नारदपुराणम्- पूर्वार्धः/अध्यायः १३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

धर्मराज उवाच-
देवतायतनं यस्तु कुरुते कारयत्यपि।
शिवस्यापि हरेर्वापि तस्य पुण्यफलं शृणु 1.13.१।
मातृतः पितृतश्चैव लक्षकोटिकुलान्वितः।
कल्पत्रयं विष्णुपदे तिष्ठत्येव न संशयः २।
मृदैव कुरुते यस्तु देवतायतनं नरः।
यावत्पुण्यं भवेत्तस्य तन्मे निगदतः शृणु ३।
दिव्यदेहधरो भूत्वा विमानवरमास्थितः।
कल्पत्रयं विष्णुपदे तिष्ठत्येव न संशयः ४।
मृदैव कुरुते यस्तु देवतायतनं नरः।
यावत्पुण्यं भवेत्तस्य तन्मे निगदतः शृणु ५।
दिव्यदेहधरो भूत्वा विमानवरमास्थितः।
कल्पत्रयं विष्णुपदे स्थित्वा ब्रह्मपुरं व्रजेत् ६।
कल्पद्वयं स्थितस्तत्र पुनः कल्पं वसेद्दिवि।
ततस्तु योगिनामेव कुले जातो दयान्वितः ७।
वैष्णवं योगमास्थाय मुक्तिं व्रजति शाश्वतीम्।
दारुभिः कुरुते यस्तु तस्य स्याद् द्विगुणं फलम् ८।
त्रिगुणं चेष्टकाभिस्तु शिलाभिस्तच्चतुर्गुणम्।
स्फाटिकाभिः शिलाभिस्तु ज्ञेयं दशगुणोत्तरम् ९।
ताम्रीभिस्तच्छतगुणं हेम्ना कोटिगुणं भवेत्।
देवालयं तडागं वा ग्रामं वा पालयेत्तु यः १०।
कर्तुःशतगुणं तस्य पुण्यं भवति भूपते।
देवालयस्य शुश्रूषां लेपसेचनमण्डनैः ११।
कुर्याद्यत्सततं भक्त्या तस्य पुण्यमनन्तकम्।
वेतनाद्विष्टितो वापि पुण्यकर्मप्रवर्त्तिताः १२।
ते गच्छन्ति धराधाराः शाश्वतं वैष्णवं पदम्।
तडागार्द्धफलं राजन्कासारे परिकीर्तितम् १३।
कूपे पादफलं ज्ञेयं वाप्यां पद्माकरोन्मितम्।
वापीशतगुणं प्रोक्तं कुल्यायां भूपतेः फलम् १४।
दृषद्भिस्तु धनी कुर्यान्मृदा निष्किञ्चनो जनः।
तयोः फलं समानं स्यादित्याह कमलोद्भवः १५।
दद्यादाढ्यस्तु नगरं हस्तमात्रमकिञ्चनः।
भुवं तयोः समफलं प्राहुर्वेदविदो जनाः १६।
धनाढ्यः कुरुते यस्तु तडागं फलसाधनम्।
दरिद्र ः! कुरुते कूपं समं पुण्यं प्रकीर्तितम् १७।
आश्रमं कारयेद्यस्तु बहुजन्तूपकारकम्।
स याति ब्रह्मभुवनं कुलत्रयसमन्वितः १८।
धेनुर्वा ब्राह्मणो वापि यो वा को वापि भूपते।
क्षणार्द्धं तस्य छायायां तिष्ठन्स्वर्गं नयत्यमुम् १९।
आरामकारका राजन्देवतागृहकारिणः।
तडागग्रामकर्त्तारः पूज्यन्ते हरिणा सह २०।
सर्वलोकोपकारार्थं पुष्पारामं जनेश्वर।
कुर्वते देवतार्थं वा तेषां पुण्यफलं शृणु २१।
तत्र यावन्ति पर्णानि कुसुमानि भवन्ति च।
तावद्वर्षाणि नाकस्थो मोदते कुलकोटिभिः २२।
प्राकारकारिणस्तस्य कण्टकावरणप्रदाः।
प्रयान्ति ब्रह्मणः स्थानं युगानामेकसप्ततिम् २३।
तुलसीरोपणं ये तु कुर्वते मनुजेश्वर।
तेषां पुण्यफलं राजन्वदतो मे निशामय २४।
सप्तकोटिकुलैर्युक्तो मातृतः पितृतस्तथा।
वसेत्कल्पशतं साग्रं नारायणपदे नृप २५।
ऊर्ध्वपुण्ड्रधरो यस्तु तुलसीमूलमृत्स्नया।
गोपिकाचन्दनेनापि चित्रकूटमृदापि वा।
गङ्गामृत्तिकया चैव तस्य पुण्यफलं शृणु २६।
विमानवरमारुढो गन्धर्वाप्सरसां गणैः।
सङ्गीयमानचरितो मोदते विष्णुमन्दिरे २७।
पत्राणि तुलसीमूलाद्यावन्ति पतितानि वै।
तावन्ति ब्रह्महत्यादिपातकानि हतानि च २८।
तुलस्यां सेचयेद्यस्तु जलं चुलुकमात्रकम्।
क्षीरोदवासिना सार्द्धं वसेदाचन्द्र तारकम् २९।
ददाति ब्राह्मणानां यः कोमलं तुलसीदलम्।
स याति ब्रह्मसदने कुलत्रितयसंयुतः ३०।
शालग्रामेऽपयेद्यस्तु तुलस्यास्तु दलानि च।
स वसेद्विष्णुभवने यावदाभूतसम्प्लवम् ३१।
कण्टकावरणं यस्तु प्राकारं वापि कारयेत्।
सोऽप्येकविंशतिकुलैर्मोदते विष्णुमन्दिरे ३२।
योऽच्चयेद्धरिपादाब्जं तुलस्याः कोमलैर्दलैः।
न तस्य पुनरावृत्तिर्विष्णुलोकान्नरेश्वर ३३।
द्वादश्यां पौर्णमास्यां यः क्षीरेण स्नापयेद्धरिम्।
कुलायुतयुतः सोऽपि मोदते वैष्णवे पदे ३४।
प्रस्थमात्रेण पयसा यः स्नापयति केशवम्।
कुलायुतायुतयुतः सोऽपि विष्णुपुरे वसेत् ३५।
घृतप्रस्थेन यो विष्णुं द्वादश्यां स्नापयेन्नरः।
कुलकोटियुतो राजन्सायुज्यं लभते हरेः ३६।
पञ्चामृतेन यः स्नानमेकादश्यां तु कारयेत्।
विष्णोः सायुज्यकं तस्य भवेत्कुलशतायुतैः ३७।
एकादश्यां पौर्णमास्यां द्वादश्यां वा नृपोत्तम।
नालिकेरोदकैर्विष्णुं स्नापयेत्तत्फलं शृणु ३८।
दशजन्मार्जितैः पापैर्विमुक्तो नृपसत्तम।
शतद्वयकुलैर्युक्तो मोदते विष्णुना सह ३९।
इक्षुत्येन देवेशं यः स्नापयति भूपते।
केशवं लक्षपितृभिः सार्द्धं विष्णुपदं व्रजेत् ४०।
पुष्पोदकेन गोविन्दं तथा गन्धोदकेन च।
स्नापयित्वा हरिं भक्त्या वैष्णवं पदमाप्नुयात् ४१।
जलेन वस्त्रपूतेन यः स्नापयति माधवम्।
सर्वपापविनिर्मुक्तो विष्णुना सह मोदते ४२।
क्षीराद्यैः स्नापयेद्यस्तु रविसङ्क्रमणे हरिम्।
स वसेद्विष्णुसदने त्रिसप्तपुरुषैः सह ४३।
शुक्लपक्षे चतुर्द्दश्यामष्टम्यां पूर्णिमादिने ४४।
एकादश्यां भानुवारे द्वादश्यां पञ्चमीतिथौ।
सोमसूर्योपरागे च मन्वादिषु युगादिषु ४५।
अर्द्धोदये च सूर्यस्य पुष्यार्के रोहिणीबुधे।
तथैव शनिरोहिण्यां भौमाश्विन्यां तथैव च ४६।
शन्यां भृगुमृगे चैव भृगुरेवतिसङ्गमे।
तथा बुधानुराधायां श्रवणार्के तथैव च ४७।
तथा च सोमश्रवणे हस्तयुक्ते बृहस्पतौ।
बुधाष्टम्यां बुधाषाढे पुण्ये चान्ये दिने तथा ४८।
स्नापयेत्पयसा विष्णुं शान्तिमान् वाग्यतः शुचिः।
घृतेन मधुना वापि दध्ना वा तत्फलं शृणु ४९।
सर्वयज्ञफलं प्राप्य सर्वपापविवर्जितः।
वसेद्विष्णुपुरे सार्द्धं त्रिसप्तपुरुषैर्नृप ५०।
तत्रैव ज्ञानमासाद्य योगिनामपि दुर्लभम्।
मोक्षमाप्नोति नृपते पुनरावृत्तिदुर्लभम् ५१।
कृष्णपक्षे चतुर्दश्यां सोमवारे च भूपते।
शिवं संस्नाप्य दुग्धेन शिवसायुज्यमाप्नुयात् ५२।
नालिकेरोदकेनापि शिवं संस्नाप्य भक्तितः।
अष्टम्यामिन्दुवारे वा शिवसायुज्यमश्नुते ५३।
शुक्लपक्षे चतुर्दश्यामष्टम्यां वापि भूपते।
घृतेन मधुना स्नाप्य शिवं तत्साम्यतां व्रजेत् ५४।
तिलतैलेन संस्नाप्य विष्णुं वा शिवमेव च।
स याति तत्तत्सारूप्यं पितृभिः सह सप्तभिः ५५।
शिवमिक्षुरसेनापि यः स्नापयति भक्तितः।
शिवलोके वसेत्कल्पं स सप्तपुरुषैः सह ५६।
घृतेन स्नापयेल्लिङ्गमुत्थाने द्वादशीदिने।
क्षीरेण वा महाभाग तत्फलं शृणु मद्गिरा ५७।
जन्मायुतार्जितैः पापैर्विमुक्तो मनुजो नृप।
कोटिसङ्ख्यं समुद्धृत्य स्वकुलं शिवतां व्रजेत् ५८।
सम्पूज्य गन्धकुसुमैर्विष्णुं विष्णुतिथौ नृप।
जन्मायुतार्जितैः पापैर्मुक्तो व्रजति तत्पदम् ५९।
पद्मपुष्पेण यो विष्णुं शिवं वा पूजयन्नेरः।
स याति विष्णुभवनं कुलकोटिसमन्वितः ६०।
हरिं च केतकीपुष्पैः शिवं धत्तूरजैर्निशि।
सम्पूज्य पापनिर्मुक्तो वसेद्विष्णुपुरे युगम् ६१।
हरिं तु चाम्पकैः पुष्पैरर्कपुष्पैश्च शङ्करम्।
समभ्यर्च्य महाराज तत्तत्सालोक्यमाप्नुयात् ६२।
शङ्करस्याथवा विष्णोर्घृतयुक्तं च गुग्गुलुम्।
दत्त्वा धूपे नरो भक्त्या सर्वपापैः प्रमुच्यते ६३।
तिलतैलान्वितं दीपं विष्णोर्वा शङ्करस्य वा।
दत्त्वा नरः सर्वकामान्संप्राप्नोति नृपोत्तम ६४।
घृतेन दीपं यो दद्याच्छङ्करायाथ विष्णवे।
स मुक्तः सर्वपापेभ्यो गङ्गास्नानफलं लभेत् ६५।
ग्राम्येण वापि तैलेन राजन्नन्येन वा पुनः।
दीपं दत्त्वा महाविष्णोः शिवस्यापि फलं शृणु ६६।
सर्वपापविनिर्मुक्तः सर्वैश्वर्यसमन्वितः।
तत्तत्सालोक्यमाप्नोति त्रिःसप्तपुरुषान्वितः ६७।
यद्यदिष्टतमं भोज्यं तत्तदीशाय विष्णवे।
दत्वा तत्तत्पदं याति चत्वारिंशत्कुलान्वितः ६८।
यद्यदिष्टतमं वस्तु तत्तद्विप्राय दापयेत्।
स याति विष्णुभवनं पुनरावृत्तिदुर्लभम् ६९।
भ्रूणहा स्वर्णदानेन शुद्धो भवति भूपते।
अन्नतोयसमं दानं न भूतं न भविष्यति ७०।
अन्नदः प्राणदः प्रोक्तः प्राणदश्चापि सर्वदः।
सर्वदानफलं यस्मादन्नदस्य नृपोत्तम ७१।
अन्नदो ब्रह्मसदनं याति वंशायुतान्वितः।
न तस्य पुनरावृत्तिरिति शास्त्रेषु निश्चितम् ७२।
सद्यस्तुष्टिकरं ज्ञेयं जलदानं यतोऽधिकम्।
अन्नदानान्नृपश्रेष्ठ निर्दिष्टं ब्रह्मवादिभिः ७३।
महापातकयुक्तो वा युक्तो वाप्युपपातकैः।
जलदो मुच्यते तेभ्य इत्याह कमलोद्भवः ७४।
शरीरमन्नजं प्राहुः प्राणानप्यन्नजान्विदुः।
तस्मादन्नप्रदो ज्ञेयः प्राणदः पृथिवीपते ७५।
यद्यत्तुष्टिकरं दानं सर्वकामफलप्रदम्।
तस्मादन्नसमं दानं नास्ति भूपाल भूतले ७६।
अन्नदस्य कुले जाता आसहस्रं नृपोत्तम।
नरकं ते न पश्यन्ति तस्मादन्नप्रदो वरः ७७।
पादाभ्यङ्गं भक्तियुक्तो योऽतिथेः कुरुतेनरः।
स स्नातः सर्वतीर्थेषु गङ्गास्नानपुरःसरम् ७८।
तैलाभ्यङ्गं महाराज ब्राह्मणानां करोति यः।
स स्नातोऽष्टशतं साग्रं गङ्गायां नात्र संशयः ७९।
रोगितान्ब्राह्मणान्यस्तु प्रेम्णा रक्षति रक्षकः।
स कोटिकुलसंयुक्तो वसेद् ब्रह्मपुरे युगम् ८०।
यो रक्षेत्पृथिवीपाल रङ्कं वा रोगिणं नरम्।
तस्य विष्णुः प्रसन्नात्मा सर्वान्कामान्प्रयच्छति ८१।
मनसा कर्मणा वाचा यो रक्षेदामयान्वितम्।
सर्वान्कामानवाप्नोति सर्वपापविवर्जितः ८२।
यो ददाति महीपाल निवासं ब्राह्मणाय वै।
तस्य प्रसन्नो देवेशः स्वलोकं सम्प्रयच्छति ८३।
ब्राह्मणाय ब्रह्मविदे यो दद्याद्गां पयस्विनीम्।
स याति ब्रह्मसदनमन्येषामतिदुर्लभम् ८४।
अन्येभ्यः प्रतिगृह्यापि यो दद्याद्गां पयस्विनीम्।
तस्य पुण्यफलं वक्तुं नाहं शक्तोऽस्मि पण्डित ८५।
कपिलां वेदविदुषे यो ददाति पयस्विनीम्।
स एव रुद्रो भूपाल सर्वपापविवर्जितः ८६।
विप्राय वेदविदुषे दद्यादुभयतोमुखीम्।
यस्तस्य पुण्यं सङ्ख्यातुं न शक्तोऽब्दशतैरपि ८७।
तस्य पुण्यफलं राजञ्श्छृणु वक्ष्यामि तत्त्वतः।
एकतः क्रतवः सर्वे समग्रवरदक्षिणाः ८८।
एकतो भयभीतस्य प्राणिनः प्राणरक्षणम्।
संरक्षति महीपाल यो विप्रं भयविह्वलम् ८९।
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः।
वस्त्रदो रुद्र भवनं कन्यादो ब्रह्मणः पदम् ९०।
हेमदो विष्णुभवनं प्रयाति स्वकुलान्वितः।
यस्तु कन्यामलङ्कृत्य ददात्यध्यात्मवेदिने ९१।
शतवंशसमायुक्तः स व्रजेद् ब्रह्मणः पदम्।
कार्तिक्यां पौर्णमास्यां वा आषाढ्यां वापि भूपते ९२।
वृषभं शिवतुष्ट्यर्थमुत्सृजेत्तत्फलं शृणु।
सप्तजन्मार्जितैः पापैर्विमुक्तो रुद्र रूपभाक् ९३।
कुलसप्ततिसंयुक्तो रुद्रे ण सह मोदते।
शिवलिङ्गाङ्कितं कृत्वा महिषं यः समुत्सृजेत् ९४।
न तस्य यातनालोको भवेन्नृपतिसत्तम।
ताम्बूलदानं यः कुर्याच्छक्तितो नृपसत्तम ९५।
तस्य विष्णुः प्रसन्नात्मा ददात्यायुर्यशः श्रियम्।
क्षीदो घृतदश्चैव मधुदो दधिदस्तथा ९६।
दिव्याब्दायुतपर्यन्तं स्वर्गलोके महीयते।
प्रयाति ब्रह्मसदनमिक्षुदाता नृपोत्तम ९७।
गन्धदः पुण्यफलदः प्रयाति ब्रह्मणः पदम्।
गुडेक्षुरसदश्चैव प्रयाति क्षीरसागरम् ९८।
भटानां जलदो याति सूर्यलोकमनुत्तमम्।
विद्यादानेन सायुज्यं माधवस्य व्रजेन्नरः ९९।
विद्यादानं महीदानं गोदानं चोत्तमोत्तमम्।
नरकादुद्धरन्त्येव जपवाहनदोहनात् १००।
सर्वेषामपि दानानां विद्यादानं विशिष्यते।
विद्यादानेन सायुज्यं विष्णोर्याति नृपोत्तम १०१।
नरस्त्विन्धनदानेन मुच्यते ह्युपपातकैः।
शालग्रामशिलादानं महादानं प्रकीर्तितम् १०२।
यद् दत्वा मोक्षमाप्नोति लिङ्गदानं तथा स्मृतम्।
ब्रह्माण्डकोटिदानेन यत्फलं लभते नरः १०३।
तत्फलं समवाप्नोति लिङ्गदानान्न संशयः।
शालग्रामशिलादाने ततोऽपि द्विगुणं फलम् १०४।
शालग्रामशिलारूपी विष्णुरेवेति विश्रुतः।
यो ददाति नरो दानं गृहेषु महतां प्रभो १०५।
गङ्गास्नानफलं तस्य निश्चितं नृप जायते।
रत्नान्वितसुवर्णस्य प्रदानेन नृपोत्तम १०६।
भुक्तिमुक्तिमवाप्नोति महादानं यतः स्मृतम्।
नरो माणिक्यदानेन परं मोक्षमवाप्नुयात् १०७।
ध्रुवलोकमवाप्नोति वज्रदानेन मानवः।
स्वर्गं विद्रुमदानेन रुद्र लोकमवाप्नुयात् १०८।
प्रयाति यानदानेन मुक्तादानेन चैन्दवम्।
वैडूर्यदो रुद्र लोकं पुष्परागप्रदस्तथा १०९।
पुष्परागप्रदानेन सर्वत्र सुखमश्नुते।
अश्वदो ह्यश्वसान्निध्यं चिरं व्रजति भूमिप ११०।
गजदानेन महता सर्वान्कामानवाप्नुयात्।
प्रयाति यानदानेन स्वर्गं स्वर्यानमास्थितः १११।
महिषीदो जयत्येव ह्यपमृत्युं न संशयः।
गवां तृणप्रदानेन रुद्र लोकमवाप्नुयात् ११२।
वारुणं लोकमाप्नोति महीश लवणप्रदः।
स्वाश्रमाचारनिरता सर्वभूतहिते रताः ११३।
अदाम्भिका गतासूयाः प्रयान्ति ब्रह्मणः पदम्।
परोपदेशनिरता वीतरागा विमत्सरा ११४।
हरिपादार्चनरताः प्रयान्ति सदनं हरेः।
सत्सङ्गाह्लादनिरताः सत्कर्मसु सदोद्यताः ११५।
परापवादविमुखाः प्रयान्ति हरिमन्दिरम्।
नित्यं हितकरा ये तु ब्राह्मणेषु च गोषु च ११६।
परस्त्रीसङ्गविमुखा न पश्यन्ति यमालयम्।
जितेन्द्रि या जिताहारा गोषु क्षान्ताः सुशीलिनः ११७।
ब्राह्मणेषु क्षमाशीलाः प्रयान्ति भवनं हरेः।
अग्निशुश्रूषवश्चैव गुरुशुश्रूषकास्तथा ११८।
पतिशुश्रूषणरता न वै संसृतिभागिनः।
सदा देवार्चनरता हरिनामपरायणाः ११९।
प्रतिग्रहनिवृत्ताश्च प्रयान्ति परमं पदम्।
अनाथं विप्रकुणपं ये दहेयुर्नृपोत्तम १२०।
अश्वमेधसहस्राणां फलमश्नुवते सदा।
पत्रैः पुष्पैः फलैर्वापि जलैर्वा मनुजेश्वर १२१।
पूजया रहितं लिङ्गमचर्येत्तत्फलं शृणु।
अप्सरोगणगन्धर्वैः स्तूयमानो विमानगः १२२।
प्रयाति शिवसान्निध्यमित्याह कमलोद्भवः।
चुलुकोदकमात्रेण लिङ्गं संस्नाप्य भूमिप १२३।
लक्षाश्वमेधजं पुण्यं संप्राप्नोति न संशयः।
पूजया रहितं लिङ्गं कुसुमैर्योऽचयेत्सुधीः १२४।
अश्वमेधायुतफलं भवेत्तस्य जनेश्वर।
भक्ष्यैर्भोज्यैः फलैर्वापि शून्यं लिङ्गं प्रपूज्य च १२५।
शिवसायुज्यमाप्नोति पुनरावृत्तिवर्जितम्।
पूजया रहितं विष्णुं योऽचयेदर्कवंशज १२६।
जलेनापि स सालोक्यं विष्णोर्याति नरोत्तम।
देवतायतने यस्तु कुर्यात्सम्मार्जनं सुधीः १२७।
यावत्पांसु युगावासं वैष्णवे मन्दिरे लभेत्।
शीर्णं स्फटिकलिङ्गं तु यः संदध्यान्नृपोत्तम १२८।
शतजन्मार्जितैः पापैर्मुच्यते स तु मानवः।
यस्तु देवालये राजन्नपि गोचर्ममात्रकम् १२९।
जलेन सिञ्चेद् भूभागं सोऽपि स्वर्गं लभेन्नरः।
गन्धोदकेन यः सिञ्चेद्देवतायतने भुवम् १३०।
यावत्कणानुकल्पं तु तिष्ठेत देवसन्निधौ।
मृदा धातुविकारैर्वा यो लिम्पेद्देवतागृहम् १३१।
स कोटिकुलमुद्धृत्य याति साम्यं मधुद्विषः।
शिलाचूर्णेन यो मर्त्यो देवागारं तु लेपयेत् १३२।
स्वस्तिकादीनि वा कुर्यात्तस्य पुण्यमनन्तकम्।
यः कुर्याद्दीपरचनां देवतायतने नृप १३३।
तस्य पुण्यं प्रसङ्ख्यातुं नोत्सहेऽब्दशतैरपि।
अखण्डदीपं यः कुर्याद्विष्णोर्वा शङ्करस्य च १३४।
क्षणे क्षणेऽश्वमेधस्य फलं तस्य न दुर्लभम्।
अर्चितं शङ्करं दृष्ट्वा विष्णुं वापि नमेत्तु यः १३५।
स विष्णुभवनं प्राप्य मोदते च युगायुतम्।
देव्याः प्रदक्षिणामेकां सप्त सूर्यस्य भूमिप १३६।
तिस्रो विनायकस्यापि चतस्रो विष्णुमन्दिरे।
कृत्वा तत्तद्गृहं प्राप्य मोदते युगलक्षकम् १३७।
यो विष्णोर्भक्तिभावेन तथैव गोद्विजस्य च।
प्रदक्षिणां चरेत्तस्य ह्यश्वमेधः पदे पदे १३८।
काश्यां माहेश्वरं लिङ्गं संपूज्य प्रणमेत्तु यः।
न तस्य विद्यते कृत्यं संसृतिर्नैव जायते १३९।
शिवं प्रदक्षिणं कृत्वा सव्येनैव विधानतः।
नरो न च्यवते स्वर्गाच्छङ्करस्य प्रसादतः १४०।
स्तुत्वा स्तोत्रैर्जगन्नाथं नारायणमनामयम्।
सर्वान्कामानवाप्नोति मनसा यद्यदिच्छति १४१।
देवतायतने यस्तु भक्तियुक्तः प्रनृत्यति।
गायते वा स भूपाल रुद्र लोके च मुक्तिभाक् १४२।
ये तु वाद्यं प्रकुर्वन्ति देवतायतने नराः।
ते हंसयानमारूढा व्रजन्ति ब्रह्मणः पदम् १४३।
करतालं प्रकुर्वन्ति देवतायतने तु ये।
ते सर्वपापनिर्मुक्ता विमानस्था युगायुतम् १४४।
देवतायतने ये तु घण्टानादं प्रकुर्वते।
तेषां पुण्यं निगदितुं न समर्थः शिवः स्वयम् १४५।
भेरीमृदङ्गपटहमुरजैश्च सडिण्डिमैः।
संप्रीणयन्ति देवेशं तेषां पुण्यफलं शृणु १४६।
देवस्त्रीगणसंयुक्ताः सर्वकामैः समर्चिताः।
स्वर्गलोकमनुप्राप्य मोदन्ते कल्पपञ्चकम् १४७।
देवतामन्दिरे कुर्वन्नरः शङ्खं नृप।
सर्वपापविनिर्मुक्तो विष्णुना सह मोदते १४८।
तालकांस्यादिनिनदं कुर्वन् विष्णुगृहे नरः।
सर्वपापविनिर्मुक्तो विष्णुलोकमवाप्नुयात् १४९।
यो देवः सर्वदृग्विष्णुर्ज्ञानरूपी निरञ्जनः।
सर्वधर्मफलं पूर्णं संतुष्टः प्रददाति च १५०।
यस्य स्मरणमात्रेण देवदेवस्य चक्रिणः।
सफलानि भवन्त्येव सर्वकर्माणि भूपते १५१।।
परमात्मा जगन्नाथः सर्वकर्म्मफलप्रदः।
सत्कर्मकर्तृभिर्नित्यं स्मृतः सर्वार्तिनाशनः।
तमुद्दिश्य कृतं यच्च तदानन्त्याय कल्पते १५२।
धर्माणि विष्णुश्च फलानि विष्णुः कर्माणि विष्णुश्च फलानि भोक्ता।
कार्यं च विष्णुः करणानि विष्णुरस्मान्न किञ्चिद्व्यतिरिक्तमस्ति १५३।
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे धर्मानुकथनं नाम त्रयोदशोऽध्यायः १३।