नारदपुराणम्- पूर्वार्धः/अध्यायः ६२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सूत उवाच ।।
एतच्छ्रृत्वा तु वचनं नारदो भगवानृषिः ।।
पुनः पप्रच्छ तं विप्र शुकाभिपतनं मुनिम् ।। ६२-१ ।।

नारद उवाच ।।
भगवन्सर्वमाख्यातं त्वयाऽतिकरुणात्मना ।।
यच्छ्रृत्वा मानसं मेऽद्य शांतिमग्र्यामुपागतम् ।। ६२-२ ।।

पुनश्च मोक्षशास्त्रं मे त्वमादिश महामुने ।।
नहि सम्पूर्णतामेति तृष्णा कृष्णगुणार्णवे ।। ६२-३ ।।

ये तु संसारनिर्मुक्ता मोक्ष शास्त्रपरायणाः ।।
कुत्र ते निवसंतीह संशयो मे महानयम् ।। ६२-४ ।।

तं छिन्धि सुमहाभागत्वत्तो नान्यो विदांवरः ।।
सनं.उ.।।
धारयामास चात्मानं यथाशास्त्रं महामुनिः ।। ६२-५ ।।

पादात्प्रभृति गात्रेषु क्रमेण क्रमयोगवित् ।।
ततः स प्राङ्मुखो विद्वानादित्येन विरोचिते ।। ६२-६ ।।

पाणिपादं समाधाय विनीतवदुपाविशत् ।।
न तत्र पक्षिसंघातो न शब्दो न च दर्शनम् ।। ६२-७ ।।

यत्र वैयासकिर्द्धाम्नि योक्तुं समुपचक्रमे ।।
स ददर्श तदात्मानं सर्वसंगविनिःसृतः ।। ६२-८ ।।

प्रजहास ततो हासं शुकः सम्प्रेक्ष्य भास्करम् ।।
स पुनर्योगमास्थाय मोक्षमार्गोपलब्धये ।। ६२-९ ।।

महायोगीश्वरो भूत्वा सोऽत्यक्रामद्विहायसम् ।।
अंतरीक्षचरः श्रीमान्व्यासपुत्रः सुनिश्चितः ।। ६२-१० ।।

तमुंद्यंतं द्विजश्रेष्टं वैनतेयसमद्युतिम् ।।
ददृशुः सर्वभूतानि मनोमारुतरंहसम् ।। ६२-११ ।।

यथाशक्ति यथान्यायं पूजयांचक्रिरे तथा ।।
पुष्प वर्षैश्च दिव्यैस्तमवचक्रुर्दिवौकसः ।। ६२-१२ ।।

तं दृष्ट्वा विस्मिताः सर्वे गंधर्वाप्सरसां गणाः ।।
ऋषयश्चैव संसिद्धाः कोऽयं सिद्धिमुपागतः ।। ६२-१३ ।।

ततोऽसौ स्वाह्रयं तेभ्यः कथयामास नारद ।।
उवाच च महातेजास्तानृषीन्संप्रहर्षितः ।। ६२-१४ ।।

पिता यद्यनुगच्छेन्मां क्रोशमानः शुकेति वै ।।
तस्मै प्रतिवचोदेयं भवद्भिस्तु समाहितैः ।। ६२-१५ ।।

बाढमुक्तस्ततस्तैस्तु लोकान्हित्वा चतुर्विधान् ।।
तमो ह्यष्टविधं त्यक्त्वा जहौ पञ्चविधं रजः ।। ६२-१६ ।।

ततः सत्वं जहौ धीमांस्तदद्भुतमिवाभवत् ।।
ततस्तस्मिन्पदे नित्ये निर्गुणे लिंगपूजिते ।। ६२-१७ ।।

ततः स श्रृङ्गेऽप्रतिमे हिमवन्मेरुसन्निभे ।।
संश्लिष्टे श्वेतपीते च रुक्मरूप्यमये शुभे ।। ६२-१८ ।।

शतयोजनविस्तारे तिर्यागूर्द्ध्च नारद ।।
सोऽविशंकेन मनसा तथैवाभ्यपतच्छुकः ।। ६२-१९ ।।

ते श्रृङ्गेऽत्यंतसंश्लिष्टे सहसैव द्विधाकृते ।।
अदृश्येतां द्विजश्रेष्ट तदद्भुतमिवाभवत् ।। ६२-२० ।।

ततः पर्वतश्रृंगाभ्यां सहसैव विनिःसृतः ।।
न च प्रतिजघानास्य स गतिं पर्वतोत्तमः ।। ६२-२१ ।।

ततो मंदाकिनीं दिव्या मुपरिष्टादभिव्रजन् ।।
शुको ददर्श धर्मात्मा पुष्पितद्रुमकाननम् ।। ६२-२२।।

तस्यां क्रीडासु निरताः स्नांति चैवाप्सरोगणाः ।।
निराकारं तु साकाराददृशुस्तं विवाससः ।। ६२-२३ ।।

तं प्रक्रमंतमाज्ञाय पिता स्नेहसमन्वितः ।।
उत्‌तमां गतिमास्थाय पृष्टतोऽनुससार ह ।। ६२-२४ ।।

शुकस्तु मारुतादूर्द्ध्वं गतिं कृत्वां तरिक्षगाम् ।।
दर्शयित्वा प्रभावं स्वं सर्वभूतोऽभवत्तदा ।। ६२-२५ ।।

अथ योगगतिं व्यासः समास्थाय महातपाः ।।
निमेषांतरमात्रेण शुकाभिपतनं ययौ ।। ६२-२६ ।।

स ददर्श द्विधा कृत्वा पर्वताग्रं गतं शुकम् ।।
शशंसुर्मुनयः सिद्धा गतिं तस्मै सुतस्य ताम् ।। ६२-२७ ।।

ततः शुकेतिशब्देन दीर्घेण क्रंदितं तदाः ।।
स्वयं पित्रा स्वरेणोञ्चैस्त्रींल्लोकाननुनाद्य वै ।। ६२-२८ ।।

शुकः सर्वगतिर्भूत्वा सर्वात्मा सर्वतोमुखः ।।
प्रत्यभाषत धर्मात्मा भोः शब्देनानुनादयन् ।। ६२-२९ ।।

तत एकाक्षरं नादं भोरित्येवमुदीरयन् ।।
प्रत्याहरज्जगत्सर्वमुञ्चैः स्थावरजंगमम् ।। ६२-३० ।।

ततः प्रभृति वाऽद्यापि शब्दानुञ्चारितान्पृथक् ।।
गिरिगह्वरपृष्टेषु व्याजहार शुकं प्रति ।। ६२-३१ ।।

अंतर्हितप्रभावं तं दर्शयित्वा शुकस्तदा ।।
गुणान्संत्यज्य सत्त्वादीन्पदमध्यगमत्परम् ।। ६२-३२ ।।

महिमानं तु तं दृष्ट्वा पुत्रस्यामिततेजसः ।।
सोऽनुनीतो भगवता व्यासो रुद्रेण नारद ।। ६२-३३ ।।

किमु त्वं ताम्यसि मुने पुत्रं प्रति समाकुलः ।।
पश्यसि विप्र नायांतं ब्रह्यभूतं निजांतिरे ।। ६२-३४ ।।

इत्येवमनुनीतोऽसौ व्यासः पुनरुप्राव्रजत् ।।
श्वाश्रमं स शुको ब्रह्मभूतो लोकांश्चचार ह ।। ६२-३५ ।।

तत कालांतरे ब्रह्मन्व्यासः सत्यवतीसुतः ।।
नरनारायणौ द्रष्टुं ययौ बदरिकाश्रमम् ।। ६२-३६ ।।

तत्र दृष्ट्वा तु तौ देवौ तप्यमानो महत्तपः ।।
स्वयं च तत्र तपसि स्थितः शुकमनुस्मरन् ।। ६२-३७ ।।

यावत्तत्र स्थितो व्यासः शुकः परमयोगवित् ।।
श्वेतद्वीपं गतस्तात यत्र त्वमगमः पुरा ।। ६२-३८ ।।

तत्र दृष्टप्रभावस्तु श्रीमान्नारायणः प्रभुः ।।
दृष्टः श्रुतिविमृग्यो हि देवदेवो जनार्दनः ।। ६२-३९ ।।

स्तुतश्च शुकदेवेन प्रसन्नः प्राह नारद ।।
श्रीभगवानुवाच ।।
त्वया दृष्टोऽस्मि योगीन्द्र सर्वदेवरहःस्थितः ।। ६२-४० ।।

सनत्कुमारादिष्टेन सिद्धो योगेन वाडव ।।
त्वं सदागतिमार्गस्थो लोकान्पश्य यथेच्छया ।। ६२-४१ ।।

इत्युक्तो वासुदेवेन तं नत्वारणिसंभवः ।।
वैकुंठं प्रययौ विप्र सर्वलोकनमस्कृतम् ।। ६२-४२ ।।

वैमानिकैः सुरैर्जुष्टं विरजापरिचेष्टितम् ।।
यं भांतमनुभांत्येते लोकाः सर्वेऽपि नारद ।। ६२-४३ ।।

यत्र विदुमसोपानाः स्वर्णरत्नविचित्रिताः ।।
वाप्य उत्पलंसंछन्नाः सुरस्त्रीक्रीडनाकुलाः ।। ६२-४४ ।।

दिव्यैर्हंसकुलैर्घुष्टाः स्वच्छांबुनिभृताः सदा ।।
तत्र द्वाःस्थैश्चतुर्हस्तेनार्नाभरणभूषितैः ।। ६२-४५ ।।

विष्वक्सेनानुगैः सिद्धैः कुमुदाद्यैरवा रितः ।।
प्रविश्याभ्यांतरं तत्र देवदेवं चतुर्भुजम् ।। ६२-४६ ।।

शांतं प्रसन्नवदनं पीतकौशेयवाससम् ।।
शंखचक्रगदापद्मैर्मूर्तिमद्भिरुपासितम् ।। ६२-४७ ।।

वक्षस्थलस्थया लक्ष्म्या कौस्तुभेन विराजितम् ।।
कटीसूत्रब्रह्मसूत्रकटकांगदभूषितम् ।। ६२-४८ ।।

भ्राजत्किरीटवलयं मणिनूपुरशोभितम् ।।
ददर्श सिद्धनि करैः सेव्यमानमहर्निशम् ।। ६२-४९ ।।

तं दृष्ट्वा भक्तिभावेन तुष्टाव मधुसूदनम् ।।
शुक उवाच ।।
नमस्ते वासुदेवाय सर्वलोकैकसाक्षिणे ।। ६२-५० ।।

जगद्बीजस्वरूपाय पूर्णाय निभृतात्मने ।।
हरये वासुकिस्थाय श्वेतद्वीपनिवासिने ।। ६२-५१ ।।

हंसाय मत्स्यरूपाय वाराहतनुधारिणे ।।
नृसिंहाय ध्रुवेज्याय सांख्ययोगेश्वराय च ।। ६२-५२ ।।

चतुःसनाय कूर्माय पृथवे स्वसुरवात्मने ।।
नाभेयाय जगद्धात्रे विधात्रेंऽतकारय च ।। ६२-५३ ।।

भार्गवेंद्राय रामाय राघवाय पराय च ।।
कृष्णाय वेदकर्त्रे च बुद्धकल्किस्वरूपिणे ।। ६२-५४ ।।

चतुर्व्युहाय वेद्याय ध्येयाय परमात्मने ।।
नरनारायणाख्याय शिषिविष्टाय विष्णवे ।। ६२-५५ ।।

ऋतधाम्ने विधाम्ने च सुपर्णाय स्वरोचिषे ।।
ऋभवे सुव्रताख्याय सुधाम्ने चाजिताय च ।। ६२-५६ ।।

विश्वरूपाय विश्वाय सृष्टिस्थित्यंतकारिणे ।।
यज्ञाय यज्ञभोक्ते च स्थविष्ठायाणवेऽर्थिने ।। ६२-५७ ।।

आदित्यसोमनेत्राय सहओजोबलाय च ।।
ईज्याय साक्षिणेऽजायबहुशीर्षांघ्रिबाहवे ।। ६२-५८ ।।

श्रीशाय श्रीनिवासाय भक्तवश्याय शार्ङ्गिणे ।।
अष्टप्रकृत्यधीशाय ब्रह्मणेऽनंतसक्तये ।। ६२-५९ ।।

बृहदारण्यवेद्याय हृषीकेशाय वेधसे ।।
पुंडरीकनिभाक्षाय क्षेत्रज्ञाय विभासिने ।। ६२-६० ।।

गोविंदाय जगत्कर्त्रे जगन्नाथाय योगिने ।।
सत्याय सत्यसंधाय वैकुंठायाच्युताय च ।। ६२-६१ ।।

अधोक्षजाय धर्माय वामनाय त्रिधातवे ।।
घृतार्चिषे विष्णवे तेऽनंताय कपिलायय च ।। ६२-६२ ।।

विरिंचये त्रिककुदे ऋग्यजुःसामरूपिणे ।।
एकश्रृंगाय च शुचिश्रवसे शास्त्रयोनये ।। ६२-६३ ।।

वृषाकपय ऋद्धाय प्रभवे विश्वकर्मणे ।।
भूर्भुवुःस्वःस्वरूपाय दैत्यघ्ने निर्गुणाय च ।। ६२-६४ ।।

निरंजनाय नित्याय ह्यव्ययायाक्षराय च ।।
नमस्ते पाहि मामीश शरणागतवत्सल ।। ६२-६५ ।।

इति स्तुतः स भगवाञ्च्छंखचक्रगदाधरः ।।
आरणेयमुवाचेदं भृशं प्रणतवत्सलः ।। ६२-६६ ।।

श्रीभगवानुवाच ।।
व्यासपुत्र महाभाग प्रीतोऽस्मि तव सुव्रत ।।
विद्यामाप्नुहि भक्तिं च ज्ञानी त्वं मम रूपधृक् ।। ६२-६७ ।।

यद्रूपं मम दृष्टं प्राक् श्वेतद्वीपे त्वया द्विज ।।
सोऽहमेवावतारार्थं स्थितो विश्वंभरात्मकः ।। ६२-६८ ।।

सिद्धोऽसि त्वं महाभाग मोक्षधर्मानुनुचिंतया ।।
वरलोकान्यथा वायुर्यथा रवं सविता तथा ।। ६२-६९ ।।

नित्यमुक्तस्वरूपस्त्वं पूज्यमानः सुरैर्नरैः ।।
भक्तिर्हि दुर्लभा लोके मयि सर्वपरायणे ।। ६२-७० ।।

तां लब्ध्वा नापरं किंचिल्लब्धव्यमवशिष्यते ।।
आकल्पांतः तपः संस्थौ नरनारायणावृषी ।। ६२-७१ ।।

तयोर्निदेशतो व्यासो जनक स्तव सुव्रतः ।।
कर्ता भागवतं शास्त्रं तदधीष्व भुवं व्रज ।। ६२-७२ ।।

स तप्यति तपस्त्वद्य पर्वते गंधमादने ।।
त्वद्वियोगेन खिन्नात्मा तं प्रसादय मत्प्रियम् ।। ६२-७३ ।।

एवमुक्तः शुको विप्र नमस्कृत्य चतुर्भुजम् ।।
यथागतं निवृत्तोऽसौ पितुरंतिकमागमत् ।। ६२-७४ ।।

अथ तं स्वंतिके दृष्ट्वा पाराशर्य्यः प्रतापवान् ।।
पुत्रं प्राप्य प्रहृष्टात्मा तपसो निववर्त ह ।। ६२-७५ ।।

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।।
आरणेयसमायुक्तः स्वाश्रमं समुपागमत् ।। ६२-७६ ।।

नारायणनियोगात्तु त्वन्मुखेन मुनीश्वर ।।
चकार संहितां दिव्यां नानाख्यानसमन्विताम् ।। ६२-७७ ।।

वेदतुल्यां भागवतीं हरिभक्तिविवर्द्धिनीम् ।।
निवृत्तिनिरतं पुत्रं शुकमध्यापयञ्च ताम् ।। ६२-७८ ।।

आत्मारामोऽपि भगवान्पाराशर्यात्मजः शुकः ।।
अधीतवान्संहितां वै नित्यं विष्णुजनप्रियाम् ।। ६२-७९ ।।

एवमेते समाख्याता मोक्षधर्मास्तवानध ।।
पठतां श्रृण्वतां चापि हरिभक्तिविवर्द्धनाः ।। ६२-८० ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे द्वितीयपादे बृहदुपाख्याने मोक्षधर्म्मनिरूपणं नाम द्विषष्टितमोऽध्यायः ।।

समाप्तश्चायं द्वितीयः पादः ।।