः षङाख्यातास्तुदाद्या मुनिसत्तम ।। ५३-५७ ।।

ऋष्युदात्तेज्जुषीपूर्वा अत्मनेपदिनोर्णवाः ।।
व्रश्चादय उदात्तेतः प्रोक्ताः पंचाधिकं शतम् ।। ५३-५८ ।।

 गूर्युदात्तेदिहोद्दिष्टो धातुरेको मुनीश्वर ।।
णूमुखाश्चैव चत्वारः परस्मैपदिनो मताः ।। ५३-५९ ।।

कुङाख्यातोनुदात्तेञ्च कुटाद्याः पूर्तिमागताः ।।
पृङ् मृङ् चात्मनेभाषौ षट् परस्मैपदे रिपेः ।। ५३-६० ।।

आत्मनेपदिनो धातू दृङ्धृङ्द्वौ चाप्युदाहृतौ ।।
प्रच्छादिषोडशाख्याताः परस्मैपदिनो मुने ।। ५३-६१ ।।

स्वरितेतः षट् ततश्च प्रोक्ता मिलमुखा मुने ।।
कृतीप्रभृतय श्चापि परस्मैपदिनस्रयः ।। ५३-६२ ।।

सप्त पंचाशदधिकास्तुदादौ धातवः शतम् ।।
स्वरितेतो रुधोनंदा परस्मैभाषितः कृती ।। ५३-६३ ।।

ञिइंधीतोऽनुदातेतस्रयो धातव ईरिताः ।।
उदात्तेतः शिषपिषरुधाद्याः पंचविंशतिः ।। ५३-६४ ।।

स्वरितेतस्तनोः सप्त धातवः परिकीर्तिताः ।।
मनुवन्वात्मनेभाषौ स्वरितेत्त्कृञुदाहृतः ।। ५३-६५ ।।

ततो द्वौ कीर्तितौ विप्र धातवो दश शाब्दिकैः ।।
क्याद्याः सप्तोभयेभाषाः सौत्राः स्तंभ्वादिकास्तथा ।। ५३-६६ ।।

परस्मैपदिनः प्रोक्ताश्चत्वारोऽपि मुनीश्वर ।।
द्वाविंशतिरुदात्तेतः कुधाद्या धातवो मताः ।। ५३-६७ ।।

वृङ्ङात्मनेपदी धातुः र्श्रथाद्याश्चैकविंशतिः ।।
परस्मैपदिनश्चाथ स्वरितेद्ग्रह एव च ।। ५३-६८ ।।

क्र्यादिकेषु द्विपंचाशद्धातवः कीर्तिता बुधैः ।।
चुराद्या धातवो ञ्यंता षट्र्त्रिंशदधिकः शतम् ।। ५३-६९ ।।

चित्याद्यष्टादशाख्याता आत्मनेपदिनो मुने ।।
चर्चाद्या आधृषीयास्तु प्यंता वा परिकीर्तिताः ।। ५३-७० ।।

अदंता धातवश्चैव चत्वारिंशत्तथाष्टं च ।।
पदाद्यास्तु दश प्रोक्ता धातवो ह्यात्मनेपदे ।। ५३-७१ ।।

सूत्राद्या अष्ट चाप्यत्र ञ्यन्ता प्रोक्ता मनीषिभिः ।।
धात्वर्थे प्रातिपदिकाद्वहुलं चेष्टवन्मतम् ।। ५३-७२ ।।

तत्करोति तदाचष्टे हेतुमत्यपि णिर्मतः ।।
धात्वर्थे कर्तृकरणाञ्चित्राद्याश्चापि धातवः ।। ५३-७३ ।।

अष्ट संग्राम आख्यातोऽनुदात्तेच्छब्दिकैर्बुधैः ।।
स्तोमाद्याः षोडश तथा अंदतस्यं निदर्शनम् ।। ५३-७४ ।।

तथा बाहुलकादन्ये सौत्रलौकिकवैदिकाः ।।
सर्वे सर्वगणीयाश्च तथानेकार्थवाचिनः ।। ५३-७५ ।।

सनाद्यंता धातवश्च तथा वै नामधातवः ।।
एवमानंत्यमुद्भाव्यं धातूनामिह नारद ।।
संक्षेपोऽयं समुद्दिष्टो विस्तरस्तत्र तत्र च ।। ५३-७६ ।।

ऊदृदंतैर्यौति रुक्ष्णुशूङ्स्नुनुक्षुश्चिडीङ्श्रिभिः ।।
वृङ्वृञ्भ्यां च विनैकाचोऽजंतेषु निहताः स्मृताः ।। ५३-७७ ।।

शक्लपचूमुचार्रच्वच्विच्सिच्प्रच्छित्यज्निजिर् भजः ।।
भञ्ज्भुज्भ्रस्ज्मत्जियज्युज्रुज्रञ्जविजिर्स्वञ्जिसञ्ज्सृजः ।। ५३-७८ ।।

अदक्षुद्खिद्छिद्तुदिनुदः पद्यभिद्विद्यतिर्विनद् ।।
शद्सदी स्विद्यतिस्स्कन्दिर्हदी क्रुध्क्षुधिबुध्यती ।। ५३-७९ ।।

बंधिर्युधिरुधीराधिव्यध्शुधः साधिसिध्यती ।।
मन्यहन्नाप्क्षिप्छुपितप्तिपस्तृप्यतिदृप्यती ।। ५३-८० ।।

लिब्लुव्वपूशप्स्वपूसृपियभरभगम्नम्यमो रभिः ।।
क्रुशिर्दंशिदिशी दृश्मृश्रिरुश्लिश्विश्स्पृशः कृषिः ।। ५३-८१ ।।

त्विष्तुष्दुष्पुष्यपिष्विष्शिष्शुष्श्लिष्यतयो घसिः ।।
वसतिर्दहदिहिदुहो नह्मिह्रुह्लिह्वहिस्तथा ।। ५३-८२ ।।

अनुदात्ता हलंतेषु धातवो द्व्यधिकं शतम् ।।
चाद्या निपाता गवयः प्राद्या दिग्देशकालजाः ।। ५३-८३ ।।

शब्दाः प्रोक्ता ह्यनेकार्थाः सर्वलिंगा अपि द्विज ।।
गणपाठः सूत्रपाठो धातुपाठस्तथैव च ।। ५३-८४ ।।

पाठोनुनासिकानां च परायणमिहोच्यते ।।
शब्दाः सिद्धा वैदिकास्तु लौकिकाश्चापि नारद ।। ५३-८५ ।।

शब्दपारायणं तस्मात्कारणं शब्दसंग्रहे ।।
लघुमार्गेण शब्दानां साधूनां संनिरूपणम् ।। ५३-८६ ।।

प्रकृतिप्रत्ययादेशलोपागममुखैः कृतम् ।। ५३-८७ ।।

इत्थमेतत्समाख्यातं निरुक्तं किंचिदेवते ।।
कात्स्न्येर्न वक्तुमानंत्यात्कोऽपिशक्तो न नारद ।। ५३-८८ ।।

इति श्रीबृहन्नारदीयपुराण पूर्वभागे बृहदुपाख्याने द्वितीयपादे निरुक्तलक्षणनिरूपणं नाम त्रिपञ्चाशत्तमोऽध्यायः ।।