नारदपुराणम्- पूर्वार्धः/अध्यायः ११६

विकिस्रोतः तः
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनातन उवाच ॥
श्रृणु नारद वक्ष्यामि सप्तम्यास्ते व्रतान्यहम् ॥
यानि कृत्वा नरो भक्त्या सूर्यसायुज्यमाप्नुयात् ॥ ११६-१ ॥
चैत्रे तु शुक्लसप्तम्यां बहिः स्नानं समाचरेत् ॥
स्थंडिले गोमयालिप्ते गौरमृत्तिकयास्तृते ॥ ११६-२ ॥
लिखित्वाष्टदलं पद्मं कर्णिकायां विभावम् ॥
विन्यसेत्पूर्वपत्रे तु देवौ द्वौ कृतधातुकौ ॥ ११६-३ ॥
आग्नेयं च न्यसेन्पत्रे गंधर्वौ कृतकारकौ ॥
दक्षिणे च न्यसेत्पत्रे तथैव राक्षसद्वयम् ॥ ११६-४ ॥
आकृतौ द्वौ न्यसेत्पत्रे नैर्ऋते मुनिसत्तम ॥
काद्रवेयौ महानागौ पश्चिमे कृतचारकौ ॥ ११६-५ ॥
वायव्य यातुधानौ द्वौ उत्तरे च ऋषिद्वयम् ॥
ऐशान्ये विन्यसेत्पत्पे ग्रहमेको द्विजोत्तम ॥ ११६-६ ॥
तेषां संपूजनं कार्यं गंधमाल्यानुलेपनैः ॥
दीपैर्धूपैः सनैवेद्यैस्तांबूलक्रमुकादिभिः ॥ ११६-७ ॥
एवं संपूज्य होमं तु घृतेनाष्टशतं चरेत् ॥
सूर्यस्याष्टाष्ट चान्येषां प्रदद्यादाहुतीः क्रमात् ॥ ११६-८ ॥
नाममंत्रेण वेद्यां वा ततः पूर्णाहुतिं ददेत् ॥
दक्षिणा च ततो देया द्विजेभ्यः शक्तितो द्विज ॥ ११६-९ ॥
एतत्कृत्वा विधानं तु सर्वसौख्यमवाप्नुयात् ॥
देहांते मण्डलं भानोर्भत्त्वा गच्छेत्परं पदम् ॥ ११६-१० ॥
वैशाखशुक्लसप्तम्यां जह्नुना जाह्नवी स्वयम् ॥
क्रोधात्पीता पुनस्त्यक्ता कर्णरंध्रात्तु दक्षिणात् ॥ ११६-११ ॥
तां तत्र पूजयेत्स्नात्वा प्रत्यूषे विमले जले ॥
गंधपुष्पाक्षताद्यैश्च सर्वैरेवोपचारकैः ॥ ११६-१२ ॥
ततो घटसहस्रं तु देयं गंगाव्रते त्विदम् ॥
भक्त्या कृतं सप्तकुलं नयेत्स्वर्गमसंशयः ॥ ११६-१३ ॥
कमलव्रतमप्यत्र प्रोक्तं तद्विधिरुच्यते ॥
तिलमात्रं तु सौवर्णं विधाय कमलं शुभम् ॥ ११६-१४ ॥
वस्त्रयुग्मावृतं कृत्वा गंधधूपादिनार्चयेत् ॥
नमस्ते पद्महस्ताय नमस्ते विश्वधारिणे ॥ ११६-१५ ॥
दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते ॥
इति संप्रार्थ्य देवेशं सूर्ये चास्तमुपागते ॥ ११६-१६ ॥
सोदकुंभं तु तत्पद्मं कपिलां च द्विजेऽर्पयेत् ॥
तद्दिने तूपवस्तव्यं भोक्तव्यं च परेऽहनि ॥ ११६-१७ ॥
संभोज्य ब्राह्मणान्भक्त्या व्रतसाकल्यमाप्नुयात् ॥
निबव्रतं च तत्रेव तद्विधानं श्रृणुष्व मे ॥ ११६-१८ ॥
निंबपत्रैः स्मृता पूजा भास्करस्य द्विजोत्तम ॥
खखोल्कायेति मंत्रेण प्रणवाद्येन नारद ॥ ११६-१९ ॥
निंबपत्रं ततोऽश्नीयाच्छयेद्भूमौ च वाग्यतः ॥
द्विजान्परेऽह्नि संभोज्य स्वयं भुंजीत बंधुभिः ॥ ११६-२० ॥
निंबपत्रव्रतं चैतत्कर्तॄणां सर्वसौख्यदम् ॥
सप्तमी शर्कराख्यैषा प्रोक्ता तच्चापि मे श्रृणु ॥ ११६-२१ ॥
अमृतं पिबतो हस्तात्सूर्यस्यामृतबिंदवः ॥
निष्पेतुर्भुवि चोत्पन्नाः शालिमुद्गयवेक्षवः ॥ ११६-२२ ॥
शर्करा च ततस्तस्मादिक्षुसारामृतोपमा ॥
इष्टा रवेरतः पुण्या शर्करा हव्यकव्ययोः ॥ ११६-२३ ॥
शर्करासप्तमी चैव वाजिमेधफलप्रदा ॥
सर्वदुःखोपशमनी पुत्रसंततिवर्धिनी ॥ ११६-२४ ॥
अस्यांतु शर्करादानं शर्कराभोजनं तथा ॥
कर्तव्यं हि प्रयत्नेन व्रतमेतद्रविप्रियम् ॥ ११६-२५ ॥
यः कुर्यात्परया भक्त्या स वै सद्गतिमाप्नुयात् ॥
ज्येष्ठे तु शुक्लसप्तम्यां जात इंद्रो रविः स्वयम् ॥ ११६-२६ ॥
तं संपूज्य विधानेन सोपवासो जितेंद्रियः ॥
स्वर्गतिं लभते विप्र देवेंद्रस्य प्रसादतः ॥ ११६-२७ ॥
आषाढशुक्लसप्तम्यां विवस्वान्नाम भास्करः ॥
जातस्तं तत्र संप्रार्च्य गन्धपुष्पादिभिः पृथक् ॥ ११६-२८ ॥
लभते सूर्यसायुज्यं विप्रेंद्रात्र न संशयः ॥
श्रावणे शुक्लसप्तम्यामव्यंगाख्यं व्रतं शुभम् ॥ ११६-२९ ॥
कार्पासं तु चतुर्हस्तं सार्द्ध वस्त्रं हि गोपतेः ॥
पूजांते प्रीतये देयं व्रतमेतच्छुभावहम् ॥ ११६-३० ॥
यदि चेद्धस्तयुक्तेयं तदा स्यात्पापनाशिनी ॥
अस्यां दानं जपो होमः सर्वं चाक्षय्यतां व्रजेत् ॥ ११६-३१ ॥
भाद्रे तु शुक्लसप्तम्याममुक्ताभरणव्रतम् ॥
सोमस्य तु महेशस्य पूजनं चात्र कीर्तितम् ॥ ११६-३२ ॥
गंगादिभिः षोडशभिरुपचारैः समर्चनम् ॥
प्रार्थ्य प्रणम्य विसृजेत्सर्वकामसमृद्धये ॥ ११६-३३ ॥
फलसप्तमिका चेयं तद्विधानमुदीर्यते ॥
नालिकेरं च वृंताकं नारंगं बीजपूरकम् ॥ ११६-३४ ॥
कूष्मांडं बृहतीपूगमिति सप्त फलानि वै ॥
महादेवस्य पुरतो विन्यस्यापरदोरकम् ॥ ११६-३५ ॥
सप्ततन्तुकृतं सप्तग्रंथियुक्तं द्विजोत्तम ॥
संपूज्य परया भक्त्या धारयेद्वामके करे ॥ ११६-३६ ॥
स्त्री नरो दक्षिणे चैव यावद्वर्षं समाप्यते ॥
संभोज्य विप्रान्सप्तैव पायसेन विसृज्यस तान् ॥ ११६-३७ ॥
स्वयं भुंजीत मतिमान् व्रतसंपूर्तिहेतवे ॥
फलानि तानि देयानि सप्तस्वपि द्विजेषु च ॥ ११६-३८ ॥
एवं तु सप्त वर्षाणि कृत्वोपास्य यथाविधि ॥
सायुज्यं लभते विप्र महादेवस्य तद्व्रती ॥ ११६-३९ ॥
आश्विने शुक्लपक्षे तु विज्ञेया शुभसप्तमी ॥
तस्यां कृतस्नानपूजो वाचयित्वा द्विजोत्तमान् ॥ ११६-४० ॥
आरभ्य कपिलांगां च संपूज्य प्रार्थयेत्ततः ॥
त्वामहं दद्मि कल्याणि प्रीयतामर्यमा स्वयम् ॥ ११६-४१ ॥
पालय त्वं जगत्कृत्स्नं यतोऽसि धर्मसम्भवा ॥
इत्युक्त्वा वेदविदुषे दत्त्वा कृत्वा च दक्षिणाम् ॥ ११६-४२ ॥
नमस्कृत्य स्वयं विप्र विसृजेत्प्राशयेत्वरवयम् ॥
पंचगव्यं व्रतं चेत्थं विधाय श्वो द्विजोत्तमान् ॥ ११६-४३ ॥
भोजयित्वा स्वयं चाद्यात्तदन्नं द्विजशेषितम् ॥
कृतं ह्येतद्व्रतं विप्र सुभाष्यं श्रद्धयान्वितः ॥ ११६-४४ ॥
देवदेवप्रसादेन भुक्तिमुक्तिमवाप्नुयात् ॥
अथ कार्तिकशुक्लायां शाकाख्यं सप्तमीव्रतम् ॥ ११६-४५ ॥
तस्यां तु सप्तशाकानि सस्वर्णकमलानि च ॥
प्रदद्यात्सप्तविप्रेभ्यः शाकाहारस्ततः स्वयम् ॥ ११६-४६ ॥
द्वितीयेऽह्नि द्विजान्भोज्य दत्वा तेभ्योऽन्नदक्षिणाम् ॥
विसृज्य बंधुभिः सार्द्धं स्वयं भुञ्जीत वाग्यतः ॥ ११६-४७ ॥
मार्गस्य सितसप्तम्यां मित्रव्रतमुदाहृतम् ॥
यद्विष्णोर्दक्षिणं नेत्रं तदेव कृतवानिह ॥ ११६-४८ ॥
अदित्यां कश्यपाज्जज्ञे मित्रो नामा दिवाकरः ॥
अतोऽस्यां पूजनं तस्य यथोक्तविधिना द्विज ॥ ११६-४९ ॥
कृत्वा द्विजान्भोजयित्वा सप्तैव मधुरादिना ॥
सुवर्णदक्षिणां दत्वा विसृज्याश्नीत च स्वयम् ॥ ११६-५० ॥
कृत्वैतद्विधिना लोकं सृर्य्यस्य व्रजति ध्रुवम् ॥
द्विजो ब्राह्मं तथा शूद्रः सत्कुले जन्म चाप्नुयात् ॥ ११६-५१ ॥
पौषस्य शुक्लसप्तम्यां व्रतं चाभयसंज्ञितम् ॥
उपोष्य भानुं त्रिःसन्ध्यं समभ्यर्च्य धरास्थितः ॥ ११६-५२ ॥
क्षीरसिक्तान्नसंबद्धं मोदकं प्रस्थसंमितम् ॥
द्विजाय दत्वा भोज्यान्यान्सप्ताष्टभ्यश्च दक्षिणाम् ॥ ११६-५३ ॥
पृथवी वा सुवर्णं वा विसृज्याश्नीत च स्वयम् ॥
अभयाख्यं व्रतं त्वेतत्सर्वस्याभयदं स्मृतम् ॥ ११६-५४ ॥
मार्तंडाख्यं व्रतं नाम कथयंति द्विजाः परे ॥
एकमेवेति च प्रोक्तमेकदैवतया बुधैः ॥ ११६-५५ ॥
माघे तु कृष्णसप्तम्यां व्रतं सर्वाप्तिसंज्ञकम् ॥
समुपोष्य दिने तस्मिन्सम्पूज्यादित्यबिम्बकम् ॥ ११६-५६ ॥
सौवर्णं गंधपुष्पाद्यैः कृत्वा रात्रौ च जागरम् ॥
परेऽह्नि विप्रान्सम्भोज्य पायसेन तु सप्त वै ॥ ११६-५७ ॥
दक्षिणां नालिकेराणि तेभ्यो दत्वा गुरुं ततः ॥
सौवर्णं तु रवेर्बिम्बं युक्तं दक्षिणयान्यया ॥ ११६-५८ ॥
समर्प्य च भृशं प्रार्थ्य विसृज्याद्यात्स्वयं ततः ॥
एतत्सर्वाप्तिदं नाम संप्रोक्तं सार्वकामिकम् ॥ ११६-५९ ॥
व्रतस्यास्य प्रभावेण द्वैतं सिध्येद्धि सर्वथा ॥
माघस्य शुक्लसप्तम्यामचलाख्यं व्रतं स्मृतम् ॥ ११६-६० ॥
त्रिलोचनजयंतीयं सर्वपापहरा स्मृता ॥
रथाख्या सप्तमी चेयं चक्रवर्तित्वदायिनी ॥ ११६-६१ ॥
अस्यां समर्च्य सवितुः प्रतिमां तु हैमीं हैमाश्वयुक्तरथगां तु ददेत्सहेभाम् ॥
यो भावभक्तिसहितः स गतो हि लोकं शम्भोः स मोदत इहापि च भुक्तभोगः ॥ ११६-६२ ॥
भास्करी सप्तमी चेयं कोटिभास्वद्ग्रहोपमा ॥
अरुणोदयवेलायामस्यां स्नानं विधीयते ॥ ११६-६३ ॥
अर्कस्य च बदर्याश्च सप्त सप्त दलानि वै ॥
निधाय शिरसि स्नायात्सप्तजन्माघशांतये ॥ ११६-६४ ॥
पुत्रप्रदं व्रतं चात्र प्राहादित्यः स्वयं प्रभुः ॥
यो माघसितप्तम्यां पूजयेन्मां विधानतः ॥ ११६-६५ ॥
तस्याहं पुत्रतां यास्ये स्वांशेन भृशतोषितः ॥
तस्माज्जितेंद्रियो भूत्वा समुपोष्य दिवानिशम् ॥ ११६-६६ ॥
पूजयेदपरे चाह्नि होमं कृत्वा द्विजां स्ततः ॥
दध्योदनेन पयसा पायसेन च भोजयेत् ॥ ११६-६७ ॥
अनेन विधिना यस् कुरुते पुत्रसप्तमीः ॥
लभते स तु सत्पुत्रं चिरायुषमनामयम् ॥ ११६-६८ ॥
तपस्यशुक्लसप्तम्यां व्रतमर्कपुटं चरेत्॥
अर्कपत्रैर्यजेदर्कमर्कपत्राणि चाश्नुयात् ॥ ११६-६९ ॥
अर्कनाम जपेच्छश्वदित्थं चार्कपुटव्रतम् ॥
धनदं पुत्रदं चैतत्सर्वपापप्रणाशनम् ॥ ११६-७० ॥
त्रिवर्गदामिति प्राहुः केचिदेतद्वतं द्विज ॥
यज्ञव्रतं तथाप्यन्ये विधिवद्धोमकर्मणा ॥ ११६-७१ ॥
सर्वासु सर्वमासेषु सप्तमीषु द्विजोत्तमः ॥
भास्कराराधनं प्रोक्तं सर्वकामिकमित्यलम् ॥ ११६-७२ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थितसप्तमीव्रतनिरूपणं नाम षोडशाधिकशततमोऽध्यायः ॥ ११६ ॥