नारदपुराणम्- पूर्वार्धः/अध्यायः ४९

विकिस्रोतः तः
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनंदन उवाच ।।

निशम्य तस्येति वचः परमार्थसमन्वितम् ।।
प्रश्रयावनतो भूत्वा तमाह नृपतिर्द्विजम् ।। ४९-१ ।।

राजोवाच ।।
भगवन्यत्त्वया प्रोक्त परमार्थमयं वचः ।।
श्रुते तस्मिन्भ्रमंतीव मनसो मम वृत्तयः ।। ४९-२ ।।

एतद्विवेकविज्ञानं यदि शेषेषु जंतुषु ।।
भवता दर्शितं विप्र तत्परं प्रकृतेर्महत् ।। ४९-३ ।।

नाहं वहामि शिबिकां शिबिका मयि न स्थिता ।।
शरीरमन्यदस्मत्तो येनेयं शिबिका धृता ।। ४९-४ ।।

गुण प्रवृत्तिर्भूतानां प्रवृत्तिः कर्मचोदिता ।।
प्रवर्तंते गुणाश्चैते किं ममेति त्वयोदितम् ।। ४९-५ ।।

एतस्मिन्परमार्थज्ञ मम श्रोत्रपथं गते ।।
मनो विह्वलतामेति परमार्थार्थतां गतम् ।। ४९-६ ।।

पूर्वमेव महाभाग कपिलर्षिमहं द्विज ।।
प्रष्टुमभ्युद्यतो गत्वा श्रेयः किंत्वत्र संशये ।। ४९-७ ।।

तदंतरे च भवता यदिदं वाक्यमीरितम् ।।
तेनैव परमार्थार्थं त्वयि चेतः प्रधावति ।। ४९-८ ।।

कपिलर्षिर्भगवतः सर्वभूतस्य वै किल ।।
विष्णोरंशो जगन्मोहनाशाय समुपागतः ।। ४९-९ ।।

स एव भगवान्नूनमस्माकं हितकाम्यया ।।
प्रत्यक्षतामनुगतस्तथैतद्भवतोच्यते ।। ४९-१० ।।

तन्मह्यं मोहनाशाय यच्छ्रेयः परमं द्विज ।।
तद्वदाखिल विज्ञानजलवीच्युजधिर्भवान् ।। ४९-११ ।।

ब्राह्मण उवाच ।।
भूयः पृच्छसि किं श्रेयः परमार्थेन पृच्छसि ।।
श्रेयांसि परमार्थानि ह्यशेषाण्येन भूपते ।। ४९-१२ ।।

देवताराधनं कृत्वा धनसंपदमिच्छति ।।
पुत्रानिच्छति राज्यं च श्रेयस्तस्यैव तन्नृप ।। ४९-१३ ।।

विवकिनस्तु संयोगः श्रेयोऽसौ परमात्मना ।।
कर्मयज्ञादिकं श्रेयः स्वर्लोकपलदायि यत् ।। ४९-१४ ।।

श्रेयः प्रधानं च फले तदेवानभिसंहिते ।।
आत्मा ध्येयः सदा भूप योगयुक्तैस्तथा परैः ।। ४९-१५ ।।

श्रेय स्तस्यैव संयोगः श्रेयो यः परमात्मनः ।।
श्रेयांस्येवमनेकानि शतशोऽथ सहस्त्रशः ।। ४९-१६ ।।

संत्यत्र परमार्थास्तु न त्वेते श्रूयतां च मे ।।
धर्मोऽयं त्यजते किं तु परमार्थो धनं यदि ।। ४९-१७ ।।

व्ययश्चक्रियत कस्मात्कामप्राप्त्युपलक्षणः ।।
मुत्रश्चेत्परमार्थाख्यः सोऽप्यन्यस्य नरेश्वर ।। ४९-१८ ।।

परमार्थभूतः सोऽन्यस्य परमार्थो हि नः पिता ।।
एवं न परमार्थोऽस्ति जगत्यत्र चराचरे ।। ४९-१९ ।।

परमार्थो हि कार्याणि करणानामशेषतः ।।
राज्यादिप्राप्तिरत्रोक्ता परमार्थतया यदि ।। ४९-२० ।।

परमार्था भवंत्यत्र न भवंति च वै ततः ।।
ऋग्यजुःसामनिष्पाद्यं यज्ञकर्म मतं तव ।। ४९-२१ ।।

परमार्थभूतं तत्रापि श्रूयतां गदतो मम ।।
यत्तु निष्पाद्यते कार्यं मृदा कारणभूतया ।। ४९-२२ ।।

तत्कारणानुगमनाज्जायते नृप मृन्मयम् ।।
एवं विनाशिभिर्द्रव्यैः समिदाज्यकुशादिभिः ।। ४९-२३ ।।

निष्पाद्यते क्रिया या तु सा भवित्री विनाशिनी ।।
अनाशी परमार्थस्तु प्राज्ञैरभ्युपगम्यते ।। ४९-२४ ।।

यत्तुं नाशि न संदेहो नाशिद्रव्योपपादितम् ।।
तदेवापलदं कर्म परमार्थो मतो मम ।। ४९-२५ ।।

मुक्तिसाधनभूतत्वात्परमार्थो न साधनम् ।।
ध्यानमेवात्मनो भूपपरमार्थार्थशब्दितम् ।। ४९-२६ ।।

भेदकारि परेभ्यस्तु परमार्थो न भेदवान् ।।
परमार्थात्मनोर्योगः परमार्थ इतीष्यते ।। ४९-२७ ।।

मिथ्यैतदन्यद्द्रव्यं हि नैतद्द्रव्यमयं यतः ।।
तस्माच्छ्रेयांस्यशेषाणि नृपैतानि न संशयः ।। ४९-२८ ।।

परमार्थस्तु भूपाल संक्षेपाच्छ्रूयतां मम ।।
एको व्यापी समः शुद्धो निर्गुण प्रकृतेः परः ।। ४९-२९ ।।

जन्मवृद्ध्यादिरहित आत्मा सर्वगतो नृप ।।
परिज्ञानमयो सद्भिर्नामजात्यादिभिविभुः ।। ४९-३० ।।

न योगवान्न युक्तोऽभून्नैव पार्थिवः योक्ष्यति ।।
तस्यात्मपरदेहेषु सतोऽप्येकमयं हि तत् ।। ४९-३१ ।।

विज्ञानं परमार्थोऽसौ वेत्ति नोऽतथ्यदर्शनः ।।
वेणुरंघ्रविभेदेन भेदः षङ्जादिसंज्ञितः ।। ४९-३२ ।।

अभेदो व्यापिनो वायोस्तथा तस्य महात्मनः ।।
एकत्वं रूपभेदश्च वाह्यकर्मप्रवृत्तिजः ।। ४९-३३ ।।

देवादिभेदमध्यास्ते नास्त्येवाचरणो हि सः ।।
श्रृण्वत्र भूप प्राग्वृत्तं यद्गीतमृभुणा भवेत् ।। ४९-३४ ।।

अवबोधं जनयतो निदाधस्य द्विजन्मनः ।।
ऋभुर्नामाऽबवत्पुत्रो ब्रह्मणः परमेष्टिनः ।। ४९-३५ ।।

विज्ञात तत्त्वसद्भावो निसर्गादेव भूपते ।।
तस्य शिष्यो निदाघोऽभूत्पुलस्त्यतनयः पुरा ।। ४९-३६ ।।

प्रादादशेषविज्ञानं स तस्मै परया मुदा ।।
अवाप्तज्ञान तत्त्वस्य न तस्याद्वैतवासना ।। ४९-३७ ।।

स ऋभुस्तर्कयामास निदाघस्य नरेश्वर ।।
देविकायास्तटे वीर नागरं नाम वै पुरम् ।। ४९-३८ ।।

समृद्धमतिरम्यं च पुलस्त्येन निवेशितम् ।।
रम्योपवनपर्यंतं स तस्मिन्पार्थवोत्तम ।। ४९-३९ ।।

निदाधनामायोगज्ञस्तस्य शिष्योऽभवत्पुरा ।।
दिव्ये वर्षसहस्त्रे तु समतीतेऽस्य तत्पुरम् ।। ४९-४० ।।

जगाम स ऋभुः शिष्यं निदाघमवलोकितुम् ।।
स तस्य वैश्वदेवंति द्वारालोकनगोचरः ।। ४९-४१ ।।

स्थित स्तेन गृहीतार्थो निजवेश्म प्रवेशितः ।।
प्रक्षालितांघ्रिपाणिं च कृतासनपरिग्रहम् ।। ४९-४२ ।।

उवाच स द्विजश्रेष्टो भुज्यतामिति सादरम् ।।
ऋभुरुवाच ।।
भो विप्रवर्य भोक्तव्यं यदत्र भवतो गृहे ।। ४९-४३ ।।

तत्कथ्यतां कदन्नेषु न प्रीतिः सततं मम ।।
निदाघ उवाच ।।
सक्तुयावकव्रीहीनामपूपानां च मे गृहे ।। ४९-४४ ।।

यद्रोचते द्विजश्रेष्ट तावद्भुंक्ष्व यथेच्छया ।।
ऋभुरुवाच ।।
कदन्नानि दिजैतानि मिष्टमन्नं प्रयच्छ मे ।। ४९-४५ ।।

संयावपायसादीनि चेक्षुका रसवंति च ।।
निदाघ उवाच ।।
गृहे शालिनि मद्गेहे यत्किंचिदति शोभनम् ।। ४९-४६ ।।

भोज्येषु साधनं मिष्टं तेनास्यान्नं प्रसाधय ।।
इत्युक्ता तेन सा पत्नी मिष्टमन्नं द्विजस्य तत् ।। ४९-४७ ।।

प्रसाधितवती तद्वै भर्तुर्वचनगौरवात् ।।
न भुक्तवंतमिच्छातो मिष्टमन्नं महामुनिम् ।। ४९-४८ ।।

निदाघः प्राहभूपाल प्रश्रयावनतः स्थितः ।।
निदाघ उवाच ।।
अपि ते परमा तृप्तिरुत्पन्ना पुष्टिरेव ।। ४९-४९ ।।

अपि ते मानसं स्वस्थमाहारेण कृतं द्विज ।।
क्व निवासी भवान्विप्र क्व वा गंतुं समुद्यतः ।। ४९-५० ।।

आगम्यते च भवता यतस्तश्च निवेद्यताम् ।।
ऋमुरुवाच ।।
क्षुधितस्य च भुक्तेऽन्ने तृप्तिर्ब्रह्मन्विजायते ।। ४९-५१ ।।

न मे क्षुधा भवेत्तॄप्तिः कस्मान्मां द्विज पृच्छति ।।
वह्निना पार्थिवेनादौ दग्धे वै क्षुरापीश्वः ।। ४९-५२ ।।

भवत्यंभसि च क्षीणे नृणां तृष्णासमुद्भवः ।।
क्षुत्तृष्णे देहधर्माख्ये न ममैते यतो द्विज ।। ४९-५३ ।।

ततः क्षुत्संभवाभावात्तृप्तिरस्त्येव मे सदा ।।
मनसः स्वस्थता तुष्टिश्चित्तधर्माविमौ द्विज ।। ४९-५४ ।।

चेतसो यस्य यत्पृष्टं पुमानेभिर्न युज्यते ।।
क्व निवासस्तवेत्युक्तं क्व गंतासि च यत्त्वया ।। ४९-५५ ।।

कुतश्चागम्यते त्वेतात्र्रितयेऽपि निबोध मे ।।
पुमान्सवर्गतो व्यापीत्याकाशवदयं यतः ।। ४९-५६ ।।

कुतः कुत्र क्व गंतासीत्येतदप्यर्थवत्कथम् ।।
सोऽहं गंता न चागंता नैकदेशनिकेतनः ।। ४९-५७ ।।

त्वं चान्ये च न च त्वं त्वं नान्ये नैवाहमप्यहम् ।।
मिष्टन्ने मिष्टमित्येषा जिह्वा सा मे कृता तव ।। ४९-५८ ।।

किं वक्ष्यतीति तत्रापि श्रूयतां द्विजसत्तमा ।।
मिष्टमेव यदामिष्टं तदेवोद्वेगकारणम् ।। ४९-५९ ।।

अमिष्टं जायते मिष्टं मिष्टादुद्विजते जनः ।।
आदिमध्यावसानेषु किमन्नं रुचिकारणम् ।। ४९-६० ।।

मृण्मयं हि मृदा यद्वद्गृहं लिप्तं स्थिरीभवेत् ।।
पार्थिवोऽयं तथा देहः पार्थिवैः परमाणुभिः ।। ४९-६१ ।।

यवगोधूममुद्गादि र्घृतं तैलं पयो दधि ।।
गुडः फलानीति तथा पार्थिवाः परमाणवः ।। ४९-६२ ।।

तदेतद्भवता ज्ञात्वा मिष्टामिष्टविचारि यत् ।।
तन्मनः शमनालबि कार्यं प्राप्यं हि मुक्तये ।। ४९-६३ ।।

इत्याकर्ण्य वचस्तस्य परमार्थाश्रितं नृप ।।
प्रणिपत्य महाभागो निदाघो वाक्यमब्रवीत् ।। ४९-६४ ।।

प्रसीद मद्धितार्थाय कथ्यतां यस्त्वमागतः ।।
नष्टो मोहस्तवाकर्ण्य वचांस्येतानि मे द्विज ।। ४९-६५ ।।

ऋभुरुवाच ।।
ऋभुरस्मि तवाचार्यः प्रज्ञादानाय ते द्विज ।।
इहागतोऽहं दास्यामि परमार्थं सुबोधितम् ।। ४९-६६ ।।

एक एवमिदं विद्धि न भेदि सकलं जगत् ।।
वासुदेवाभिधेयस्य स्वरुपं परात्मनः ।। ४९-६७ ।।

ब्रह्मण उवाच ।।
तथेत्युक्त्वा निदाधेन प्रणिपातपुरः सरम् ।।
पूजितः परया भक्त्यानिच्छितः प्रययौ विभुः ।। ४९-६८ ।।

पुनवर्षसहस्त्रंते समायातो नरेश्वर ।।
निदाघज्ञानदानाय तदेव नगरं गुरुः ।। ४९-६९ ।।

नगरस्य बहिः सोऽथ निदाघं दृष्टवान् मुनिम् ।।
महाबलपरीवारे पुरं विशति पार्थिवे ।। ४९-७० ।।

दूरस्थितं महाभागे जनसंमर्दवर्जकम् ।।
क्षुत्क्षामकण्ठमायांतमरण्यात्ससमित्कुशम् ।। ४९-७१ ।।

दृष्ट्वा निदाघं स ऋभुरुपागत्याभिवाद्य च ।।
उवाच कस्मादेकांतं स्थीयत भवता द्विज ।। ४९-७२ ।।

निदाघ उवाच ।।
भो विप्र जनसंमर्द्दो महानेष जनेश्वरे ।।
प्रविवक्षौ पुरे रम्ये तेनात्र स्थीयते मया ।। ४९-७३ ।।

ऋभुरुवाच ।।
नराधिपोऽत्र कतमः कतमश्चेतरो जनः ।।
कथ्यतां मे द्विजश्रेष्ट त्वमभिज्ञो मतो मम ।। ४९-७४ ।।

निदाघ उवाच ।।
योऽयं गजेंद्रमुन्मत्तमद्रिश्रृंगसमुच्छ्रयम् ।।
अधिरुढो नरेन्द्रोऽयं परितो यस्तथेतरः ।। ४९-७५ ।।

ऋभुरुवाच ।।
एतौ हि गजराजानौ दृष्टौ हि युगपन्मया ।।
भवता निर्विशेषेण पृथग्वेदोपलक्षितौ ।। ४९-७६ ।।

तत्कथ्यतां महाभाग विशेषो भवतानयोः ।।
ज्ञातुमिच्छाम्यहं कोऽत्र गजः को वा नराधिपः ।। ४९-७७ ।।

निदाध उवाच ।।
गजोयोऽयमधो ब्रह्मन्नुपर्यस्यैष भूपतिः ।।
वाह्यवाहकसंबंधं को न जानाति वै द्विज ।। ४९-७८ ।।

ऋभुरुवाच ।।
ब्रह्मन्यथाहं जानीयां तथा मामवबोधय ।।
अधः सत्त्वविभागं किं किं चोर्द्धमभिधीयते ।। ४९-७९ ।।

ब्राह्मण उवाच ।।
इत्युक्त्वा सहसारुह्य निदाघः प्राह तं ऋभुम् ।।
श्रयतां कथयाम्येष यन्मां त्वं परिपृच्छसि ।। ४९-८० ।।

उपर्यहं यथा राजा त्वमधःकुंजरो यथा ।।
अवबोधाय ते ब्रह्मन्दृष्टांतो दर्शितो मया ।। ४९-८१ ।।

ऋभुरुवाच ।।
त्वं राजेव द्विजश्रेष्ट स्थितोऽहं गजवद्यदि ।।
तदेवं त्वं समाचक्ष्व कतमस्त्वमहं तथा ।। ४९-८२ ।।

ब्राह्मण उवाच ।।
इत्युक्तः सत्वरस्तस्य चरणावभिवंद्य सः ।।
निदाधः प्राह भगवन्नाचार्यस्त्वमृभुर्मम् ।। ४९-८३ ।।

नान्यस्याद्वैतसंस्कारसंस्कृतं मानसं तथा ।।
यथाचार्यस्य तेन त्वां मन्ये प्राप्तमहं गुरुम् ।। ४९-८४ ।।

ऋभुरुवाच ।।
तवोपदेशदानाय पूर्वशुश्रूषणात्तव ।।
गुरुस्नेहादृभुर्नामनिदाघं समुपागतः ।। ४९-८५ ।।

तदेतदुपदिष्टं ते संक्षेपेण महामते ।।
परमार्थसारभूतं यत्तदद्वैतमशेषतः ।। ४९-८६ ।।

ब्राह्मण उवाच ।।
एवमुक्त्वा ददौ विद्यां निदाघं स ऋभुर्गुरुः ।।
निदाघोऽप्युपदेशेन तेनाद्वैतपरोऽभवत् ।। ४९-८७ ।।

सर्वभूतान्यभेदेन ददृशे स तदात्मनः ।।
तथा ब्रह्मतनौ मुक्तिमवाच परमाद्विजः ।। ४९-८८ ।।

तथा त्वमपि धर्मज्ञ तुल्यात्मरिपुबांधवः ।।
भव सर्वगतं ज्ञानमात्मानमवनीपते ।। ४९-८९ ।।

सितनीलादिभेदेन यथैकं दृश्यते नभः ।।
भ्रांतदृष्टिभिरात्मापि तथैकः सन्पृथक् पृथक् ।। ४९-९० ।।

एकः समस्तं यदिहास्ति किंचित्तदच्युतो नास्ति परं ततोऽन्यत् ।।
सोऽहं स च त्वं स च सर्वमेतदात्मांस्वयं भात्यपभेदमोहः ।। ४९-९१ ।।

सनंदन उवाच ।।
इतीरितस्तेन स राजवर्यस्तत्याज भेदं परमार्थदृष्टिः ।।
स चापि जातिस्मरणावबोदस्तत्रैव जन्मन्यपवर्गमाप ।। ४९-९२ ।।

परमार्थाध्यात्ममेतत्तुभ्यमुक्तं मुनीश्वर ।।
ब्राह्मणक्षत्रियविशां श्रोर्तॄणां चापि मुक्तिदम् ।। ४९-९३ ।।

यथा पृष्टं त्वया ब्रह्मंस्तथा ते गदितं मया ।।
ब्रह्मज्ञानमिदं शुद्धं किमन्यत्कथयामि वै ।। ४९-९४ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वि.पा.एकोनपञ्चाशत्तमोध्यायः ।।