नारदपुराणम्- पूर्वार्धः/अध्यायः २८

विकिस्रोतः तः
पार्वण श्राद्ध









नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनक उवाच ।।
श्रृणुष्व मुनिशार्दूल श्राद्धस्य विधिमुत्तमम् ।।
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ।। २८-१ ।।

क्षयाहपूर्वदिवसे स्नात्वा चैकाशनो भवेत् ।।
अधः शायी ब्रह्मचारी निशि विप्रान्निमंत्रयेत् ।। २८-२ ।।

दन्तधावनतांबूले तैलाभ्यंगं तथैव च ।।
रत्योषधिपरान्नानि श्राद्धकर्त्ताविवर्जयेत् ।। २८-३ ।।

अध्वानं कलहं क्रोधं व्यवायं च धुरं तथा ।।
श्राद्धकर्त्ता च भोक्ता च दिवास्वापं च वर्जयेत् ।। २८-४ ।।

श्राद्धे निमंत्रितो यस्तु व्यवायं कुरुते यदि ।।
ब्रह्महत्यामवाप्नोति नरकं चापि गच्छति ।। २८-५ ।।

श्राद्धे नियोजयेद्विप्रं श्रोत्रिय विष्णुतत्परम् ।।
यथास्वाचारनिरतं प्रशांतं सत्कुलोद्भवम् ।। २८-६ ।।

रागद्वेषविहीनं च पुराणार्थविशारदम् ।।
त्रिमधुत्रिसुपर्णज्ञं सर्वभूतदयापरम् ।। २८-७ ।।

देवपूजारतं चैव स्मृतितत्त्वविशारदम् ।।
वेदांततत्त्वसंपन्नं सर्वलोकहिते रतम् ।। २८-८ ।।

कृतज्ञं गुणसंपन्नं गुरुशुश्रूषणे रतम् ।।
परोपदेशनिरतं सच्छास्त्रकथनैस्तथा ।। २८-९ ।।

एते नियोजितव्या वै श्राद्धे विप्रा मुनीश्वर ।।
श्राद्धे वर्ज्याप्रवक्ष्यामि श्रृणु तान्मुसमाहितः ।। २८-१० ।।

न्पूनांगश्चाधिकांगश्च कदर्यो रोगितस्तथा ।।
कुष्टी च कुनखी चैव लंबकर्णः क्षतव्रतः ।। २८-११ ।।

नक्षत्रपाठजीवी च तथा च शवदाहकः ।।
कुवादी परिर्वत्ता च तथा देवलकः खलः ।। २८-१२ ।।

निंदकोऽमर्षणो धूर्तस्तथैव ग्रामयाजकः ।।
असच्छास्त्राभिनिरतः परान्ननिगतस्तथा ।। २८-१३ ।।

वृषलीसूति पोष्टा च वृषलीपतिरेव च ।।
कुंडश्च गोलकश्चैव ह्ययाज्यानां च याजकः ।। २८-१४ ।।

दंभाचारो वृथामुंडी ह्यन्यस्त्रीधनतत्परः ।।
विष्णुभक्तिविहीनश्च शिवभक्तिपराड्मुखः ।। २८-१५ ।।

वेदविक्रयिणश्चैव व्रतविक्रयिणस्तथा ।।
स्मृतिविक्रयिणश्चैव मंत्रविक्रयिणस्तथा ।। २८-१६ ।।

गायकाः काव्यकर्त्तारो भिषक्छास्त्रोपजीविनः ।।
वेदनिंदापरश्चैव ग्रामापण्यप्रदाहकः ।। २८-१७ ।।

तथातिकामुकश्चैव रसविक्रयकारकः ।।
कूटयुक्तिरतश्चैव श्राद्धे वर्ज्याः प्रयत्नतः ।। २८-१८ ।।

निंमत्रयीत पूर्वेद्युस्तस्मिन्नेव दिनेऽथवा ।।
निमंत्रितो भवेद्विप्रो ब्रह्मचारी जितेंद्रियः ।। २८-१९ ।।

श्राद्धे क्षणस्तु कर्त्तव्यः प्रसादश्चेति सत्तम ।।
निमंत्रयेद्द्विजं प्राज्ञं दर्भपाणिर्जितेंद्रियः ।। २८-२० ।।

ततः प्रातः समुत्थाय प्रातः कृत्यं समाप्य च ।।
श्राद्धं समाचरेद्विद्वान्काले कुतपसंज्ञिते ।। २८-२१ ।।

दिवसस्याष्टमे काले यदा मंदायते रविः ।।
स कालः कुतपस्तत्र पितॄणां दत्तमक्षयम् ।। २८-२२ ।।

अपराह्णः पितॄणां तु दत्तः कालः स्वयंभुवा ।।
तत्काल एव दातव्यं कव्यं तस्माद्द्विजोत्तमैः ।। २८-२३ ।।

यत्काव्यं दीयते द्वव्यैरकाले मुनिसत्तम ।।
राक्षसं तद्धि विज्ञेयं पितॄणां नोपतिष्टति ।। २८-२४ ।।

काव्यं प्रत्तं तु सायाह्ने राक्षसं तद्भवेदपि ।।
दाता नरकमाप्नोति भोक्ता च नरकं व्रजेत् ।। २८-२५ ।।

क्षयाहस्य तिथैर्विप्र यदि दंडमितिर्भवेत् ।।
विद्धापराह्णि कायां तु श्राद्धं कार्यं विजानता ।। २८-२६ ।।

क्षयाहस्य तिथिर्या तु ह्यपराह्णद्वये यदि ।।
पूर्वा क्षये तु कर्त्तव्या वृद्वौ कार्या तथोत्तरा ।। २८-२७ ।।

मुहूर्त्त द्वितये पूर्वदिने स्यादपरेऽहनि ।।
तिथिः सायाह्नगा यत्र परा काव्यस्य विश्रुता ।। २८-२८ ।।

किंचित्पूर्वदिने प्राहुर्मुहूर्त्तद्वितये सति ।।
नैतन्मतं हि सर्वेषां काव्यदाने मुनीश्वर ।। २८-२९ ।।

निमंत्रितेषु विप्रेषु मिलितेषु द्विजोत्तम ।।
प्रायश्चित्तविशुद्धात्मा तेभ्योऽनुज्ञां समाहरेत् ।। २८-३० ।।

श्राद्धार्थं समनुज्ञातो विप्रान्भूयो निमंत्रयेत् ।।
उभौ च विश्वेदेवार्थं पित्रर्थं त्रीन्यथाविधि ।। २८-३१ ।।

देवतार्थं च पित्रर्थमेकैकं वा निमंत्रयेत् ।।
श्राद्धार्थं समनुज्ञातः कारयेन्मंडलद्वयम् ।। २८-३२ ।।

चतुरस्त्रं ब्राह्मणस्य त्रिकोणं क्षत्रियस्य वै ।।
वैश्यस्य वर्तुलं ज्ञेयं शूद्रस्याभ्याभ्युक्षणं भवेत् ।। २८-३३ ।।

ब्राह्मणानामभावे तु भ्रातरं पुत्रमेव च ।।
आत्मानं वा नियुंजीत न विप्रं वेदवर्जितम् ।। २८-३४ ।।

प्रक्षाल्य विप्रपादांश्च ह्याचांनानुपवेश्य च ।।
यथावदर्चनं कुर्यात्स्मरन्नारायणं प्रभुम् ।। २८-३५ ।।

ब्राह्मणानां तु मध्ये च द्वारदेशे तथैव च ।।
अपहता इत्यृचा वै कर्त्ता तु विकिरेत्तिलान् ।। २८-३६ ।।

यवैर्दर्भघैश्च विश्वेषां देवानामिदमासनम् ।।
दत्त्वेति भूयो दद्यच्च दैवे क्षणप्रतीक्षणम् ।। २८-३७ ।।

अक्षय्यासनयोः षष्टी द्वितीयावाहने स्मृता ।।
अन्नदाने चतुर्थी स्याच्छेषाः संपुद्धयः स्मृताः ।। २८-३८ ।।

आसाद्य पात्रद्वितयं दर्भशाखासमन्वितम् ।।
तत्पात्रे सेचयेत्तोयं शन्नोदेवीत्यृचा ततः ।। २८-३९ ।।

यवोसीति ति यवान् क्षित्प्वा गंधपुष्पे च वाग्यतः ।।
आवाहयेत्ततो देवान्विश्वे देवास्स इत्यृचा ।। २८-४० ।।

या दिव्या इति मंत्रेण दद्यादर्घ्यं समाहितः ।।
गंधैश्च पत्रपुष्पैश्च धूपैर्दीपैर्यजेत्ततः ।। २८-४१ ।।

देवैश्च समनुज्ञातो यजेत्पितृगणांस्तथा ।।
तिलसंयुक्तदर्भैश्च दद्यात्तेषां सदासनम् ।। २८-४२ ।।

पात्राण्यासादयेत्त्रीणि ह्यर्घाथ पूर्ववद्द्विजः ।।
शन्नोदेव्या जलं क्षिप्त्वा तिलोसीति तिलाक्षिपेत् ।। २८-४३ ।।

उशन्त इत्यृचावाह्य पितॄन्विप्रः समाहितः ।।
या दिव्या इति मंत्रेण दद्यादर्घ्यं च पूर्ववत् ।। २८-४४ ।।

गंधैश्च पत्रपुष्पैश्च धूपैर्दीपैश्च सत्तम ।।
वासोर्भिभूषणैश्वैव यथाविभवमर्चयेत् ।। २८-४५ ।।

ततोऽन्नाग्रं समादाय घृतयुक्तं विचक्षणः ।।
अग्नौ करिष्य इत्युक्त्वा तेभ्योऽनुज्ञां समाहरेत् ।। २८-४६ ।।

करवै करवाणीति चापृष्टा ब्राह्मणा मुने ।।
कुरुष्व क्रियतां वेति कुर्विति ब्रूयुरेव च ।। २८-४७ ।।

उपासनाग्निमाधाय स्वगृह्योक्तविधानतः ।।
सामाय च पितृमते स्वधा नम इतीरयेत् ।। २८-४८ ।।

अग्नये कव्यवाहनाय स्वधा नम इतीह वा ।।
स्वाहांतेनापि वा प्राज्ञो जुहुयात्पितृयज्ञवत् ।। २८-४९ ।।

आभ्यामेवाहुतिभ्यां तु पितॄणां तृप्तिरक्षया ।।
अग्न्यभावे तु विप्रस्य पाणौ होमो विधीयते ।। २८-५० ।।

यथाचारं प्रकुर्वीत पाणावग्नौ च वा द्विज ।।
नह्यग्निर्दूरगः कार्यः पार्वणे समुपस्थिते ।। २८-५१ ।।

संधायाग्निं ततः कार्यं कृत्वा तं विसृजेत्कृती ।।
यद्याग्निर्दूरगो विप्र पार्वणे समुपस्थिते ।। २८-५२ ।।

भ्रातृभिः कारयेच्छ्राद्धं साग्निकैर्विधिवद्द्विजैः ।।
क्षयाहे चैव संप्रात्पे स्वस्याग्निर्दूरगो यदि ।। २८-५३ ।।

तथैव भ्रातरस्तत्र लौकिकाग्नावपि स्थिताः ।।
उपासनान्गौ दूरस्थे समीपेभ्रातरि स्थइते ।। २८-५४ ।।

यद्यग्नौ जुहुयाद्वापि पाणौ वा स हि पातकी ।।
उपासनाग्ना दूरस्थे केचिदिच्छंति वै द्विजाः ।। २८-५५ ।।

तच्छेष विप्रपात्रेषु विकिरेत्संस्मरन्हरिम् ।।
भक्ष्यैर्भोज्यैश्च लेह्यैश्च स्वाद्यैर्विप्रान्प्रपूजयत् ।। २८-५६ ।।

अन्नत्यागं ततः कुर्‌य्यादुभयत्र समाहितः ।।
आगच्छंतु महाभागाविश्वेदेवा महाबलाः ।। २८-५७ ।।

ये यत्र विहिताः श्राद्धे सावधानां भवंतु ते ।।
इति संप्रार्थयेद्देवान्ये देवास ऋचा नु वै ।। २८-५८ ।।

तथासंप्रार्थयद्विप्रान्ये च हेति ऋचा पितॄन् ।।
अमूर्तानां मूर्तानां च पितॄणां दीप्ततेजसाम् ।। २८-५९ ।।

नमस्यामि सदा तेषां ध्यानिनां योगचजक्षुषाम् ।।
एवं पितॄन्नमस्कृत्य नारायण परायणः ।। २८-६० ।।

दत्तं हविश्च तत्कर्ण विष्णवे विनिवेदयेत् ।।
ततस्ते ब्राह्मणाः सर्वे भुञ्जीरन्वाग्यता द्विजाः ।। २८-६१ ।।

हसतो वदते कोऽपि राक्षघसं तद्भवेद्धविः ।।
यथाचार प्रदेयं च मधुमांसादिकं तथा ।। २८-६२ ।।

पाकादिं च प्रशंसेरन् वाग्यता धृतभाजनाः ।।
यदि पात्रं त्यजेत्कोऽपि ब्राह्मणः श्राद्धयोजितः ।। २८-६३ ।।

श्राद्धहंता स विज्ञेयो नरकायोपपद्यते ।।
भुंजानेषु च विप्रेषु ह्यन्योन्यं संस्पुशेद्यदि ।। २८-६४ ।।

तदन्नमत्यजन्भुक्त्वा गायत्र्यष्टशतं जपेत् ।।
भुज्यमानेषु विप्रेषु कर्त्ता श्रद्धापरायणः ।। २८-६५ ।।

स्मरेन्नारायणं देवमनंतमपराजितम् ।।
रक्षोघ्नान्वैष्णवांश्चैव पैतृकांश्चविशेषतः ।। २८-६६ ।।

जपेच्च पौरुषं सूक्तं नाचिकेतत्रयं तथा ।।
त्रिमधु त्रिसुपर्णं च पावमानं यजूंषि च ।। २८-६७ ।।

सामान्यपितथोक्तानि वदेत्पुण्यप्रदां स्तथा ।।
इतिहासपुराणानि धर्मशास्त्राणि चैव हि ।। २८-६८ ।।

भुंजीरन्ब्रह्मणा यावत्तावदेताञ्जपेद्द्विज ।।
ब्राह्मणेषु च भुक्तेषु विकिरं विक्षिपेत्तथा ।। २८-६९ ।।

शेषमन्नं वदेच्चैव मधुसूक्तं च वै जपेत् ।।
स्वयं च पादौ प्रक्ाल्य सम्यगाचम्य नारद ।। २८-७० ।।

आचांतेषु च विप्रेषु पिंडं निर्वापयेत्ततः ।।
स्वस्तिवा चनकं कुर्यादक्षय्योदकमेव च ।। २८-७१ ।।

दत्त्वा समाहितः कुर्यात्तथा विप्राभिवादनम् ।।
अचालयित्वा पात्रं तु स्वस्ति कुर्वंति ये द्विजाः ।। २८-७२ ।।

वत्सरं पितरस्तेषां भवंत्युच्छिष्टभोजिनः ।।
दातारो नोऽभिवर्द्धंतामित्याद्यैः स्मृतिभाषितैः ।। २८-७३ ।।

आशीर्वचो लभेत्तेभ्यो नमस्कारं चरेत्ततः ।।
दद्याच्च दक्षिणां शक्त्या तांबूलं गंधसंयुतम् ।। २८-७४ ।।

न्युब्जपात्रमथानीय स्वधाकारमुदीरयेत् ।।
वाजेवाजे इति ऋचा पितॄन्देवान्विसर्जयेत् ।। २८-७५ ।।

भोक्ता च श्राद्धकृत्तस्यां रजन्यां मैथुनं त्यजेत् ।।
तथा स्वाध्यायमध्वानं प्रयत्नेन परित्यजेत् ।। २८-७६ ।।

अध्वगश्चातुरश्चैव विहीनश्च धनैस्तथा ।।
आमश्राद्धं प्रकुर्वीत हेम्ना वास्पृश्यभार्यकः ।। २८-७७ ।।

द्रव्याभावे द्विजाभावे ह्यन्नमात्रं च पाचयेत् ।।
पैतृकेन तु सूक्तेन होमं कुर्याद्विचक्षणः ।। २८-७८ ।।

अत्यंत हव्यशून्यश्चैत्स्वशक्त्या तु तृणं गवाम् ।।
स्नात्वा च विधिवद्विप्र कुर्याद्वा तिलतपर्णम् ।। २८-७९ ।।

अथवा रोदनं कुर्यादत्युच्चैर्विजने वने ।।
दरिद्रोऽहं महापापी वदन्निति विचक्षणः ।। २८-८० ।।

परेद्युः श्राद्धकृन्मर्त्यो यो न तर्पयते पितॄन् ।।
तत्कुलं नाशमायाति ब्रह्महत्यां च विंदति ।। २८-८१ ।।

श्राद्धं कुर्वंति ये मर्त्याः श्रद्धावंतो मुनीश्वर ।।
न तेषां संततिच्छेदः संपन्नास्ते भवंति च ।। २८-८२ ।।

पितॄन्यंजति यें श्राद्धे तैस्तु विष्णुः प्रपूजितः ।।
तस्मिंस्तुष्टे जगन्नाथे सर्वास्तुष्यंति देवताः ।। २८-८३ ।।

पितरो देवताश्चैव गंधर्वाप्सरसस्तथा ।।
यक्षाश्च सिद्धा मनुजा हरिरेव सनातनः ।। २८-८४ ।।

येनेदमखिलं जातं जगत्स्थावरजंगमम् ।।
तस्माद्दाता च भोक्ता च सर्वं विष्णुः सनातनः ।। २८-८५ ।।

यदस्ति विप्र यन्नास्ति दृश्यं चादृश्यमेव च ।।
सर्वं विष्णुमयं ज्ञेयं तस्मादन्यन्न विद्यते ।। २८-८६ ।।

आधारभूतो विश्वस्य सर्वभूतात्मकोऽव्ययः ।।
अनौपम्यस्वभावश्च भगवान्हव्यकव्यभुक् ।। २८-८७ ।।

परब्रह्माभिधेयो य एक एव जनार्दनः ।।
कर्त्ता कारयिता चैव सर्वं विष्णुः सनातनः ।। २८-८८ ।।

इत्येवं ते मुनिश्रेष्ठ श्राद्धास्य विधिरुत्तमः ।।
कथितः कुर्वतामेवं पापं सद्यो विलीयते ।। २८-८९ ।।

य इदं पठते भक्त्या श्राद्धकाले द्विजोत्तमः ।।
पितरस्तस्य तुष्यंति संततिश्चैव वर्द्धते ।। २८-९० ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे श्राद्धक्रियावर्णनं नामाष्टाविंशोऽध्यायः ।।