नारदपुराणम्- पूर्वार्धः/अध्यायः ६४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५


सनत्कुमार उवाच ।।
अथ जीवस्य पाशौघच्छेदनायेष्टसिद्धिदम् ।।
दीक्षाविधिं प्रवक्ष्यामि मन्त्रसामर्थ्यदायकम् ।। ६४-१ ।।

दिव्यं भावं यतो दद्यात्क्षिणुयाद्दुरितानि च ।।
अतो दीक्षेति सा प्रोक्ता सर्वागमविशारदैः ।। ६४-२ ।।

मननं सर्ववेदित्वं त्राणं संखार्यनुग्रहः ।।
मननात्त्राणधर्मत्त्वान्मंत्र इत्यभिधीयते ।। ६४-३ ।।

स्त्रीपुंनपुंसकात्मानस्ते मंत्रास्तु त्रिधा मताः ।।
स्त्रीमंत्रास्तु द्विठांताः स्युः पुंमंत्रा हुंफडंतकाः ।। ६४-४ ।।

क्लीबाश्चैव नमोंऽताः स्युर्मंन्त्राणां जातयः स्मृताः ।।
पुंदैवतास्तु मन्त्रा स्युर्विद्याः स्त्रीदैवता मताः ।। ६४-५ ।।

षट् क्रमसु प्रशस्तास्ते मनवस्त्रिविधाः पुनः ।।
तारांत्यरेफः स्वाहास्तु तत्राग्नेयाः समीरिताः ।। ६४-६ ।।

सौम्यास्तु भृगुपीयूषबीजढ्याः कथिता मुने ।।
अग्नीषोमात्मका ह्येवं मंत्रा ज्ञेया मनीषिभिः ।। ६४-७ ।।

बोधमायांति चाग्नेयाः श्वसने पिंगलाश्रिते ।।
सौम्याश्चैव प्रबुध्यंते वामे वहति मारुतेः ।। ६४-८ ।।

सर्वे मंत्राः प्रबुध्यंते वायौ नाडिद्वयाश्रिते ।।
स्वापकाले तु मन्त्रस्य जपोऽनर्थफलप्रदः ।। ६४-९ ।।

प्रत्येकं मन्त्रमुञ्चार्य नाव्यानां तान्समुञ्चरेत् ।।
अनुलोमे बिंदुयुक्तान्विलोमे सर्गसंयुतान् ।। ६४-१० ।।

जप्तो यदि स वै देवं प्रबुद्धः क्षिप्रसिद्धिदः ।।
अनया मालया जप्तो दुष्टमन्त्रोऽपि सिद्ध्यति ।। ६४-११ ।।

क्रूरे कर्माणि चाग्नेयाः सौम्याः सौम्य फलप्रदाः ।।
शांतज्ञानेतिरौद्रेयशांतिजाति समन्वितः ।। ६४-१२ ।।

शांतोऽपि रौद्रतामेति हुंफट्पल्लवयोजनात् ।।
छिन्नादिदोषयुक्तास्ते नैव रक्षंति साधकम् ।। ६४-१३ ।।

छिन्नो रुद्धः शक्तिहीनस्ततश्चैव पराङ्मुखः ।।
कर्महीनो नेत्रहीनः कीलितः स्तंभितस्तथा ।। ६४-१४ ।।

दग्धः स्रस्तश्च भीतश्च मलिनश्च तिरस्कृतः ।।
भेदितश्च सुषुप्तश्च मदोन्मत्तश्च मूर्च्छितः ।। ६४-१५ ।।

हतवीर्यो भ्रांतसंज्ञः प्रध्वस्तो बालकस्तथा ।।
कुमारोऽथ युवा प्रौढो वृद्धो निस्त्रिंशकस्तथा ।। ६४-१६ ।।

निर्बीजः सिद्विहीनश्च मंदः कूटो निरंशकः ।।
सत्त्वहीनः केकरश्च बीजहीनश्च धूमितः ।। ६४-१७ ।।

आलिंगितो मोहितश्च क्षुधार्तश्चातिदीप्तकः ।।
अंगहीनोऽतिक्रुद्धश्चातिक्रूरो व्रीडितस्तथा ।। ६४-१८ ।।

प्रशांतमानसः स्थानभ्रष्टश्च विकलस्तथा ।।
अतिवृद्धोऽतिनिःस्नेहः पीडितश्च तथा पुनः ।। ६४-१९ ।।

दोषा ह्येते समाख्याता वक्ष्याम्येषां च लक्षणम् ।।
संयुक्तं वा वियुक्तं वा त्रिधा वा स्वरसंयुतम् ।। ६४-२० ।।

मनोर्यस्यादिमध्यांते वह्निबीजं तथोच्यते ।।
चतुर्द्धा पञ्चधा वापि स मन्त्रश्छिन्नसंज्ञकः ।। ६४-२१ ।।

मनोर्यस्यादिमध्यांते भूबीजद्वयमुच्यते ।।
स तु रुद्धो मनुज्ञेयो ह्यतिक्लेशेन सिद्धिदः ।। ६४-२२ ।।

तारवर्मत्रया लक्ष्मीरेवं हीनस्तु यो मनुः ।।
शक्तिहीनः स विज्ञेयश्चिरकालफलप्रदः ।। ६४-२३ ।।

कामबीजं मुखे मायाह्यंते चैवाङ्कुशं तथा ।।
असौ पराङ्मुखो ज्ञेयो भजतां चिरसिद्धिदः ।। ६४-२४ ।।

आदिमध्यावसानेषु सकारो दृश्यते यदि ।।
स मन्त्रो बधिरः प्रोक्तः कष्टेनाल्पफलप्रदः ।। ६४-२५ ।।

पञ्चार्णो यदि रेफर्कबिंदुवर्जितविग्रहः ।।
नेत्रहीनस्तु विज्ञेयः क्लेशेनापि न सिद्धिदः ।। ६४-२६ ।।

आदिमध्यावसानेषु हंसः प्रासादवाग्भवौ ।।
हंसेंदुर्वा सकारो वा फकारो वर्म वा पुन ।। ६४-२७ ।।

माप्रा नमामि च पदं नास्ति यस्मिन्स कीलितः ।।
एवं मध्ये द्वयं मूर्ध्नि यस्मिन्नस्त्रलकारकौ ।। ६४-२८ ।।

न विद्येते स मंत्रस्तु स्तंभितः सिद्धिरोधकृत् ।।
अग्निः पवनसंयुक्तो मनोर्यस्य तु मूर्द्धनि ।। ६४-२९ ।।

स सार्णो दृश्यते यस्तु स मंत्रो दग्धसंज्ञकः ।।
अस्रं द्वाभ्यां त्रिभिः षड्भिरष्टाभिर्दृश्यतेऽक्षरेः ।। ६४-३० ।।

त्रस्तः स मंत्रो विज्ञेयो मुखे तारविवर्जितः ।।
हकारः शक्तिरथवा भीतो मंत्रः स एव हि ।। ६४-३१ ।।

मनोर्यस्यादिमध्यांते स्यान्मकारचतुष्टयम् ।।
मलिनस्तु स विज्ञेयो ह्यतिक्लेशेन सिद्धिदः ।। ६४-३२ ।।

दार्णो यस्य मनोर्मध्ये मूर्ध्नि क्रोधयुगं तथा ।।
अस्त्रं चास्ति स मंत्रस्तु तिरस्कृत उदीरितः ।। ६४-३३ ।।

म्योद्वयं हृदयं शीर्षे वषड्वौषट्कमध्यमः ।।
यस्य स्याद्भेदितो मंत्रस्त्याज्यः क्लिष्टफलप्रदः ।। ६४-३४ ।।

त्र्यक्षरो हंसहीनो यः सुषुप्तः कीर्तितस्तु सः ।।
विद्या वाप्यथवा मंत्रो भवेत्सप्तदशाक्षरः ।। ६४-३५ ।।

षट्कारपंचकादिर्यो मदोन्मत्तस्तु स स्मृतः ।।
यस्य मध्ये स्थितं चास्रं स मंत्रो मूर्च्छितः स्मृतः ।। ६४-३६ ।।

विरामस्थानगं चास्रं हतवीर्यः स उच्यते ।।
मंत्रस्यादौ च मध्ये च मूर्ध्नि चास्रचतुष्टयम् ।। ६४-३७ ।।

ज्ञातव्यो भ्रांत इत्येष यः स्यादष्टा दशाक्षरः ।।
पुनर्विशतिवर्णो वा यो मंत्रः स्मरसंयुतः ।। ६४-३८ ।।

हृल्लेखाकुंशबीजाढ्यः प्रध्वस्तः स कथ्यते ।।
सप्तार्णो बालमंत्रस्तु कुमारो वसुवर्णवान् ।। ६४-३९ ।।

षोडशार्णो युवा प्रौढश्चत्वारिंशतिवर्णकः ।।
त्रिंशद्वर्णश्चतुःषष्टिवर्णश्चापि शताक्षरः ।। ६४-४० ।।

चतुःशताक्षरो मंत्रो वृद्ध इत्यभिधीयते ।।
नवार्णस्तारसंयुक्तो मंत्रो निस्त्रिंश उच्यते ।। ६४-४१ ।।

यस्यांते हृदयं प्रोक्तं शिरोमंत्रोऽथ मध्यगः ।।
शिखा वर्म च यस्यांते नेत्रमस्रं च दृश्यते ।। ६४-४२ ।।

शिव शक्त्यार्णहीनो वा निर्बीजः स मनुः स्मृतः ।।
आद्यंतमध्ये फट्कारः षोढा यस्मिन्प्रदृश्यते ।। ६४-४३ ।।

स मनुः सिद्धिहीनः स्यान्मंदः पंक्त्यक्षरो मनुः ।।
कूट एकाक्षरो मंत्रः स एवोक्तो निरंशकः ।। ६४-४४ ।।

द्विवर्णः सत्त्वहीनः स्यात्केकरश्चतुरक्षरः ।।
षड्वर्णो बीजहीनो वा सार्द्धसप्ताक्षरोऽपि वा ।। ६४-४५ ।।

सार्द्धद्वादशवर्णो वा धूमितो र्निदितस्तु सः ।।
सार्द्धबीजत्रययुतो मंत्रो विंशतिवर्णवान् ।। ६४-४६ ।।

त्रिंशद्वर्णश्चैकविंशद्वर्णश्चार्लिंगितस्तु सः ।।
यो मंत्रो दंतवर्णस्तु मोहितः स तु कीर्तितः ।। ६४-४७ ।।

चतुर्विशतिवर्णो वा सप्तविंशतिवर्णवान् ।।
क्षुधार्तः स तु विज्ञेयो मंत्रसिद्धिविवर्जितः ।। ६४-४८ ।।

एकादशाक्षरो वापि पंचविंशतिवर्णकः ।।
त्रयोर्विंशतिवर्णो वा स मनुर्दृप्तसंज्ञकः ।। ६४-४९ ।।

षड्विंशत्यक्षरो वापि षट्त्रिंशद्वर्णंकोऽपि वा ।।
एकोन त्रिंशदर्णो वा मंत्रो हीनांगकः स्मृतः ।। ६४-५० ।।

अष्टाविंशतिवर्णो वा तथैकत्रिंशदर्णकः ।।
अतिक्रूरः स विज्ञेयोऽखिलकर्मसु गर्हितः ।। ६४-५१ ।।

चत्वारिंशत्समारभ्य त्रिषष्ट्यंतस्तु यो मनुः ।।
व्रीडितः स तु विज्ञेयः सर्वकर्मसु न क्षमः ।। ६४-५२ ।।

पञ्चषष्ट्यक्षरा मन्त्रा ज्ञेया वै शांतमानसाः ।।
पञ्चषष्ट्यर्णमारभ्य नवनन्दाक्षरावधि ।। ६४-५३ ।।

ये मंत्रास्ते तु विज्ञेयाः स्थानभ्रष्टा मुनीश्वर ।।
त्रयोदशार्णा ये मन्त्रास्तिथ्यर्णाश्च तथा पुनः ।। ६४-५४ ।।

विकसास्तें समाख्याताः सर्वतंत्रविशारदैः ।।
शतं सार्द्धशतं वापि शतद्वयमथापि वा ।। ६४-५५ ।।

द्विनवत्येकहीनो वा शतत्रयमथापि वा ।।
ये मंत्रा वर्णसंख्याका निःस्नेहास्ते प्रकीर्तिताः ।। ६४-५६ ।।

चतुःशतं समारभ्य सहस्रार्णावधि द्विज ।।
अतिवृद्धाः प्रयोगेषु शिथिलास्ते समीरिताः ।। ६४-५७ ।।

सहस्रवर्णदधिका मंत्रास्ते पीडिताह्वयाः ।।
तद्वर्द्ध्वं चैव ये मंत्राः स्तोत्ररूपास्तु ते स्मृताः ।। ६४-५८ ।।

एवं विधाः समाख्याता मनवो दोष संयुताः ।।
दोषानेतानविज्ञाय मंत्रानेताञ्जपन्ति ये ।। ६४-५९ ।।

सिद्धिर्न जायते तेषां कल्पकोटिशतैरपि ।।
छिन्नादिदोषदुष्टानां मंत्राणां साधनं ब्रुवे ।। ६४-६० ।।

योनिमुद्रासने स्थित्वा प्रजपेद्यः समाहितः ।।
यं कंचिदपि वा मंत्रं तस्य स्युः सर्वसिद्धयः ।। ६४-६१ ।।

सव्यपाष्णि गुदे स्थाप्य दक्षिणं च ध्वजोपरि ।।
योनिमुद्राबंध एवं भवेदासनमुत्तमम् ।। ६४-६२ ।।

अन्योऽप्यत्र प्रकारोऽस्ति योनिमुद्रानिबंधने ।।
तदग्रे सरहस्यं ते कथयिष्यामि नारद ।। ६४-६३ ।।

पारंपर्यक्रमप्राप्तो नित्यानुष्टानतत्परः ।।
गुर्वनुज्ञारतः श्रीमानभिषेकसमन्वितः ।। ६४-६४ ।।

सुंदरः सुमुखः शांतः कुलीनः सुलभो वशी ।।
मंत्रतंत्रार्थतत्त्वज्ञो निग्रहानुग्रहक्षमः ।। ६४-६५ ।।

निरपेक्षो मुनिर्दांतो हितवादी विचक्षणः ।।
तत्त्वनिष्कासने दक्षो विनयी च सुवेषवान् ।। ६४-६६ ।।

आश्रमी ध्याननिरतः संशयच्छित्सुवुद्धिमान् ।।
नित्यानुष्टानसंयुक्तस्त्वाचार्यः परिकीर्तितः ।। ६४-६७ ।।

शांतो विनीतः शुद्धात्मा सर्वलक्षणसंयुतः ।।
शमादिसाधनोपेतः श्रद्धावान् सुस्थिराशयः ।। ६४-६८ ।।

शुद्धदेहोऽन्नपानद्यैर्द्धार्मिकः शुद्धमानसः ।।
दृढव्रतसमाचारः कृतज्ञः पापभीरुकः ।। ६४-६९ ।।

गुरुध्यानस्तुतिकथासेवनासक्तमानसः ।।
एवंविधो भवेच्छिष्यस्त्वन्यथा गुरुदुःखदः ।। ६४-७० ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे चतुष्षष्टितमोऽध्यायः ।। ६४ ।।