नारदपुराणम्- पूर्वार्धः/अध्यायः ६९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५


सनत्कुमार उवाच ।।
अथ वक्ष्ये त्रयीमूर्तेर्विधानं त्वब्जिनीपतेः ।।
मन्त्राणां यत्समाराध्य सर्वेष्टं प्राप्नुयाद्भुवि ।। ६९-१ ।।

तारो रेचिकया युक्तो मेधानेत्रयुता रतिः ।।
ससर्गा वामकर्णोढ्यो भृगुर्वढ्यासनो मरुत् ।। ६९-२ ।।

शेषोदित्य इति प्रोक्तो वस्वर्णो भुक्तिमुक्तिदः ।।
देवभागो मुनिश्छन्दो गायत्री देवता रविः ।। ६९-३ ।।

माया बीजं रमा शक्तिर्दृष्टादृष्टे नियोगकः ।।
सत्याय हृदयं पश्चाद्ब्रह्मणे शिर ईरितम् ।। ६९-४ ।।

विष्णवे तु शिखावर्म रुद्राय परिकीर्तितम् ।।
नेत्रं स्यादग्रये पश्चात्शर्वायास्रमुदाहृतम् ।। ६९-५ ।।

नेत्रो ज्वाला मनो हुं फट्स्वाहांता मनवो गणाः ।।
पुनः षडर्णैर्ह्री लक्ष्म्याः कृत्वांतः स्थैः षडंगकम् ।। ६९-६ ।।

शिष्टारौजठरे पृष्टे तयोर्ङेंताख्यया न्यसेत् ।।
आदित्यं च रविं पश्चाद्भानुं भास्करमेव च ।। ६९-७ ।।

सूर्यं च मूर्ध्नि वदने हृदि गुह्ये च पादयोः ।।
सद्यादिपञ्च ह्रस्वाद्यान् न्यसेन्ङे हृदयोंऽतिमान् ।। ६९-८ ।।

ह्रीं रमामध्यगामष्टौ वर्णांस्तारादिकान्न्यसेत् ।।
मूर्द्धास्यकंठहृत्कुक्षिनाभिलिंगगुदेषु च ।। ६९-९ ।।

सचंद्रस्वरपूर्वं तु ङेतं शीतांशुमण्डलम् ।।
मूर्द्धादिकंठपर्यंतं न्यसेञ्चांद्रिमनुस्प्ररन् ।। ६९-१० ।।

स्पर्शान्सेंदून्समुञ्चार्य ङेंतं भास्करमण्डलम् ।।
न्यसेत्कंठादिनाभ्यंतं ध्यायन्प्रद्योतनं हृदि ।। ६९-११ ।।

यादीन्सचंद्रानुञ्चार्य ङेतं च वह्निमंडलम् ।।
नाभ्यादिपादपर्यंतं न्यसेद्वह्निमनुस्मरन् ।। ६९-१२ ।।

प्रोक्तोऽयं मण्डलन्यासो महातेजोविधायकः ।।
आदिठांतार्णपूर्वं ङेंनमोंतं सोममण्डलम् ।। ६९-१३ ।।

मूर्द्धादिहृदयांतं तु विन्यसेत्साधकोत्तमः ।।
डकारादिक्षकारांतवर्णाद्यं वह्निमण्डलम् ।। ६९-१४ ।।

ङेंतं हृदादिपादान्तं विन्यसेत्सुसमाहितः ।।
अग्रीषोमात्मको न्यासः कथितः सर्वसिद्धिदः ।। ६९-१५ ।।

न्यसेत्सेंदून्मातृकार्णाञ्जयांतपुरुषात्मने ।।
नमोंते व्यापकं मंत्री हंस्नयासोऽयमीरितः ।। ६९-१६ ।।

अष्टावष्टौ स्वराञ्शेषान्पंचपञ्च मितान्पुनः ।।
उक्तादित्यमुखानेतान्विन्यसेञ्च नवग्रहान् ।। ६९-१७ ।।

आधारलिंगयोर्नाभौ हृदि कंठे मुखांतरे ।।
भ्रूमध्ये च तथा भाले ब्रह्मरंघ्रे न्यसेत्क्रमात् ।। ६९-१८ ।।

हंसाख्यमग्नीषोमाख्यं मंडलत्रयमेव च ।।
पुनर्न्यासत्रयं कुर्यान्मूलेन व्यापकं चरेत् ।। ६९-१९ ।।

एवं न्यासविधिं कृत्वा ध्यायेत्सूर्यं हृदबुजे ।।
दानाभयाब्जयुगलं धारयंतं करै रविम् ।। ६९-२० ।।

कुंडलां गदकेयूरहारिणं च त्रयीतनुम् ।।
ध्यात्वैवं प्रजपेन्मंत्री वसुलक्षं दशांशतः ।। ६९-२१ ।।

रक्तांभोजैस्तिलैर्वापि जुहुयाद्विधिवद्वसौ ।।
प्रथमं पीठयजने धर्मादीनां स्थले यजेत् ।। ६९-२२ ।।

प्रभूतं विमलं शारं समाराध्यमनंतरम् ।।
परमादिमुखं मध्ये खबिंबांतं प्रपूजयेत् ।। ६९-२३ ।।

सोमाग्निमंडलं पूज्यरविमंडलमर्चयेत् ।।
दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला तथा ।। ६९-२४ ।।

अमोघा विद्युता सर्वतोमुखी पीठशक्तयः ।।
ह्रस्वत्रयोक्तिजाः क्लीबही ना वह्नींदुसंयुताः ।। ६९-२५ ।।

स्वरा बीजानि शक्तीनां तदाद्याः पूजयेत्तुः ताः ।।
ब्रह्मविष्णुशिवात्मा ते सृष्टिः शेषान्विताप्यसौ ।। ६९-२६ ।।

एवं चान्ते योग पीठात्मने हृदयमीरयेत् ।।
ताराद्योऽयं पीठमंत्रस्त्वनेनासनमादिशेत् ।। ६९-२७ ।।

ध्रुवो वियद्बिंदुयुतं खं खखोल्काय दृन्मनुः ।।
नवार्णाय च मनवे मूर्तिं संकल्पयेत्सुधीः ।। ६९-२८ ।।

साक्षिणं जगतां तस्यामावाह्य विधिवद्यजेत् ।।
ततः षडंगामाराध्य द्विक्ष्वष्टांगं प्रपूजयेत् ।। ६९-२९ ।।

संपूज्य मध्ये वादित्यं रविं भानुं च भास्करम् ।।
सूर्यं दिशासु सद्यादिपंच ह्रस्वादिकानिमान् ।। ६९-३० ।।

स्वस्वनामादिवर्णाद्याः शक्तयोऽर्च्या विदिक्षु च ।
उषां प्रज्ञां प्रभां संध्यां ततो ब्रह्मादिकान्यजेत् ।। ६९-३१ ।।

पुरतोऽरुणमभ्यर्च्य सोमं ज्ञं च गुरुं भृगुम् ।।
दिक्ष्वर्यमादिकानिष्ट्वा भूमिजं च शनैश्चरम् ।। ६९-३२ ।।

राहुं केतुं च कोणेषु पूर्ववत्परिपूजयेत् ।।
इंद्राद्यानपि वज्राद्यान्पूजयेत्पूर्ववत्सुधीः ।। ६९-३३ ।।

इत्थं संपूज्य विधिवद्भास्करं भक्तवत्सलम् ।।
समाहितो दिनेशाय दद्यादर्ध्यं दिने दिने ।। ६९-३४ ।।

प्राणानायम्य सद्भूमौ न्यासान्कृत्वा पुरोदितान् ।।
विधाय मंडलं भानोः पीठं पूर्ववदर्चयेत् ।। ६९-३५ ।।

ध्यात्वार्कं प्रयजेद्द्विव्यैर्मानसैरुपचारकैः ।।
पात्रं ताम्रमयं प्रस्थतोयग्राहि सुशोभनम् ।। ६९-३६ ।।

निधाय मंडले रक्तचंदनादिविनिर्मिते ।।
विलोममातृकामूलमुञ्चरन्पूरयेज्जलैः ।। ६९-३७ ।।

सूर्यबिंबविनिर्गच्छत्सुधांबुधिविभावितैः ।।
कुंकुमं रोजनां राजीं चंदनं रक्तचंदनम् ।। ६९-३८ ।।

करवीरं जपाशालिकुशश्यामाकतंडुलान् ।।
तिलवेणुयवांश्चैव निक्षिपेत्सलिले शुभे ।। ६९-३९ ।।

सांगं सावरणं तत्रावाह्यार्कं पूर्ववद्यजेत् ।।
गंधपुष्पधूपदीपनैवेद्याद्यै र्विधानतः ।। ६९-४० ।।

प्राणायामत्रयं कृत्वा कुर्यादंगानि पूर्ववत् ।।
सुधाबीजं चंदनेन दक्षे करतले लिखेत् ।। ६९-४१ ।।

तेनाच्छाद्यार्ध्यपात्रं च जपेन्मनुमनन्यधीः ।।
अष्टोत्तरशतावृत्त्या पुनः संपूज्य भास्करम् ।। ६९-४२ ।।

हस्ताभ्यां पात्रमादाय जानुभ्यामवनीं गतः ।।
आमूर्ध्नि पात्रमुद्धृत्यांबरेण वरणे रवेः ।। ६९-४३ ।।

दृष्टिं चाधाय मनसा पूजयित्वा रविं पुनः ।।
साधकेन स्वकैक्येन मूलमंत्रं धिया जपन् ।। ६९-४४ ।।

अर्ध्यं दद्याद्रविं ध्यायव्रक्तचंदनमंडले ।।
दत्त्वा पुष्पांजलिं भूयो जपेदष्टोत्तरं शतम् ।। ६९-४५ ।।

नित्यं वा तद्विनेऽप्येवमर्ध्यं दद्याद्विवस्वते ।।
तेन तुष्टो दिनेशोऽस्मै दद्याद्वित्तं यशः सुखम् ।। ६९-४६ ।।

पुत्रान्पौत्रानभीष्टं च यद्यत्सर्वं प्रयच्छति ।।
अर्ध्यदानमिदं प्रोक्तमायुरारोग्यवर्द्धनम् ।। ६९-४७ ।।

धनधान्यपशुक्षेमक्षेत्रमित्रकलत्रदम् ।।
तेजोवीर्ययशःकीर्तिविद्याविभवभोगदम् ।। ६९-४८ ।।

गायत्र्याराधनासक्तः संध्यावंदनतत्परः ।।
एवं मनुं जपन्विप्रो दुःखं नैवाप्नुयात्क्वचित् ।। ६९-४९ ।।

विकर्तनाय निर्माल्यमेवं संपूज्य दापयेत् ।।
वियद्वह्निमरुत्साद्यांतार्वीसेंदुसमन्वितम् ।। ६९-५० ।।

मार्तंडभैरवाख्यं हि बीजं त्रैलोक्यमोहनम् ।।
बिंबबीजेन पुटितं सर्वकामफलप्रदम् ।। ६९-५१ ।।

पूर्ववत्सकलं चान्यदत्र ज्ञेयं मनीषिभिः ।।
भृगुर्जलेंदुमन्वाढ्यः सोमाय हृदयांतिमः ।। ६९-५२ ।।

षडक्षरो मंत्रराजो मुनिरस्य भृगुर्मतः ।।
छंदः पंक्तिस्तु सोमोऽस्य देवता परिकीर्तिता ।। ६९-५३ ।।

आद्यं बीजं नमः शक्तिर्विनियोगोऽखिलाप्तये ।।
षड्दीर्घेण स्वबीजेन षडंगानि समाचरेत् ।। ६९-५४ ।।

पूर्णेद्वास्यं स्फटिकभं नीलालकलसन्मुखम् ।।
विभ्राणमिष्टं कुमुदं ध्यायेन्मुक्तास्रजं विधुम् ।। ६९-५५ ।।

ऋतुलक्षं जपेन्मंत्रं पायसेन ससर्पिषा ।।
जुहुयात्तद्दशांशेन पीठे सोमांतपूजिते ।। ६९-५६ ।।

मूर्तिमूलेन संकल्प्य पूजयेद्विधिवद्विधुम् ।।
केसरेष्वंगपूजा स्यात्पत्रेष्वेताश्च शक्तयः ।। ६९-५७ ।।

रोहिणी कृत्तिका चैव रेवती भरणी पुरः ।।
रात्रिरार्द्रा ततो ज्योत्स्ना कला हारसमप्रभा ।। ६९-५८ ।।

सुशुक्लमाल्यवसनामुक्ताहारविभूषिताः ।।
सर्वास्स्तनभराक्रांता रचितांजलयः शुभाः ।। ६९-५९ ।।

स्वप्रियासक्तमनसो मदविभ्रममंथराः ।।
समभ्यर्च्याः सरोजाक्ष्यः पूर्णेंदुसदृशाननाः ।। ६९-६० ।।

दलाग्रेषु समभ्यर्च्यास्त्वष्टौ सूर्यादिका ग्रहाः ।।
आदित्यभूसुतबुधमंददेवेज्यराहवः ।। ६९-६१ ।।

शुक्रकेतुयुता ह्येते पूज्याः पत्रग्रगाग्रहाः ।।
रक्तारुणश्वेतनीलपीतधूम्रसिताऽसिताः ।। ६९-६२ ।।

वामोरुन्यस्ततद्धस्ता दक्षिणेन धृताभयाः ।।
सोकपालांस्तदस्त्राणि तद्वाह्ये पूजयेत्सुधीः ।। ६९-६३ ।।

एव संसाधितो मंत्रः प्रयच्छेदिष्टमात्मनः ।।
पौर्णमास्यां जिताहारो दद्यादर्ध्यं विधूदये ।। ६९-६४ ।।

मंडलत्रितर्यं कुर्यात्प्राक्प्रत्यगायतं भुवि ।।
पश्चिमे मंडले स्थित्वा पूजाद्रव्यं च मध्यमे ।। ६९-६५ ।।

संस्थाप्य सोममन्यस्मिन्मंडलेऽब्जसमन्विते ।।
समभ्यर्च्यं विधानेन पीठपूजनपूर्वकम् ।। ६९-६६ ।।

स्थापयेद्राजतं पात्रं पुरतस्तत्र मंत्रवित् ।।
सुरभीपयसापूर्य्य तं स्पृशन्प्रजपेन्मनुम् ।। ६९-६७ ।।

अष्टोत्तरशतं पश्चाद्विद्या मंत्रेण मंत्रवित् ।।
दद्यान्निशाकरायार्ध्यं सर्वाभीष्टार्थसिद्धये ।। ६९-६८ ।।

कुर्यादनेन विधिना प्रतिमासमतंद्रितः ।।
वर्षांतरेण सवष्टं प्राप्नोति भुविमानवः ।। ६९-६९ ।।

विद्ये विद्यामालिनि स्यादंत चंद्रिणि कतवदेत् ।।
चंद्रमुखि द्विठांतोऽयं विद्यामंत्र उदाहृतः ।। ६९-७० ।।

एवं कुमुदिनीनाथमंत्रं यो जपति ध्रुवम् ।।
धनं धान्यं सुतान्पौत्रान्सौभाग्यं लभतेऽचिरात् ।। ६९-७१ ।।

अथांगारकमंत्रं तु वक्ष्ये धनसुतप्रदम् ।।
तारो दीर्घेंदुयुग्व्योम तदेवेंदुयुतः पुनः ।। ६९-७२ ।।

षांतः सर्गी च चंडीशौ क्रमार्दिदुविसर्गिणै ।।
षडर्णोऽयं महामंत्रो मंगलस्याखिलेष्टदः ।। ६९-७३ ।।

विरूपाक्षो मुनिश्छंदोगायत्रं देवता कुजः ।।
मंत्रार्णैः षड्भिरंगानि क्रुर्वन्ध्यायेद्धरात्मजम् ।। ६९-७४ ।।

मेषस्थं रक्तवस्रांगं शूलशक्तिगदावरान् ।।
करैर्बिभ्राणमीशानस्वेदजं भूंसुतं स्मरेत् ।। ६९-७५ ।।

रसलक्षं जपेन्मंत्रं दशांशं खदिरोद्भवैः ।।
समिद्भिर्जुहुयादग्नौ शैवे पीठे यजेत्कुजम् ।। ६९-७६ ।।

प्रागंगानि समाराध्य ह्येकविंशतिकोष्टकम् ।।
मंगलोभूमिपुत्रश्च ऋणहर्ता धनप्रदः ।। ६९-७७ ।।

स्थिरासनो महाकायः सर्वकर्मावरोधकः ।।
लोहितो लोहिताक्षश्च सामगानां कृपाकरः ।। ६९-७८ ।।

धरात्मजः कुजो भौमो भूमिदो भूमिनंदनः ।।
अंगारको महीसूनुः सर्वरोगापहारकः ।। ६९-७९ ।।

वृष्टिकर्ता वृष्टिहर्ता सर्वकार्यार्थसिद्धिदः ।।
इत्येक र्विशतिः प्रोक्ता मूर्तयो भूसुतस्य वै ।। ६९-८० ।।

मंगलादीन्यजेन्मंत्री स्वस्वस्थानस्थितान्क्रमात् ।।
इंद्राद्यानपि वज्रादीनेवं सिद्धो भवेन्मनुः ।। ६९-८१ ।।

सुतकामा कुरंगाक्षी भौमव्रतमुपाचरेत् ।।
मार्गशीर्षेऽथ वैशाखे व्रतारंभः प्रशस्यते ।। ६९-८२ ।।

अरुणोदयवेलायामुत्थायावश्यकं पुनः ।।
विनिर्वर्त्य रदान्धावेदपामार्गेण वाग्यता ।। ६९-८३ ।।

स्नात्वा रक्तांबरधरा रक्तमाल्यविलेपना ।।
नैवेद्यादींश्च संभारान्रक्तान्सर्वान्प्रकल्पयेत् ।। ६९-८४ ।।

योग्यं विप्रं समाहूय कुजमर्चेत्तदाज्ञया ।।
रक्तगोगोमयालिप्तभूमौ रक्तासने विशेत् ।। ६९-८५ ।।

आचम्य देशकालौ च स्मृत्वा काम्य समुच्चरन् ।।
मङ्गलादीनि नामानि स्वकीयांगेषु विन्यसेत् ।। ६९-८६ ।।

मुखे प्रविन्यसेत्साध्वी सामगानां कृपाकरम् ।।
धरात्मजं नसोरक्ष्णोः कुजं भौमं ललाटके ।। ६९-८७ ।।

भूमिदं तु भ्रुवोर्मध्ये मस्तके भूमिनन्दनम् ।।
अङ्गारकं शिखायां च सर्वांगे च महीसुतम् ।। ६९-८८ ।।

बाहुद्वये न्यसेत्पश्चात्सर्वरोगापहारकम् ।।
मूर्द्धादि वृष्टिकर्तारमापादांतं न्यसेत्सुधीः ।। ६९-८९ ।।

विन्यसेद्रृष्टिहर्तारं मूर्द्धांतं चरणादितः ।।
न्यसेदंते ततो दिक्षु सर्वकार्यार्थसिद्धिदम् ।। ६९-९० ।।

नाभौ हृदि शिरस्यारं वक्रे भूमिजमेव च ।।
विन्यस्यैवं निजे देहे ध्यायेत्प्राग्वद्धरात्मजम् ।। ६९-९१ ।।

मानसैरुपचारैश्च संपूज्यार्ध्यं निधापयेत् ।।
एकविंशतिकोष्ठाढ्ये त्रिकोणे ताम्रपत्रगे ।। ६९-९२ ।।

आवाह्याङ्गारकं तत्र रक्तपुष्पादिभिर्यजेत् ।।
अङ्गानि पूर्वमाराध्य मङ्गलादीन्प्रपूजयेत् ।। ६९-९३ ।।

एकविंशतिकोष्ठेषु चक्रमारं च भूमिजम् ।।
त्रिकोणेषु च सम्पूज्य बहिरष्टौ च मातृकाः ।। ६९-९४ ।।

इंद्रादीनथ वज्रादीन्बाह्ये संपूजयेत्पुनः ।।
धूपदीपौ समर्प्याथ गोधूमान्नं निवेदयेत् ।। ६९-९५ ।।

ताम्रपात्रे शुद्धतोयपूरिते रक्तचंदनम् ।।
रक्तपुष्पाक्षतफलान्याक्षिप्यार्ध्यं समर्पयेत् ।।
मंगलाय ततो मंत्री इदं मंत्रद्वयं पठेत् ।। ६९-९६ ।।

भूमिपुत्र महातेजः स्वेदोद्भवपिनाकिनः ।।
सुतार्थिनी प्रपन्ना त्वां गृहाणार्ध्यं नमोऽस्तु ते ।। ६९-९७ ।।

रक्तप्रवालसंकाश जपाकुसुमसन्निभ ।।
महीसुत महाभाग गृहाणार्ध्यं नमोऽस्तु ते ।। ६९-९८ ।।

एकविंशतिपूर्वोक्तैर्ङेनमोंतैंश्च नामभिः ।।
ताराद्यैः प्रणमेत्पश्चात्तावत्यश्च प्रदक्षिणाः ।। ६९-९९ ।।

धरणीगर्भसंभूतं विद्युत्तेजः समप्रभम् ।।
कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम् ।। ६९-१०० ।।

ततो रेखात्रयं कुर्यात्खदिरांगारकेण च ।।
मार्जयेद्वामपादेन मंत्राभ्यां च समाहिता ।। ६९-१०१ ।।

दुःखदौर्भाग्यनाशाय पुत्रसंतानहेतवे ।।
कृतरेखात्रयं वामपादेनैतत्प्रमार्ज्म्यहम् ।। ६९-१०२ ।।

ऋणदुः खविनाशाय मनोभीष्टार्थसिद्धिये ।।
मार्जयाम्यसिता रेखास्तिस्रो जन्मत्रयोद्भवाः ।। ६९-१०३ ।।

स्तुवीत धरणीपुत्रं पुष्पांजलिकरा ततः ।।
ध्यायंती तत्पदांभोजं पूजासांगत्वसिद्धये ।। ६९-१०४ ।।

ऋणहर्त्रे नमस्तुभ्यं दुःखदारिद्र्यनाशिने ।।
सौभाग्यसुखदो नित्यं भव मे धरणीसुत ।। ६९-१०५ ।।

तप्तकांचनसंकाश तरुणार्कसमप्रभ ।।
सुखसौभाग्यधनद ऋणदारिद्य्रनाशक ।। ६९-१०६ ।।

ग्रहराज नमस्तेऽस्तु सर्वकल्याणकारक ।।
प्रसादं कुरु देवेश सर्वकल्याणभाजन ।। ६९-१०७ ।।

देवदानवगंधर्वयक्षराक्षसपन्नगाः ।।
आप्नुवन्ति शिवं सर्वे सदा पूर्णमनोरथाः ।। ६९-१०८ ।।

आचिरादेव लोकेऽस्मिन्यस्याराधनतो जनाः ।।
प्राप्नुवन्ति सुखं तस्मै नमो धरणिसूनवे ।। ६९-१०९ ।।

यो वक्रगतिमापन्नो नृणां दुःखं प्रयच्छति ।।
पूजितः सुखसौभाग्यं तस्मै क्ष्मासूनवे नमः ।। ६९०-११० ।।

नभसि द्योतमानाय सर्वकल्याणहेतवे ।।
मङ्गलाय नमस्तुभ्यं धनसंतानहेतवे ।। ६९-१११ ।।

प्रसादं कुरु मे भौममंगलप्रद मंगल ।।
मेषवाहन रुद्रात्मन्देहि पुत्रान्धनं यशः ।। ६९-११२ ।।

एवं स्तुत्वा प्रणम्याथ विसृज्य धरणीसुतम् ।।
यथाशक्त्या प्रदाय स्वं गृह्णीयाद्ब्रणाशिषः ।। ६९-११३ ।।

गुरवे दक्षिणां दत्त्वा भुञ्जीयात्तन्निवेदितम् ।। ६९-११४ ।।

एवमावत्सरं कुर्यात्प्रतिमंगलवासरम् ।।
तिलैर्होमं विधायाथ शतार्द्धं भोजयोद्द्विजान् ।। ६९-११५ ।।

भौममूर्तिं स्वर्णमयीमाचार्याय समर्पयेत् ।।
मंडलस्थे घटेऽभ्यर्च्येत्सुतसौभाग्यसिद्धये ।। ६९-११६ ।।

एवं व्रतपरा नारी प्राप्नुयात्सुभगान्सुतान् ।।
ऋणनाशाय वित्तार्थं व्रतं कुर्यात्पुमानपि ।। ६९-११७ ।।

ब्राह्मणः प्रजपेन्मन्त्रंमग्निर्मूर्द्धेति वैदिकम् ।।
अंगारकस्य गायत्रीं वक्ष्ये यजनसिद्धये ।। ६९-११८ ।।

अंगारकाय शब्दांते विद्महे पदमीरयेत् ।।
शक्तिहस्ताय वर्णांते धीमहीति समुञ्चरेत् ।। ६९-११९ ।।

तन्नो भौमः प्रचोवर्णान्दयांदिति च संवदेत् ।।
भौमस्यैषा तु गायत्री जप्तुः सर्वेष्टसिद्धिदा ।। ६९-१२० ।।

भौमोपासनमेतद्धि बुधमन्त्रमथोच्यते ।।
फांतः कर्णेंदुसंयुक्तो बुधो ङेंते हदंतिमः ।। ६९-१२१ ।।

रसाणों बुधमन्त्रोऽयं मुनिब्रह्मास्य कीर्तितः ।।
पंक्तिश्छैदो देवता तु बुधः सर्वेष्टदो नृणाम् ।। ६९-१२२ ।।

आद्यं बीजं नमः शक्तिर्विनियोगोऽखिलाप्तये ।।
वंदे बुधं सदा भक्त्या पीताम्बरविभूषणम् ।। ६९-१२३ ।।

जानुस्थवामहस्ताढ्यं साभयेतरपाणिकम् ।।
ध्यात्वेवं प्रजपेसहस्रं विजितेंद्रियः ।। ६९-१२४ ।।

दशांशं जुहुयादाज्यैः पीठे पूर्वोदितेऽर्चयेत् ।।
अङ्गमातृदिशापालहेतिभिर्बुधमर्चयेत् ।। ६९-१२५ ।।

एवं सिद्धे मनौ मंत्री साधयेत्स्वमनोरथान् ।।
सहस्रं प्रजपेन्मंत्रं नित्यं दशदिनावधि ।। ६९-१२६ ।।

तस्याशु ग्रहजा पीडा नश्यत्येव न संशयः ।।
बुधस्याराधनं प्रोक्तं गुरोराराधनं श्रृणु ।। ६९-१२७ ।।

बृंहस्पतिपदं ङेंऽतं सेंद्वाद्यर्णाघमंडितम् ।।
नमोंतो वसुवर्णोऽयं मुनिर्ब्रह्मास्य संमतः ।। ६९-१२८ ।।

छन्दोऽनुष्टुप्सुराचार्यो देवता बीजमादिमम् ।।
हृच्छक्तिर्दीर्घवह्नींदुयुगलेनांगकल्पना ।। ६९-१२९ ।।

न्यस्तवामकरं राशौ रत्नानां दक्षिणात्करात् ।।
किरंतं पीतपुष्पालंकारालेपांशुकार्चितम् ।। ६९-१३० ।।

सर्वविद्यानिधिं देवगुरुं स्वर्णद्युतिं स्मरेत् ।।
लक्षं जपो दशांशेन घृतेनान्नेन वा हुनेत् ।। ६९-१३१ ।।

धर्मादिपीठे प्रयजेदंगदिक्पालहेतिभिः ।।
एवं सिद्धे मनौ मंत्री साधयेदिष्टमात्मनः ।। ६९-१३२ ।।

विपरोगादिपीडासु कलहे स्वजनोद्भवे ।।
पिप्पलोत्थसमिद्भिश्च जुहुयात्तन्निवृत्तये ।। ६९-१३३ ।।

हुत्वा दिनत्रयं मन्त्री निशापुष्पैर्घृतप्लुतैः ।।
स विंशतिशतं शीघ्रं वासांसि लभते महीम् ।। ६९-१३४ ।।

गुरोराराधनं प्रोक्तं श्रृणु शुक्रस्य सांप्रतम् ।।
वस्रं मे देहि शुक्राय ठद्वयांतो ध्रुवादिकः ।। ६९-१३५ ।।

रुद्रार्णोऽयं मनुर्ब्रह्मा मुनिश्छन्दो विराहुत ।।
दैत्येज्यो देवता बीजं ध्रुवः शक्तिर्वसुप्रिया ।। ६९-१३६ ।।

भूनेत्र चन्द्रनेत्राग्निनेत्रार्णैः स्यात्षडंगकम् ।।
शुक्लांबरालेपभूषं करेण ददतं धनम् ।। ६९-१३७ ।।

वामेन शुक्रं व्याख्यानमुद्रादोषं स्मरेत्सुधीः ।।
अयुतं प्रजपेन्मन्त्रं दशांशं जुहुयाद् घृतैः ।। ६९-१३८ ।।

धर्मादिपीठे प्रयजेदंगेंद्रादितदायुधैः ।।
श्वेतपुष्पैः सुगंधैश्च जुहुयाद् भृगुवासरे ।। ६९-१३९ ।।

एकविंशतिवारं यो लभतेसोंऽशुकं मणीन् ।।
मनवोऽमो सदा गोप्या न देया यस्य कस्यचित् ।। ६९-१४० ।।

भक्तियुक्ताय शिष्याय देया वा निजसूनवे ।। ६९-१४१ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे मन्त्रविधाननिरूपणं नामैकोनसप्ततितमोऽध्यायः ।।