नारदपुराणम्- पूर्वार्धः/अध्यायः ४८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

नारद उवाच ।।

श्रुतं मया महामाग तापत्रयचिकित्सितम् ।।
तथापि मे मनो भ्रांतं न स्थितिं लभतेंऽजसा ।। ४८-१ ।।

आत्मव्यतिक्रमं ब्रह्मन्दुर्जनाचरितं कथम् ।।
सोढुं शक्येत मनुजैस्तन्ममाख्याहि मानद ।। ४८-२ ।।

सूत उवाच ।।
तच्छ्रृत्वा नारदेनोक्तं ब्रह्मपुत्रः सनंदनः ।।
उवाच हर्षसंयुक्तः स्मरन्भरतचेष्टितम् ।। ४८-३ ।।

सनंदन उवाच ।।
अत्र ते कथयिष्यामि इतिहासं पुरातनम् ।।
यं श्रुत्वा त्वन्मनो भ्रांतमास्थानं लभते भृशम् ।। ४८-४ ।।

आसीत्पुरा मुनिश्रेष्ट भरतो नाम भूपतिः ।।
आर्षभो यस्य नाम्नेदं भारतं खण्डमुच्यते ।। ४८-५ ।।

स राजा प्राप्तराज्यस्तु पितृपैतामहं क्रमात् ।।
पालयामास धर्मेण पितृवद्रंजयन् प्रजाः ।। ४८-६ ।।

ईजे च विविधैर्यज्ञैर्भगवंतमधोक्षजम् ।।
सर्वदेवात्मकं ध्यायन्नानाकर्मसु तन्मतिः ।। ४८-७ ।।

ततः समुत्पाद्य सुतान्विरक्तो विषयेषु सः ।।
मुक्त्वा राज्यं ययौ विद्वान्पुलस्त्यपुहाश्रमम् ।। ४८-८ ।।

शालग्रामं महाक्षेत्रं मुमुक्षुजनसेवितम् ।।
तत्रासौ तापसो तापसो भूत्वा विष्णोराराधनं मुने ।। ४८-९ ।।

चकार भक्तिभावेन यथालब्धसपर्यया ।।
नित्यं प्रातः समाप्लुत्य निर्मलेऽभलि नारद ।। ४८-१० ।।

उपतिष्टेद्रविं भक्त्या गृणन्ब्रह्माक्षरं परम् ।।
अथाश्रमे समागत्य वासुदेवं जगत्पतिम् ।। ४८-११ ।।

समाहृतैः स्वयं द्रव्यैः समित्कुशमृदादिभिः ।।
फलैः पुष्पैंस्तथा पत्रैस्तुलस्याः स्वच्छवारिभिः ।। ४८-१२ ।।

पूजयन्प्रयतो भूत्वा भक्तिप्रसरसंप्लुतः ।।
सचैकदा महाभागः स्नात्वा प्रातः समाहितः ।। ४८-१३ ।।

चक्रनद्यां जपंस्तस्थौ मुहुर्तत्रयमंबुनि ।।
अथाजगाम तत्तीरं जलं पातुं पिपासिता ।। ४८-१४ ।।

आसन्नप्रसवा ब्रह्मन्नैकैव हिणी वनात् ।।
ततः समभवत्तत्र पीतप्राये जले तया ।। ४८-१५ ।।

सिंहस्य नादः सुमहान् सर्वप्राणिभयंकरः ।।
ततः सा सिंहसन्नादादुत्प्लुता निम्नगातटम् ।। ४८-१६ ।।

अत्युञ्चारोहणेनास्या नद्यां गर्भः पपात ह ।।
तमुह्यमानं वेगेन वीचिमालापरिप्लुतम् ।। ४८-१७ ।।

जग्राह भरतो गर्भात्पतितं मृगपोतकम् ।।
गर्भप्रच्युतिदुःखेन प्रोत्तुंगाक्रणेन च ।। ४८-१८ ।।

मुनीन्द्र सा तु हरिणी निपपात ममार च ।।
हरिणीं तां विलोक्याथ विपन्नां नृपतापसः ।। ४८-१९ ।।

मृगपोतं समागृह्य स्वमाश्रममुपागतः ।।
चकारानुदिनं चासौ मृगपोतस्य वै नृपः ।। ४८-२० ।।

पोषणं पुष्यमाणश्च स तेन ववृधे मुने ।।
चचाराश्रमपर्यंतं तृणानि गहनेषु सः ।। ४८-२१ ।।

दूरं गत्वा च शार्दूलत्रासादभ्याययौ पुनः ।।
प्रातर्गत्वादिदूरं च सायमायात्यथाश्रमम् ।। ४८-२२ ।।

पुनश्च भरतस्याभूदाश्रमस्योटजांतरे ।।
तस्यतस्मिन्मृगे दूरसमीपपरिवर्तिनि ।। ४८-२३ ।।

आसीञ्चेतः समासक्तं न तथा ह्यच्युते मुने ।।
विमुक्तराज्यतनयः प्रोज्झिताशेषबांधवः ।।. ४८-२४ ।।

ममत्व स चकारोञ्चैस्तस्मिन्हरिणपोतके ।।
किं वृकैभक्षितो व्याघ्नैः किं सिंहेन निपातितः ।। ४८-२५ ।।

चिरायमाणे निष्कांते तस्यासीदिति मानसम् ।।
प्रीतिप्रसन्नवदनः पार्श्वस्थे चाभवन्मृगे ।। ४८-२६ ।।

समाधिभंगस्तस्यासीन्ममत्वाकृष्टमानसः ।।
कालेन गच्छता सोऽथ कालं चक्रे महीपतिः ।। ४८-२७ ।।

पितेव सास्त्रं पुत्रेण मृगपोतेन वीक्षितः ।।
मृगमेव तदाद्राक्षीत्त्यजन्प्राणानसावपि ।। ४८-२८ ।।

मृगो बभूव स मुने तादृशीं भावनां गतः ।।
जाति स्मरत्वादुद्विग्नः संसारस्य द्विजोत्तम ।। ४८-२९ ।।

विहाय मातरं भूयः शालग्राममुपाययौ ।।
शुष्कैस्तृणैस्तथा पर्णैः स कुर्वन्नात्मपोषणम् ।। ४८-३० ।।

मृगत्वहेतुभूतस्य कर्मणो निष्कृतिं ययौ ।।
तत्र चोत्सृष्टदेहोऽसौ जज्ञे जातिस्मरो द्विजः ।। ४८-३१ ।।

सदाचारवतां शुद्धे यागिनां प्रवरे कुले ।।
सर्वविज्ञान संपन्नः सर्वशास्त्रार्थतत्त्ववित् ।। ४८-३२ ।।

अपश्यत्स मुनिश्रेष्टः स्वात्मानं प्रकृतेः परम् ।।
आत्मनोधिगतज्ञानाद्द्वेवादीनि महामुने ।। ४८-३३ ।।

सर्वभूतान्यभे देन ददर्श स महामतिः ।।
न पपाठ गुरुप्रोक्तं कृतोपनयनः श्रुतम् ।। ४८-३४ ।।

न ददर्श च कर्माणि शास्त्राणि जगृहे न च ।।
उक्तोऽपि बहुशः किंचिज्जंड वाक्यमभाषत ।। ४८-३५ ।।

तदप्यसंस्कारगुणं ग्रामभाषोक्तिसंयुतम् ।।
अपद्धस्तवपुः सोऽपि मलिनांबरधृङ् मुने ।। ४८-३६ ।।

क्लिन्नदंतांतरः सर्वैः परिभूतः स नागरैः ।।
संमानेन परां हानिं योगर्द्धेः कुरुते यतः ।। ४८-३७ ।।

जनेनावमतो योगी योगसिद्धिं च विंदति ।।
तस्माञ्चरेत वै योगी सतां धर्ममदूषयन् ।। ४८-३८ ।।

जना यथावमन्येयुर्गच्छेयुर्नैव संगतिम् ।।
हिरण्यगर्भवचनं विचिंत्येत्थं महामतिः ।। ४८-३९ ।।

आत्मानं दर्शयामास जडोन्मत्ताकृतिं जने ।।
भुंक्ते कुल्माषवटकान् शाकं त्रन्यफलं कणान् ।। ४८-४० ।।

यद्यदाप्नोति स बहूनत्ति वै कालसंभवम् ।।
पितर्युपरते सोऽथ भ्रातृभ्रातृव्यबांधवैः ।। ४८-४१ ।।

कारितः क्षेत्रकर्मादि कदन्नाहारपोषितः ।।
सरूक्षपीनावयवो जडकारी च कर्मणि ।। ४८-४२ ।।

सर्वलोकोपकरणं बभूवाहारवेतनः ।।
तं तादृशमसंस्कारं विप्राकृतिविचेष्टितम् ।। ४८-४३ ।।

क्षत्ता सौवीरराज्यस्य विष्टियोग्यममन्यत ।।
स राजा शिबिकारूढो गंतुं कृतमतिर्द्विज ।। ४८-४४ ।।

बभूवेक्षुमतीतीरे कपिलर्षेर्वराश्रमम् ।।
श्रेयः किमत्र संसारे दुःखप्राये नृणामिति ।। ४८-४५ ।।

प्रष्टुं तं मोक्षधर्मज्ञं कपिलाख्यं महामुनिम् ।।
उवाह शिबिकामस्य क्षत्तुर्वचनचोदितः ।। ४८-४६ ।।

नृणां विष्टिगृहीतानामन्येषां सोऽपि मध्यगः ।।
गृहीतो विष्टिना विप्र सर्वज्ञानैकभाजनम् ।। ४८-४७ ।।

जातिस्मरोऽसौ पापस्य क्षयकाम उवाह ताम् ।।
ययौ जडगतिस्तत्र युगमात्रावलोकनम् ।। ४८-४८ ।।

कुर्वन्मतिमतां श्रेष्टस्ते त्वन्ये त्वरितं ययुः ।।
विलोक्य नृपतिः सोऽथ विषमं शिबिकागतम् ।। ४८-४९ ।।

किमेतदित्याह समं गम्यतां शिबिकावहाः ।।
पुनस्तथैव शिबिकां विलोक्य विषमां हसन् ।। ४८-५० ।।

नृपः किमेऽतदित्याह भवद्भिर्गम्यतेऽन्यथा ।।
भूपतेर्वदतस्तस्य श्रुत्वेत्थं बहुशो वचः ।।
शिबिकावाहकाः प्रोचुरयं यातीत्यसत्वरम् ।। ४८-५१ ।।

राजोवाच ।।
किं श्रांतोऽस्यल्पमध्वानं त्वयोढा शिबिका मम ।।
किमायाससहो न त्वं पीवा नासि निरीक्ष्यसे ।। ४८-५२ ।।

ब्राह्मण उवाच ।।
नाहं पीवा न चैवोढा शिबिका भवतो मया ।।
न श्रांतोऽस्मि न चायासो वोढान्योऽस्ति महीपते ।। ४८-५३ ।।

राजोवाच ।।
प्रत्यक्षं दृश्यते पीवात्वद्यापि शिबिका त्वयि ।।
श्रमश्च भारो द्वहने भवत्येव हि देहिनाम् ।। ४८-५४ ।।

ब्राह्मण उवाच ।।
प्रत्यक्षं भवता भूप यद्दृष्टं मम तद्वद ।।
बलवानबलश्चेति वाच्यं पश्चाद्विशेषणम् ।। ४८-५५ ।।

त्वयोढा शिबिका चेति त्वय्यद्यापि च संस्थिता ।।
मिथ्या तदप्यत्र भवान् श्रृणोतु वचनं मम ।। ४८-५६ ।।

भूमौ पादयुगं चाथ जंघे पादद्वये स्थिते ।।
ऊरु जंघाद्वयावस्थौ तदाधारं तथोदरम् ।। ४८-५७ ।।

वक्षस्थलं तथा बाहू स्कंधौ चोदरसंस्थितौ ।।
स्कंधाश्रितयें शिबिका ममाधारोऽत्र किंकृतः ।। ४८-५८ ।।

शिबिकायां स्थितं चेदं देहं त्वदुपलक्षितम् ।।
तत्र त्वमहमप्यत्रेत्युच्यते चेदमन्यथा ।। ४८-५९ ।।

अहं त्वं च तथान्ये च भूतैरुह्याश्च पार्थिव ।।
गुणप्रवाहपतितो भूतवर्गोऽपि यात्ययम् ।। ४८-६० ।।

कर्मवश्या गुणश्चैते सत्त्वाद्याः पृथिवीपते ।।
अविद्यासंचितं कर्मतश्चाशेषेषु जंतुषु ।। ४८-६१ ।।

आत्मा शुद्धोऽक्षरः शांतो निर्गुणः प्रकृते परः ।।
प्रवृद्ध्यपचयौ न स्त एकस्याखिलजंतुषु ।। ४८-६२ ।।

यदा नोपचयस्तस्य नचैवापचयो नृप ।।
तदापि बालिशोऽसि त्वं कया युक्त्या त्वयेरितम् ।। ४८-६३ ।

भूपादजंघाकट्यूरुजठरादिषु संस्थिता ।।
शिबिकेयं यदा स्कंधे तदा भारः समस्त्वया ।। ४८-६४ ।।

तथान्यजंतुभिर्भूप शिबिकोढान केवलम् ।।
शैलद्रुमगृहोत्थोऽपि पृथिवीसंभवोऽपि च ।। ४८-६५ ।।

यथा पुंसः पृथग्भावः प्राकृतैः करणैर्नृप ।।
सोढव्यः सुमहान्भारः कतमो नृप ते मया ।। ४८-६६ ।।

यद्द्रव्यो शिबिका चेयं तद्द्रव्यो भूतसंग्रहः ।।
भवतो मेऽखिलस्यास्य समत्वेनोपबृंहितः ।। ४८-६७ ।।

सनंदन उवाच ।।
एवमुक्त्वाऽभवंन्मौनी स वहञ्शिबिकां द्विजः ।।
सोऽपि राजाऽवतीर्योर्व्यां तत्पादौ जगृहे त्वरन् ।। ४८-६८ ।।

राजोवाच ।।
भो भो विसृज्य शिबिकां प्रसादं कुरु मे द्विज ।।
कथ्यतां को भवानत्र जाल्मरुपधरः स्थितः ।। ४८-६९ ।।

यो भवान्यदपत्यं वा यदागमनकारणम् ।।
तत्सर्वं कथ्यतां विद्वन्मह्यं शुश्रूषवे त्वया ।। ४८-७० ।।

ब्राह्मण उवाच ।।
श्रूयतां कोऽहमित्येतद्वक्तुं भूप न शक्यते ।।
उपयोगनिमित्तं च सर्वत्रागमनक्रिया ।। ४८-७१ ।।

सुखदुःखोपभोगौ तु तौ देहाद्युपपादकौ ।।
धर्माधर्मोद्भवौ भोक्तुं जंतुर्देहादिमृच्छति ।। ४८-७२ ।।

सर्वस्यैव हि भूपाल जंतोः सर्वत्र कारणम् ।।
धर्माधर्मौ यतस्तस्मात्कारणं पृच्छ्यते कुतः ।। ४८-७३ ।।

राजोवाच ।।
धर्माधर्मौ न संदेहः सर्वकार्येषु कारणम् ।।
उपभोगनिमित्तं च देहाद्देहांतरागमः ।। ४८-७४ ।।

यत्त्वेतद्भवता प्रोक्तं कोऽहमित्येतदात्मनः ।।
वक्तुं न शक्यते श्रोतुं तन्ममेच्चा प्रवर्तते ।। ४८-७५ ।।

योऽस्ति योऽहमिति ब्रह्मन्कथं वक्तुं न शक्यते ।।
आत्मन्येव न दोषाय शब्दोऽहमिति यो द्विजा ।। ४८-७६ ।।

ब्राह्मण उवाच ।।
शब्दोऽहमिति दोषाय नात्मन्येवं तथैव तत् ।।
अनात्मन्यात्मविज्ञानं शब्दो वा श्रुतिलक्षणः ।। ४८-७७ ।।

जिह्वा ब्रवीत्यहमिति दंतौष्टतालुक नृप ।।
एतेनाहं यतः सर्वे वाङ्निष्पादनहेतवः ।। ४८-७८ ।।

किं हेतुभिर्वदूत्येषा वागेवाहमिति स्वयम् ।।
तथापि वागहमेद्वक्तुमित्थं न युज्यते ।। ४८-७९ ।।
पिंडः पृथग्यतः पुंसः शिरःपाण्यादिलक्षणः ।।
ततोऽहमिति कुत्रैनां संज्ञां राजन्करोम्यहम् ।। ४८-८० ।।

यद्यन्योऽस्ति परः कोऽपि मत्तः पार्थिवसत्तम् ।।
न देहोऽहमयं चान्ये वक्तुमेवमपीष्यते ।। ४८-८१ ।।

यदा समस्तदेहेषु पुमानेको व्यवस्थितः ।।
तददा हि को भवान्कोऽहमित्येतद्विफलं वचः ।। ४८-८२ ।।

त्वं राजा शिबिका चेयं वयं वाहाः पुरः सराः ।।
अयं च भवतो लोको न सदेतन्नृपोच्यते ।। ४८-८३ ।।

वृक्षाद्दारु ततश्चेयं शिबिका त्वदधिष्टिता ।।
क्व वृक्षसंज्ञा वै तस्या दारुसंज्ञाथवा नृप ।। ४८-८४ ।।

वृक्षारूढो महाराजो नायं वदति ते जनः ।।
न च दारुणि सर्वस्त्वां ब्रवीति शिबिकागतम् ।। ४८-८५ ।।

शिबिकादारुसंघातो स्वनामस्थितिसंस्थितः ।।
अन्विष्यतां नृपश्रेष्टानन्ददाशिबिका त्वया ।। ४८-८६ ।।

एवं छत्रं शलाकाभ्यः पृथग्भावो विमृश्यताम् ।।
क्व जातं छत्रमित्येष न्यायस्त्वयि तथा मयि ।। ४८-८७ ।।

पुमान्स्त्री गौरजा बाजी कुंजरो विहगस्तरुः ।।
देहेषु लोकसंज्ञेयं विज्ञेया कर्महेतुषु ।। ४८-८८ ।।

पुमान्न देवो न नरो न पशुर्न च पादपः ।।
शरीराकृतिभेदास्तु भूपैते कर्मयोनयः ।। ४८-८९ ।।

वस्तु राजेति यल्लेके यञ्च राजभटात्मकम् ।।
।। तथान्यश्च नृपेत्थं तन्न सत्यं कल्पनामयम् ।। ४८-९० ।।

यस्तु कालांतरेणापि नाशसंज्ञामुपैति वै ।।
परिणामादिसंभूतं तद्वस्तु नृप तञ्च किम् ।। ४८-९१ ।।

त्वं राजा सर्वसोकस्य पितुः पुत्रो रिपो रिपुः ।।
पत्न्याः पतिः पिता सूनोः कस्त्वं भूप वदाम्यहम् ।। ४८-९२ ।।

त्वं किमेतच्चिरः किं तु शिरस्तव तथो दरम् ।।
किमु पादादिकं त्वेतन्नैव किं ते महीपते ।। ४८-९३ ।।

समस्तावयवेभ्यस्त्वं पृथग्भूतो व्यवस्थितः ।।
कोऽहमित्यत्र निपुणं भूत्वा चिंतय पार्थिव ।। ४८-९४ ।।

एवं व्यवस्थिते तत्त्वे मयाहमिति भावितुम् ।।
पृथकूचरणनिष्पाद्यं शक्यं तु नृपते कथम् ।। ४८-९५ ।।

इति श्रृबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वि.पा.ष्टचत्वारिंशोऽध्यायः ।।