नारदपुराणम्- पूर्वार्धः/अध्यायः ५६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनंदन उवाच-।
क्रमाच्चैत्रादिमासेषु मेषाद्याः संक्रमा मताः।
चैत्रशुक्लप्रतिपदि यो वारः स नृपः स्मृतः 1.56.१।
मेषप्रवेशे सेनानीः कर्कटे सस्यपो भवेत्।
समोद्यधीश्वरः सूर्यो मध्यमश्चोत्तमो विधुः २।
नेष्टः कुजो बुधो जीवो भृगुस्त्वतिशुभङ्करः।
अधमो रविजो वाच्यो ज्ञात्वा चैषां बलाबलम् ३।
दण्डाकारे कबंधेवा ध्वांक्षाकारेऽथ कीलके।
दृष्टेऽकमण्डले व्याधिर्भ्रांतिश्चोरार्थनाशनम् ४।
छत्रध्वजपताकाद्यसन्निभस्तिमितैर्ध्वनैः।
रविमण्डलगैर्धूम्रैः सस्फुलिंगैर्जगत् क्षयः ५।
सितरक्तैः पीतकृष्णैर्वर्णैर्विप्रादिपीडनम्।
घ्नंति द्वित्रिचतुर्वर्णैर्भुवि राजजनान्मुने ६।
ऊर्द्ध्वैर्भानुकरैस्ताम्रैर्नाशं याति चमूपतिः।
पीतैर्नृपसुतः श्वेतैः पुरोधश्चित्रितैर्जनाः ७।
धूम्रैर्नृपपिशंगैस्तु जलदाधोमुखैर्जगत्।
शुभोर्कः शिशिरे ताम्रः कुंकुमाभा वसन्तिके ८।
ग्रीष्मश्चापांडुरश्चैव विचित्रो जलदागमे।
पद्मोदराभः शरदि हेमंते लोहितच्छविः ९।
पीतः शीते सिते वृष्टौ ग्रीष्मे लोहितभा रविः।
रोगानावृष्टिभयकृत् क्रमादुक्तो मुनीश्वर १०।
इन्द्र चापार्द्धमूर्तिस्तु भानुर्भूपविरोधकृत्।
शशरक्तनिभे भानौ संग्रामो न चिराद्भुवि ११।
मयूरपत्रसङ्काशो द्वादशाब्दं न वर्षति।
चन्द्रमासदृशो भानुः कुर्याद्भूपांतरं क्षितौ १२।
अर्के श्यामे कीटभयं भस्माभे राष्ट्रजं तथा।
छिद्रे ऽर्कमण्डले दृष्टं महाराजविनाशनम् १३।
घटाकृतिः क्षुद्भयकृत्पुरहा तोरणाकृतिः।
छत्राकृते देशहतिः खंडभानुनृपांतकृत् १४।
उदयास्तमये काले विद्युदुल्काशनिर्यदि।
तदा नृपवधो ज्ञेयस्त्वथवा राजविग्रहः १५।
पक्षं पक्षार्धमर्केन्दु परिविष्टावहर्निशम्।
राजानमन्यं कुरुतो लोहिताम्बुदयास्तगौ १६।
उदयास्तमये भानुराच्छिन्नः शस्त्रसन्निभैः।
घनैर्युद्धं खरोष्ष्ट्राद्यैः पापरूपैर्भयप्रदम् १७।
याम्य शृङ्गोन्नतश्चन्द्रः शुभदो मीनमेषयोः।
सौम्य शृङ्गोन्नतः श्रेष्ठो नृयुङ्मकरयोस्तथा १८।
घटोक्ष्णस्तु समः कर्कचापयोः शरसन्निभः।
चापवत्कौर्महर्योश्च शूलवत्तुलकर्कयोः १९।
विपरीतोदितश्चन्द्रो दुर्भिक्षकलहप्रदः।
आषाढद्वयमूलेन्द्र धिष्ण्यानां याम्यगः शशी २०।
अग्निप्रदस्तेयचरवनसर्पविनाशकृत्।
विशाखा मित्रयोर्याम्यपार्श्वगः पापगः शशी २१।
मध्यमः पितृदैवत्ये द्विदैवे सौम्यगः शशी।
अप्राप्यपौष्णभाद्रौद्रामदुक्षाविशशी शुभः २२।
मध्यगो द्वारदक्षाणि अतीत्य नववासवात्।
यमेंद्रा हीशनोयेशमरुतश्चार्द्धतारकाः २३।
ध्रुवादिति द्विदैवाः स्युरध्यर्द्धांश्चापराः समाः।
याम्यशृंगोन्नतो नेष्टः शुभः शुक्ले पिपीलिका २४।
कार्यहानिः कार्यवृद्धिर्हानिर्वृद्धिर्यथाक्रमम्।
सुभिक्षकृद्विशालेंदुरविशालोघनाशनः २५।
अधोमुखे शस्त्रभयं कलहो दंडसन्निभे।
कुजाद्यैर्निहते शृंगे मंडले वा यथाक्रमम् २६।
क्षेमाद्यं वृष्टिभूपालजननाशः प्रजायते।
सत्याष्टनवमर्क्षेषु सोदयाद्वक्रिमे कुजे २७।
तद्वक्रमुष्णं संज्ञं स्यात्प्रजापीडाग्निसंभवः।
दशमैकादशे ऋक्षे द्वादशर्वाग्रतीपयः २८।
कूक्रं वक्रमुखं ज्ञेयं सस्यवृष्टिविनाशकृत्।
कुजे त्रयोदशे ऋक्षे वक्रिते वा चतुर्दशे २९।
बालस्यचक्रं तत्तस्मिन्सस्यवृष्टिविनाशनम्।
पंचदशे षोडशर्क्षे वक्रे स्याद्रुधिराननम् ३०।
दुर्भिक्षं क्षुद्भयं रोगान्करोति क्षितिनंदनः।
अष्टादशे सप्तदशे तद्वक्रं मुशलाह्वयम् ३१।
दुर्भिक्षं धनधान्यादिनाशने भयकृत् सदा।
फाल्गुन्योरुदितो भौमो वैश्वदेवे प्रतीपगः ३२।
अस्तगश्चतुरास्यार्क्षे लोकत्रयविनाशकृत्।
उदितः श्रवणे पुष्ये वक्तृगोश्वनहानिदः ३३।
यद्दिग्गोऽभ्युदितो भौमस्तद्दिग्भूपभयप्रदः।
मघामध्यगतो भौमस्तत्र चैव प्रतीपगः ३४।
अवृष्टिशस्त्रभयदः पीड्यं देवा नृपांतकृत्।
पितृद्विदैवधातॄणां भिद्यन्ते गंडतारकाः ३५।
दुर्भिक्षं मरणं रोगं करोति क्षितिजस्तदा।
त्रिषूत्तरासु रोहिण्यां नैरृते श्रवणे मृगे ३६।
अवृष्टिदश्चरन्भौमो दक्षिणे रोहिणीस्थितः।
भूमिजः सर्वधिष्ण्यानामुदगामी शुभप्रदः ३७।
याम्यगोऽनिष्टफलदो भवेद्भेदकरो नृणाम्।
विनोत्पातेन शशिनः कदाचिन्नोदयं व्रजेत् ३८।
अनावृष्टाग्निभयकृदनर्थनृपविग्रहः।
वसुवैष्णवविश्वेन्दुधातृभेषु चरन्बुधः ३९।
भिनत्ति यदि तत्तारां बाधावृष्टिभयंकरः।
आद्रा र्!दिपितृभांतेषु दृश्यते यदि चन्द्र जः ४०।
तदा दुर्भिक्षकलहरोगानावृष्टिभीतिकृत्।
हस्तादिषट्सु तारासु विचरन्निन्दुनंदनः ४१।
क्षेमं सुभिक्षमारोग्यं कुरुते रोगनाशनम्।
अहिर्बुध्न्यार्यमाग्नेययाम्यभेषु चरन्बुधः ४२।
भिषक्तरंगवाणिज्यवृत्तीनां नाशकृत्तदा।
पूर्वात्रयेचरन्सौम्यो योगतारां भिनत्ति चेत् ४३।
क्षुच्छस्त्रानलचौरेभ्यो भयदः प्राणिनां तदा।
याम्याग्निधातृवायव्यधिष्ण्येषु प्राकृता गतिः ४४।
रौद्रे न्दुसार्पपित्र्! येषु ज्ञेया मिश्राह्वया गतिः।
भाग्यार्यमेज्यादितिषु संक्षिप्ता गतिरुच्यते ४५।
गतिस्तीक्ष्णाजचरणाहिर्बुघ्न्यभाश्रिभेषुया।
योमातिकातिविश्वांबुमूलमत्स्यैन्यजस्य च ४६।
घोरा गतिर्हरित्वाष्ट्रवसुवारुणभेषु च।
इंद्रा ग्निमित्रमार्तंडभेषु पापाह्वयागतिः ४७।
प्राकृताद्यासु गतिषु ह्युदितोऽस्तमियोपिवा।
यावंत्येव दिनान्येष दृश्यस्तावत्यदृश्यगः ४८।
चत्वारिंशत्क्रमात्र्त्रिशद्र वींदू भूसुतो नव।
पंचदशैकादशभिर्दिवसैः शशिनंदनः ४९।
प्राकृतायां गतः सौम्यः क्षेमारोग्यसुभिक्षकृत्।
मिश्रसक्षिप्तयोर्मध्ये फलदोऽन्यासु वृष्टिदः 1.56.५०।
वैशाखे श्रावणे पौषे आषाढेऽभ्युदितो बुधः।
जगतां पापफलदस्त्वितरेषु शुभप्रदः ५१।
इषोर्जमासयोः शस्त्रदुर्भिक्षाग्निभयप्रदः।
उदितश्चंद्र जः श्रेष्ठो रजतस्फटिकोपमः ५२।
द्विभाटजोदिमास्तस्य पंचमैकादशास्त्रिभात्।
यन्नक्षत्रोदितो जीवस्तन्नक्षत्राख्यवत्सरः ५३।
कार्तिको मार्गशीर्षश्च नृणां दुष्टफलप्रदः।
शुभप्रदौ पौषमाघौ मध्यमौ फाल्गुनो मधुः ५४।
माधवः शुभदो ज्येष्ठो नृणां मध्यफलप्रदः।
शुचिर्मध्यो नभः श्रेष्ठो भाद्र ः! श्रेष्ठः क्वचिन्नरः ५५।
अतिश्रेष्ठ इषः प्रोक्तो मासानां फलमीदृशम्।
सौम्ये भागे चरन्भानां क्षेमारोग्यसुभिक्षकृत् ५६।
विपरीतो गुरुर्याम्ये मध्ये चरति मध्यमम्।
पीताग्निश्यामहरितरक्तवणेगिराः क्रमात् ५७।
व्याध्यग्निचौरशस्त्रास्त्रभयदः प्राणिनां भवेत्।
अनावृष्टिं भूम्ननिभः करोति सुरपूजितः ५८।
दिवादृष्टो नृपवध्यामयंवाराष्ट्रनाशनम्।
संवत्सरशरीरं स्यात्कृत्तिका रोहिणी तथा ५९।
नाभिस्त्वापाठयुगलमाद्री हृत्कुसुमं मघा।
दुर्भिक्षाग्निमरुद्भीतिः शरीरं क्रूरपीडिते ६०।
नाभ्यां क्षुत्तृड्भयं पुष्ये सम्यङ्मूलफलक्षयः।
हृदयेशस्य निधनं शुभं स्यात्संयुतैः शुभैः ६१।
शस्यवृद्धिः प्रजारोग्यं युद्धं जीवात्यवर्षणम्।
इति द्विजातिमध्यां तु गोनृपस्त्रीसुखं महत् ६२।
निःस्वनावृष्टिफणिभिर्वृष्टिः स्वास्थ्यं महोत्सवः।
महार्घमपि संपत्तिर्देशनाशोऽतिवर्षणम् ६३।
अवैरं रोगमभयं रोगभीः सस्यवर्षणे।
रोगो धान्यं नभोऽदृष्टिमघाद्यृक्षगते गुरौ ६४।
सौम्यमध्यमयाम्येषु मार्गेषु वीथिकात्रयम्।
शुक्रस्य दस्रभाज्ज्ञेयं पर्यायैश्च त्रिभिस्त्रिभिः ६५।
नागेभैरावताश्चैव वृषभोष्ट्र्रखराह्वयाः।
मृगांजदहनाख्याः स्युर्याम्यांता वीथयो नव ६६।
सौम्यमार्गे च तिसृषु चरन्वीथिषु भार्गवः।
धान्यार्थवृष्टिसस्यानां परिपूर्तिं करोति हि ६७।
मध्मार्गे च तिसृषु सर्वमप्यधमं फलम्।
पूर्वस्यां दिशि मेघस्तु शुभदः पितृपंचके ६८।
स्वातित्रये पश्चिमायां तस्यां शुक्रस्तथाविधः।
विपरीते त्वनावृष्टिर्वृष्टिकृद्बुधसंयुतः ६९।
कृष्णाष्टम्यां चतुर्दश्याममायां च यदा सितः।
उदयास्तमनं याति तदा जलमयी मही ७०।
मिथः सप्तमराशिस्थौ पश्चात्प्राग्वीथिसंस्थितौ।
गुरुशुक्रावनावृष्टिदुर्भिक्षसमरप्रदौ ७१।
कुजज्ञजीवरविजाः शुक्रस्याग्रेसरा यदि।
युद्धातिवायुर्दुर्भिक्षजलनाशकरामताः ७२।
जलमित्रार्यमाहींद्र नक्षत्रेषु सुभिक्षकृत्।
सच्छस्त्रावृष्टिदो मूलेऽहिर्बुध्न्यांत्यभयोर्भयम् ७३।
श्रवणानिलहस्ताद्रा र्भ!रणीभाग्यभेषु च।
चरञ्छनैश्चरो नॄणां सुभिक्षारोग्यसस्यकृत् ७४।
मुखे चैकं गुदे द्वे च त्रीणि के नयने द्वयम्।
हृदये पञ्च ऋक्षाणि वामहस्ते चतुष्टयम् ७५।
वामपादे तथा त्रीणि दक्षिणे त्रीणि भानि च।
चत्वारि दक्षिणे हस्ते जन्मभाद्र विजस्थितिः ७६।
रोगो लाभस्तथा हानिर्लाभः सौख्यं च बंधनम्।
आयासः श्रेष्ठयात्रा च धनलाभः क्रमात्फलम् ७७।
बहुधारविजस्त्वेतद्वक्रगः फलमीदृशम्।
करोत्येव समः साम्यं शीघ्रगेषूत्क्रमात् फलम् ७८।
विष्णुचक्रोत्कृत्तशिराः पङ्गुः पीयूषपानतः।
अमृत्युतां गतस्तत्र खेटत्वे परिकल्पितः ७९।
वरणधातुरर्केन्दू तुदते सर्वपर्वणि।
विक्षेपावनतेर्वंगाद्रा हुर्दूरगतस्तयोः ८०।
षण्मासवृद्ध्या ग्रहणं शोधयेद्र विचंद्र योः।
पर्वेशास्तु तथा सत्यदेवा रव्यादितः क्रमात् ८१।
ब्रह्मेन्द्विन्द्र धनाधीशवरुणाग्नियमाह्वयाः।
पशुसस्यद्विजातीनां वृद्धिर्ब्राह्मे तु पर्वणि ८२।
तद्वदेव फलं सौम्ये श्लेष्मपीडा च पर्वणि।
विरोधो भूभुजां दुःखमैंद्रे सस्यविनाशनम् ८३।
धनिनां धनहानिः स्यात्कौबेरं धान्यवर्धनम्।
नृपाणामशिवं क्षेममितरेषां च वारुणे ८४।
प्रवर्षणं सस्यवृद्धिः क्षेमं हौताशपर्वणि।
अनावृष्टिः सस्यहानिर्दुर्भिक्षं याम्यपर्वणि ८५।
वेलाहीने सस्यहानिर्नृपाणां दारुणं रणम्।
अतिवेले पुष्पहानिर्भयं सस्यविनाशनम् ८६।
एकस्मिन्नेव मासे तु चंद्रा र्कग्रहणं यदा।
विरोधो धरणीशानामर्थवृष्टिविनाशनम् ८७।
ग्रस्तोदितावस्तमितौ नृपधान्यविनाशदौ।
सर्वग्रस्ताविनेंदू तु क्षुद्व्याध्यग्निभयप्रदौ ८८।
सौम्यायने क्षत्रविप्रानितरां हन्ति दक्षिणे।
द्विजातीं श्चक्रमाद्धंति राहुदृष्टोरगादितः ८९।
तथैव ग्रामभेदाः स्युर्मोक्षभेदास्तथा दश।
नो शक्ता लक्षितुं देवाः किं पुनः प्राकृता जनाः ९०।
आनीय खेटान्गणितांस्तेषां वारं विचिंतयेत्।
शुभाशुभान्यैः कालस्य ग्राहयामो हि लक्षणम् ९१।
तस्मादन्वेषणीयं तत्कालज्ञानाय धीमता।
उत्पातरूपाः केतूनामुदयास्तमया नृणाम् ९२।
दिव्यांतरिक्षा भौमास्ते शुभाशुभफलप्रदाः।
यज्ञध्वजास्त्रभवनरक्षवृद्धिंगजोपमाः ९३।
स्तम्भशूलांकुशाकारा आंतरिक्षाः प्रकीर्तिताः।
नक्षत्रसंस्थिता दिव्या भौमा ये भूमिसंस्थिताः ९४।
एकोऽपि भिन्नरूपः स्याज्जंतुर्नाम शुभाय वै।
यावन्तो दिवसान्केतुर्दृश्यते विविधात्मकः ९५।
तावान्मासैः फलं यच्छत्यष्टौ सारव्यवत्सरैः।
ये दिव्याः केतवस्तेपि शश्वज्जीवफलप्रदाः ९६।
ह्रस्वः स्निग्धः सुप्रसन्नः श्वेतकेतुः सुवृष्टिकृत्।
क्षिप्रादस्तमयं याति दीर्घकेतुरवृष्टिकृत् ९७।
अनिष्टदो धूमकेतुः शक्रचापसमप्रभः।
द्वित्रिचतुःशूलरूपः स च राज्यांतकृन्मतः ९८।
मणिहारस्तु वर्णाभा दीप्तिमंतोऽकसूनवः।
केतवश्चोदिताः पूर्वापरयोर्नृपहानिदाः ९९।
वंसुकबिंबक्षितजच्छुकतुंडादिसन्निभाः।
हुताशनोदितास्तेऽपि केतवः फलदाः स्मृताः 1.56.१००।
भूसुता जलतैलाभा वर्तुलाः क्षुद्भयप्रदाः।
सुभिक्षक्षेमदाः श्वेतकेतवः सोमसूनवः १०१।
पितामहात्मजः केतुस्त्रिवर्णस्त्रिदशान्वितः।
ब्रह्मदंडाद्धूमकेतुः प्रजानामंतकृन्मतः १०२।
एशान्यां भार्गवसुताः श्वेतरूपास्त्वनिष्टदाः।
अनिष्टदाः पंगुसुता विशिखाः कमकाह्वयाः १०३।
विकचाख्या गुरुसुता वेष्टा याम्ये स्थिता अपि।
सूक्ष्माः शुक्ला बुधसुताश्चौररोगभयप्रदाः १०४।
कुजात्मजाः कुंकुमाख्या रक्ताः शूलास्त्वनिष्टदाः।
अग्निजा विश्वरूपाख्या अग्निवर्णाः सुखप्रदाः १०५।
अरुणाः श्यामलाकारा अर्कपुत्राश्च पापदाः।
शुक्रजा ऋक्षसदृशाः केतवः शुभदायकाः १०६।
कृत्तिकासु भवो धूमकेतुर्नूनं प्रजाक्षयः।
प्रासादवृक्षशैलेषु जातो राज्ञां विनाशकृत् १०७।
सुभिक्षकृत्कौमुदाख्यः केतुः कुमुदसन्निभः।
आवर्तकेतुसंध्यायां शशिरो नेष्टदायकः १०८।
ब्रह्मदेवमनोर्मानं पित्र्यं सौरं च सावनम्।
चांद्रमार्क्षं गुरोर्मानमिति मानानि वै नव १०९।
एतेषां नवमानानां व्यवहारोऽत्र पञ्चभिः।
तेषां पृथक्पृथक्कार्यं वक्ष्यते व्यवहारतः ११०।
ग्रहाणां निखिलश्चारो गृह्यते सौरमानतः।
वृष्टेर्विधानं स्त्रीगर्भः सावनेनैव गृह्यते १११।
प्रवर्षणां समे गर्भो नाक्षत्रेण प्रगृह्यते।
यात्रोद्वाहव्रतक्षौरे तिथिवर्षेशनिर्णयः ११२।
पर्ववास्तूपवासादि कृत्स्नं चांद्रे ण गृह्यते।
गृह्यते गुरुमानेन प्रभवाद्यब्दलक्षणम् ११३।
तत्तन्मासैर्द्वादशभिस्तत्तदष्टौ भवेत्ततः।
गुरुमध्यमचारेण षष्ट्यब्दाः प्रभवादयः ११४।
प्रभवो विभवः शुक्लः प्रमोदोऽथ प्रजापतिः।
अंगिराः श्रीमुखो भावो युवा धाता तथैव च ११५।
ईश्वरो बहुधान्यश्च प्रमाथी विक्रमो वृषः।
चित्रभानुस्सुभानुश्च तारणः पार्थिवोऽव्ययः ११६।
सर्वजित्सर्वधारी च विरोधी विकृतः खरः।
नंदनो विजयश्चैव जयो मन्मथदुर्मुखौ ११७।
हेमलंबो विलंबश्च विकारी शार्वरी लवः।
शुभकृच्छोभनः क्रोधी विश्वावसुपराभवौ ११८।
प्लवंगः कीलकः सौम्यः सामाप्तश्च विरोधकृत्।
र्प्भावी प्रमादी च आनन्दो राक्षसोऽनलः ११९।
पिंगलः कालयुक्तश्च सिद्धार्थो रौद्र दुर्मतीः।
दुंदुभी रुधिरोद्गारी रक्ताक्षः क्रोधनः क्षयः १२०।
नामतुल्यफलाः सर्वे विज्ञेयाः षष्टिवत्सराः।
युगं स्थात्पंचभिर्वर्षैर्युगान्येवं तु द्वादश १२१।
तेषामीशाः क्रमाज्ज्ञेया विष्णुर्देवपुरोहितः।
पुरंदरो लोहितश्च त्वष्टाहिर्बुध्न्यसंज्ञकः १२२।
पितरश्च ततो विश्वे शशींद्रा ग्न्यश्विनो भगः।
तथा युगस्य वर्षेशास्त्वग्निनेंदुविधीश्वराः १२३।
अथाद्वेशचमूनाथसस्यपानां बलाबलम्।
तत्कालं ग्रहचारं च सम्यग् ज्ञात्वा फलं वदेत् १२४।
सौम्यायनं मासषट्कं मृगाद्यं भानुभुक्तितः।
अहः सुराणां तद्रा त्रिः कर्काद्यं दक्षिणायनम् १२५।
गृहप्रवेशवैवाहप्रतिष्ठामौंजिबन्धनम्।
मघादौ मंगलं कर्म विधेयं चोत्तरायणे १२६।
याम्यायने गर्हितं च कर्म यत्नात्प्रशस्यते।
माघादिमासौ द्वौ द्वौ च ऋतवः शिशिरादयः १२७।
मृगाच्छिशिरवसंतश्च ग्रीष्माः स्युश्चोत्तरायणे।
वर्षा शरच्च हेमंतः कर्काद्वै दक्षिणायने १२८।
चांद्रो दर्शावधिः सौरः संक्रात्या सावनो दिनैः।
त्रिंशद्भिश्चंद्र भगणो मासो नाक्षत्रसंज्ञकः १२९।
मधुश्च माधवः शुक्रः शुचिश्चाथ नभस्ततः।
नभस्य इषःऊर्जश्च सहाश्चैव सहस्यकः १३०।
तपास्तपस्य क्रमशश्चैत्रादीनां समाह्वयाः।
यस्मिन्मासे पौर्णमासी येन धिष्ण्येन संयुता १३१।
तन्नक्षत्राह्वयो मासः पौर्णमासी तदाह्वया।
तत्पक्षौ दैव पित्राख्यौ शुक्लकृष्णौ तथापरे १३२।
शुभाशुभे कर्मणि च प्रशस्तौ भवतः सदा।
क्रमात्तिथीनां ब्रह्माग्नी विरिंचिविष्णुशैलजाः १३३।
विनायकयमौ नागचंद्रौ स्कंदोऽकवासवौ।
महेन्द्र वासवौ नागदुर्गादंडधराह्वयः १३४।
शिवविष्णू हरिरवीकामः सर्वः कलीततः।
चन्द्र विश्वेदर्शसंज्ञतिथीशाः पितरः स्मृताः १३५।
नंदाभद्रा जयारिक्तापूर्णाः स्युस्तिथयः पुनः।
त्रिरावृत्त्या क्रमाज्ज्ञेया नेष्टमध्येष्टदाः सिते १३६।
कृष्णपक्षे त्विष्टमध्यानिष्टदाः क्रमशस्तदा।
अष्टमी द्वादशी षष्ठी चतुर्थी च चतुर्दशी १३७।
तिथयः पक्षरंध्राख्या ह्यतिरूक्षा प्रकीर्तिताः।
समुद्र मनुरंध्रांकतत्त्वसंख्यास्तुनाडिकाः १३८।
त्याज्याः स्युस्तासु तिथिषु क्रमात्पंच च सर्वदा।
अमावास्या च नवमी हित्वा विषमसज्ञिका १३९।
तिथयस्तुप्रशस्तास्युर्मध्यमा प्रतिपत्सिता।
षष्ठ्यां तैलं तथाष्टम्यां मासं क्षौरं कलेस्तिथौ १४०।
पूर्णिमादर्शयोर्नारीसेवनं परिवर्जयेत्।
दर्शे षष्ठ्यां प्रतिपदि द्वादश्यां प्रतिपर्वसु १४१।
नवम्यां च न कुर्वीत कदाचिद्दंतधावनम्।
व्यतीपाते च संक्रांतावेकादश्यां च पर्वसु १४२।
अर्कभौमदिने षष्ठ्यां नाभ्यंगो वैधृतौ तथा।
यः करोति दशम्यां च स्नानमामलकैर्नरः १४३।
पुत्रहानिर्भवेत्तस्य त्रयोदश्यां धनक्षयः।
अर्थपुत्रक्षयस्तस्य द्वितीयायां न संशयः १४४।
अमायां च नवम्यां च सप्तम्यां च कुलक्षयः।
या पौर्णिमा दिवा चंद्र मती सानुमती स्मृता १४५।
रात्रौ चन्द्र वती राकाप्यमावास्या तथा द्विधा।
सिनीवाली चेंदुमती कुहूर्नेंदुमती मता १४६।
कार्तिके शुक्लनवमी त्वादिः कृतयुगस्य च।
त्रेतादिर्माधवे शुक्ले तृतीया पुण्यसंज्ञिता १४७।
कृष्णापंचदशी माघे द्वापरादिरुदीरिता।
कल्पादिः स्यात्कृष्णपक्षे नभस्यस्य त्रयोदशी १४८।
द्वादश्यूर्जे शुक्लपक्षे नवम्यच्छेश्वयुज्यपि।
चेत्रे भाद्र पदे चैव तृतीया शुक्लसंज्ञिता १४९।
एकादशी सिता पौषे ह्याषाढेर्देशमीसिता।
माघे च सप्तमी शुक्ला नभस्ये त्वसिताष्टमी 1.56.१५०।
श्रावणे मास्यमावास्या फाल्गुने मासि पौर्णिमा।
आषाढें कार्तिके मासि ज्यष्ठे चैत्रे च पौर्णिमा १५१।
मन्वादयो मानवानां श्राद्धेष्वत्यंतपुण्यदा।
भाद्रे कृष्णत्रयोदश्यां मघामिंदुः करे रविः १५२।
गजच्छाया तदा ज्ञेया श्राद्धे ह्यत्यंतपुण्यदा।
एकस्मिन्वासरे तिस्रस्तिथयः स्यात्तिथिक्षयः १५३।
तिथिर्वारत्रये त्वेका ह्यधिका द्वे च निंदिते।
सूर्यास्तमनपर्यंतं यस्मिन्वारे तु या तिथिः १५४।
विद्यते सा त्वखंडा स्यान्न्यूना चेत्खंडसंज्ञिता।
तिथेः पंचदशो भागः क्रमात्प्रतिपदादयः १५५।
क्षणसंज्ञास्तदर्द्धानि तासामर्द्धप्रमाणतः।
रविः स्थिश्चरश्चन्द्र ः! क्रूरोवक्रोखिलो बुधः १५६।
लघुरीज्यो मृदुः शुक्रस्तीक्ष्णो दिनकरात्मजः।
अभ्यक्तो भानुवारे यः स नरः क्लेशवान्भवेत् १५७।
ऋक्षेशे कांतिभाग्भौमे व्याधिसौभाग्यमिंदुजे।
जीवे नैवं सिते हानिर्मन्दे सर्वसमृद्धयः १५८।
लंकोदयात्स्याद्वारादिस्तस्मादूर्ध्वमधोऽपिवा।
देशांतरस्वचरार्द्धनाडीभिरपरे भवेत् १५९।
बलप्रदस्य खेटस्य कर्म सिद्ध्य्ति यत्कृतम्।
तत्कर्म बलहीनस्य दुःखेनापि न सिद्ध्य्ति १६०।
इंदुज्ञजीवशुक्राणां वासराः सर्वकर्मसु।
फलदास्त्वितरे क्रूरे कर्मस्वभिमतप्रदाः १६१।
रक्तवर्णो रविश्चंद्रो गौरो भौमस्तु लोहितः।
दूर्वावर्णो बुधो जीवः पीतः श्वेतस्तु भार्गवः १६२।
कृष्णः सौरिः स्ववारेषु स्वस्ववर्णक्रिया हिताः।
अद्रि बाणाश्च यस्तर्कपातालवसुधाधाः १६३।
बाणाग्निलोचनानिह्यवेदवाहुशिलीमुखाः।
त्र्! येकाहयो नेत्रगोत्ररामाश्चंद्र रसर्तवः १६४।
कुलिकाश्चोपकुलिका वारवेलास्तथा क्रमात्।
प्रहरार्द्धप्रमाणास्ते विज्ञेयाः सूर्यवासरात् १६५।
यस्मिन्वारे क्षणो वारदृष्टस्तद्वासराधिपः।
आद्यः षष्ठो द्वितीयोऽस्मात्तत्षष्ठस्तु तृतीयकः १६६।
षष्ठः षष्ठश्चेतरेषां कालहोराधिपाः स्मृताः।
सार्द्धनाडीद्वयेनैव दिवा रात्रौ यथाक्रमात् १६७।
वारप्रोक्ते कर्मकार्ये तद्ग्रहस्य क्षणेऽपि सन्।
नक्षत्रेशाः क्रमाद्दस्रयमवह्निपितामहाः १६८।
चंद्रे शादितिजीवाहिपितरो भगसंज्ञकः।
अर्यमार्कत्वष्टृमरुच्छक्राग्निमित्रवासवः १६९।
नैरृत्युदकविश्वेजगोविंदवसुतोयपाः।
अजैकपादहिर्बुध्न्या पूषा चेति प्रकीर्तिताः १७०।
पूर्वात्रयं मघाह्यग्निविशाखायममूलभम्।
अधोमुखं तु नवकं भानौ तत्रविधीयते १७१।
बिलप्रवेशगणितभूतसाधनलेखनम्।
शिल्पकर्मकलाकूपनिक्षेपोद्धरणादि यत् १७२।
मित्रेन्दुत्वाष्ट्रहस्तेन्द्रा दितिभांत्याश्विवायुभम्।
तिर्यङ्मुखाख्यं नवकं भानौ तत्र विधीयते १७३।
हलप्रवाहगमन गंत्रीपत्रगजोष्ट्रकम्।
खरगोरथनौयानालुलायहयकर्म च १७४।
ब्रह्मविष्णुमहेशार्यशततारावसूत्तराः।
ऊद्ध्वास्यं नवकं भानां प्रोक्तमत्र विधीयते १७५।
नृपाभिषेकमांगल्यवारणध्वजकर्म च।
प्रासादतोरणारामप्राकाराद्यं च सिद्ध्य्ति १७६।
स्थिरं रोहिण्युत्तराख्यं क्षिप्रं सूर्याश्विपुष्यभम्।
साधारणं द्विदैवत्यं वह्निभं च प्रकीर्तितम् १७७।
वस्वदित्यंवुपुष्याणि विष्णुभं चरसंज्ञितम्।
मृद्विंदुमित्रचित्रांत्यमुग्रं पूर्वामघात्रिकम् १७८।
मूलाद्रा र्हीं!द्र भं तीक्ष्णं स्वनामसदृशं फलम्।
चित्रादित्यंबुविष्ण्वंबांत्याधिमित्रवसूडुषु १७९।
समृगेज्येषु बालानां कर्णवेधक्रिया हिता।
दस्रेन्द्वदितितिष्येषु करादित्रितये तथा १८०।
गजकर्माखिलं यत्तद्विधेयं स्थिरभेषु च।
वाजिकर्माखिलं कार्यं सूर्यवारे विशेषतः १८१।
चित्रावरुणवैरिंचत्र्! युत्तरासु गमागमम्।
दर्शाष्टम्यां चतुर्दश्यां पशूनां न कदाचन १८२।
मृदुध्रुवक्षिप्रचरविशाखापितृभेषु च।
हलप्रवाहं प्रथमं विदध्यान्मूलभे वृषैः १८३।
हलादौ वृषनाशाय भत्रयं सूर्यमुक्तभात्।
अग्रे वृद्ध्यै त्रयं लक्ष्म्यै सौम्यपार्श्वे च पंचकम् १८४।
शूलत्रयेपि नवकं मरणाय च पंचकम्।
श्रियै पुष्ट्यै त्रयं श्रेष्ठं स्याच्चक्रे लांगलाह्वये १८५।
मृदुध्रुवक्षिप्रभेषु पितृवायुवसूडुषु।
समूलभेषु बीजोप्तिरत्युत्कृष्टफलप्रदा १८६।
भवेद्भत्रितयं मूर्ध्नि धान्यनाशाय राहुभात्।
गले त्रयं कज्जलाय वृद्ध्यै च द्वादशोदरे १८७।
निस्तंडुलत्वं लांगूले भवतु ष्टयभीतिदम्।
नाभौ वह्निः पचकं यद्बजोप्ताविति चिंतयेत् १८८।
स्थिरेष्वदितिसार्पांत्यपितृमारुतभेषु च।
न कुर्याद्रो गमुक्तस्य स्नानमाहींदुशुक्रयोः १८९।
उत्तरात्रयमैतेन्द्र वसुवारुणभेषु च।
पुष्यार्कपौष्णधिष्ण्येषु नृत्यारंभः प्रशस्यते १९०।
पूर्वार्द्धयुंजि षड्भानि पौष्णभादुदभात्ततः।
मध्ययुंजि द्वादशर्क्षाणीन्द्र भान्नवभानि च १९१।
परार्द्धयुंजि क्रमशः संप्रीतिर्दम्पतेर्मिथः।
जघन्यास्तोयपाद्रा र्!हिपवनांतकनाकपाः १९२।
क्रमादितिद्विदैवत्या बृहत्ताराः पराः समाः।
तासां प्रमाणघटिकास्त्रिंशन्नवतिद्यष्टयः १९३।
क्रमादभ्युदिते चंद्रे नयत्यर्घसमानि च।
अश्वग्रींद्वीज्यनैरृत्यत्वाष्ट्रजत्त्युराभवाः १९४।
पितृद्विदैववस्वाख्यास्ताराः स्युः कुलसंज्ञिकाः।
धातृज्येष्ठादितिस्वातीपौष्णार्कहरिदेवताः १९५।
अजाह्यंत्यकभौजंगताराश्चैवाकुलाह्वयाः।
शेषाः कुलाकुलास्तारास्तासां मध्ये कुलोडुषु १९६।
प्रयाति यदि भूपालस्तदाप्नोति पराजयम्।
भेषूपकुलसंज्ञेषु जयमाप्नोति निश्चितम् १९७।
संधिर्वापि तयोः साम्यं कुलाकुलगणोडुषु।
अर्कार्किभौमवारे चेद्भद्रा या विषमांघ्रिभम् १९८।
त्रिपुष्करं त्रिगुणदं द्विगुणं यमलाहिभम्।
दद्यात्तद्दोषनाशाय गोत्रयं मूल्यमेव वा १९९।
द्विपुष्करे द्वयं दद्यान्न दोषस्त्वृक्षभोऽपि वा।
क्रूरविद्धो युतो वापि पुष्यो यदि बलान्विर्तः 1.56.२००।
विना पाणिग्रहं सर्वमंगलेष्विष्टदः सदा।
रामाग्निऋतुबाणाग्निभूवेदाग्निशरेषु च २०१।
नेत्रबाहुशरेंद्विंदुबाहुवेदाग्निसंकराः।
वेदनेत्राब्ध्यग्निशतबाहुनेत्ररदाः क्रमात् २०२।
तारासंख्याश्च विज्ञेया दस्रादीनां पृथक् पृथक् ।।
या दृश्यंते दीप्तताराः स्वगणे योगतारकाः २०३।
[१]वृषो वृक्षोश्चभायाम्यधिष्ण्येयमकरस्तरुः।
उडुंबरश्चाग्निधिष्ण्ये रोहिण्यां जंबुकस्तरुः २०४

नक्षत्र देवता वृक्ष नक्षत्र देवता वृक्ष नक्षत्र देवता वृक्ष
कृत्तिका अग्नि उदुम्बर उत्तरफाल्गुनी अर्यमा अक्ष उत्तराषाढा विश्वेदेवा पनस।
रोहिणी ब्रह्मा जम्बु हस्त सूर्य अरिष्ट श्रवण विष्णु अर्क।
मृगशिरा इन्दु खदिर चित्रा त्वष्टा श्रीवृक्ष धनिष्ठा वसु शमी।
आर्द्रा रुद्र कृष्णप्लक्ष स्वाती वायु अर्जुन शतभिषक् वरुण कदम्ब।
पुनर्वसु अदिति वंश विशाखा इन्द्राग्नि विकंकत पूर्वाभाद्रपद अजैकपाद चूत।
पुष्य गुरु पिप्पल अनुराधा मित्र बकुल उत्तरभाद्रपद अहिर्बुध्न्य पिचुमन्द(निम्ब)।
आश्लेषा सर्प नाग ज्येष्ठा इन्द्र विष्टि रेवती पूषा मधु।
मघा पितर वट मूल निर्ऋति सर्ज्ज अश्विनी अश्विनौ वृष।
पूर्वाफाल्गुनी भग पलाश पूर्वाषाढा आपः वंजुल भरणी यम यमक।


इन्दुभात्खदिरो जातः कृष्णप्लक्षश्च रौद्रभात्।
संभूतोऽदितिभाद्वंशः पिप्पलः पुष्यसंभवः २०५।
सर्पधिष्ण्यान्नागवृक्षो वटः पितृभसंभवः।
पालाशो भाग्यभाज्जातः अक्षश्चार्यमसंभवः २०६।
अरिष्टवृक्षो रविभाच्छ्रीवृक्षस्त्वाष्ट्रसंभवः।
स्वात्यृक्षजोऽजुनो वृक्षो द्विदैवत्याद्विकंकतः २०७।
मित्रभाद्बकुलोजातो विष्टिः पौरंदरर्क्षजः।
सर्ज्जवृक्षो मूलभाच्च वंजुलो वारिधिष्ण्यजः २०८।
पनसो वैश्वभाज्जातश्चार्कवृक्षश्च विष्णुभात्।
वसुधिष्ण्याच्छमीवृक्षः कदंबो वारुणर्क्षजः २०९।
अजाहेश्चूतवृक्षोभूद्बुध्न्यजः पिचुमन्दकः।
मधुवृक्षः पौष्णधिष्ण्याद्धिष्ण्यवृक्षाः प्रकीर्तिताः २१०।
यस्मिञ्छनैश्चरो धिष्ण्ये तद्वृक्षोऽच्य प्रयत्नतः।
योगेशा यमविश्वेंदुधातृजीवनिशाकराः २११।
इंद्र तोयाहिवह्न्यर्कभूमिरुद्र कतोयपाः।
गणेशरुद्र धनदत्वष्टृमित्रषडाननाः २१२।
सावित्री कमला गौरी नासत्यौ पितरोऽदितिः।
वैधृतिश्च व्यतीपातो महापातावुभौ सदा २१३।
परिघस्य च पूर्वार्द्धं सर्वकार्येषु गर्हितम्।
विष्कंभवज्रयोस्तिस्रः षड्वा गंडातिगंडयोः २१४।
व्याघाते नव शूले तु पंच नाड्यो हि गर्हिताः।
अदितींदुमघाह्यश्वमूलमैत्रेज्यभानि च २१५।
ज्ञेयानि सहचित्राणि मूर्द्धभानि यथाक्रमम्।
लिखेदूर्ध्वगतामेकां तिर्यग्रेखास्त्रयोदश २१६।
तत्र खार्जूरिके चक्रे कथितं मूर्ध्नि भं न्यसेत्।
भाज्यैकरेखागतयोः सूर्याचंद्र मसोर्मिथः २१७।
एकार्गलो दृष्टिपातश्चाभिजिद्वर्जितानि वै।
विनाडीभिर्द्वादशभी रहितं घटिकाद्वयम् २१८।
योगं प्रकरणं योगाः क्रमात्तु सप्तविंशतिः।
इन्द्र प्रःजापतिर्मित्रस्त्वष्टाभूहरितिप्रिया २१९।
कीनाशःकलिरुद्रा ख्योतिथ्यर्द्धेशास्त्वहिर्मरुत्।
बवादिवणिजांतानि शुभानि करणानि षट् २२०।
परीता विपरीता वा विष्टिर्नेष्टा तु मंगले।
मुखे पंचगले चैका वक्षस्येकादश स्मृतः २२१।
नाभौ चतस्रः षट् कट्यां तिस्रः पुच्छाख्यनाडिकाः।
कार्यहानिर्मुखे मृत्युर्गलेवक्षसि निःस्वता २२२।
कट्यामुन्मत्तता नाभौ च्युतिः पुच्छे ध्रुवं जयः।
स्थिराणि मध्यमान्येषां मध्यनागचतुष्पदौ २२३।
दिवामुहूर्ता रुद्रा हिमित्रपितृवसूदकम्।
विश्वेविधातृब्रह्मेंद्र रुद्रा ग्निवसुतोयपाः २२४।
अर्यमा भगसंज्ञश्च विज्ञेया दश पंच च।
ईशाजपादाहिर्बुध्न्यपूषाश्वियमवह्नयः २२५।
धातृइन्द्रा दितीज्याख्या विष्ण्वर्कत्वष्टृवायवः।
अह्नःपंचदशोभागस्तथा रात्रिप्रमाणतः २२६।
मुहूर्तमानं द्वरावक्षणर्क्षाणि समेश्वरम्।
अर्यमा राक्षसब्राह्मौ पित्र्! याग्नेयौ तथाभिजित् २२७।
राक्षसाख्यौ ब्राह्मपित्र्! यौ भर्गाजांशाविनादिषु।
वारेषु वर्जनीयास्ते मुहूर्ताः शुभकर्मसु २२८।
येषु ऋक्षेषु यत्कर्म कथितं निखिलं च तत्।
तद्दैवत्ये मुहूर्तेऽपि कार्यं यात्रादिकं सदा २२९।
भूकंपः सूर्यभात्सप्तमर्क्षे विद्युच्च पंचमे।
शूलोऽष्टमे च दशमे शनिरष्टादशे ततः २३०।
केतुः पंचदशे दंड उल्का एकोनविंशतौ।
निर्घातपातसंज्ञश्च ज्ञेयः स नवपंचमे २३१।
मोहनिर्घातकंपाश्च कुलिशं परिवेषणम्।
विज्ञेया एकविंशर्क्षादारभ्य च यथाक्रमम् २३२।
चन्द्र युक्तेषु भेष्वेषु शुभकर्म न कारयेत्।
सूर्यभात्सर्वपित्र्! यर्क्षं त्वाष्ट्रमित्राप्तभेषु च २३३।
सविष्णुभेषु क्रमशो हस्तभाच्चंद्र संयुतः।
धिष्ण्ये तावति सत्यत्र दुष्टयोगः पतत्यसौ २३४।
चंडीशचंडायुधाख्यस्तस्मिन्नैवाचरेच्छुभम्।
त्रयोदश स्युर्मिलनसंख्यया तिथिवारयोः २३५।
क्रकचो नाम योगोऽय मंगलेष्वतिगर्हितः।
सप्तम्यामर्कवारश्चेत्प्रतिपत्सौम्यवासरे २३६।
संवतयोगो विज्ञेयः शुभकर्मविनाशकृत्।
आनन्दः कालदंडाख्यो धूम्रधातृसुधाकराः २३७।
ध्वांक्षध्वजाख्यश्रीवत्सवज्रमुद्गरछत्रकाः।
मित्रमानसपद्माख्यलुम्बकोत्पातमृत्यवः २३८।
काणसिद्धिशुभा मृत्युमुशलांतककुंजराः।
राक्षसाख्यवरस्थैर्यवर्द्धमानाः क्रमादमी २३९।
योगाः स्वसंज्ञाफलदा अष्टाविंशतिरीरिताः।
रविवारे क्रमादेव दस्रभादिंदुभाद्विधौ २४०।
सार्पाद्भौमे बुधे हस्तान्मैत्रभात्सुरमंत्रिणि।
वैश्वदेवाद्भृगुसुते वारुणाद्भास्करात्मजे २४१।
हस्तर्क्षं च रवाविन्दौ चन्द्र भं दस्रभं कुजे।
सौम्ये मित्रभमाचार्यं तिष्यः पोष्णभृगोः सुते २४२।
रोहिणी मंदवारे च सिद्धियोगाह्वया अमी।
आदित्यभौमयोर्नन्दा भद्रा शुक्रशशांकयोः २४३।
जया सौम्ये गुरौ रिक्ता शनौ पूर्णेति नो शुभाः।
नंदा तिथिः शुक्रवारे सौम्ये भद्रा कुजे जया २४४।
रिक्ता मन्दे गुरोर्वारे पूर्णा सिद्धाह्वया अमी।
एकादश्यामिन्दुवारो द्वादश्यामर्कवासरः २४५।
षष्ठी गुरौ तृतीया ज्ञेऽष्टमी शुक्रे शनैश्चरे।
नवमी पंचमी भौमे दग्धयोगाः प्रकीर्तिताः २४६।
भरण्यर्कदिने चंद्रे चित्राभौमे तु विश्वभम्।
बुधे श्रविष्ठार्यमभे गुरौ ज्येष्ठा भृगोर्दिने २४७।
रेवती मंदवारे तु ग्रहजन्मर्क्षनाशनम्।
विशाखादिचतुर्वर्गमर्कवारादषु क्रमात् २४८।
उत्पातमृत्युकाणाख्यसिद्धियोगाः प्रकीर्तिताः।
तिथिवारोद्भवा नेष्टा योगा वारर्क्षसंभवाः २४९।
हूणवंगखसेष्वन्यदेशेष्वतिशुभप्रदाः।
घोराष्टाक्षीमहोदर्यो मन्दा मंदाकिनी तथा 1.56.२५०।
मिश्रा राक्षसिका सूर्यवारादिषु यथाक्रमम्।
शूद्र तस्करवैश्यक्ष्मादेवभूपगवां क्रमात् २५१।
अनुक्तानां च सर्वेषां घोराद्याः सुखदाः स्मृताः।
पूर्वाह्णे नृपतीन्हन्ति विप्रान्मध्यंदिने विशः २५२।
अपराह्णेऽस्तगे शूद्रा न्प्रदोषे च पिशाचकान्।
निशि रात्रिचरान्नाट्यकारानपररात्रिके २५३।
गोपानुषसि संध्यायां लिगिनो रविसंक्रमः।
दिवा चेन्मेषसंक्रांतिरनर्थकलहप्रदा २५४।
रात्रौ सुभिक्षमतुलं संध्ययोर्वृष्टिनाशनम्।
हरिशार्दूलवाराहखरकुंजरमाहिषाः।
अश्वश्वाजवृषाः पादायुधाः करणवाहनाः२५५।
मुशुंडी च गदा खड्ग् दंड इष्वासतोमरौ २५६।
कुन्तपाशांकुशास्त्रेषून्बिभर्तिं करयोस्त्विनः।
अन्नं च पायसं भैक्ष्यं सयूषं च पयो दधि २५७।
मिष्टान्नं गुडमध्वाज्यशर्करा ववतो हविः।
ववोवीवणिजेविश्वां बालवे गोचरस्थितौ २५८।
कौलवे शकुनौ भानुः किंस्तुघ्ने चोर्द्ध्वसंस्थितः।
चतुःपादे तिले नागे सुप्तः क्रांतिं करोति हि २५९।
धर्मायुर्वृष्टिषु समं श्रेष्ठं नष्टं फलं क्रमात्।
आयुधं वाहनाहारौ यज्जातीयं जनस्य च २६०।
स्वापोपविष्टास्तिष्ठंतस्ते लोकाः क्षेममाप्नुयुः।
अंधकं मंदसंज्ञं च मध्यसंज्ञं सुलोचनम् २६१।
पपीयाद्गणयेद्भानि रोहिण्यादिचतुर्विधम्।
स्थिरभेष्वर्कसंक्रांतिर्ज्ञेया विष्णुपदाह्वया २६२।
षडशीतिमुखा ज्ञेया द्विस्वभावेषु राशिषु।
तुलाघटाजयोर्ज्ञेयो विषुवत्सूर्यसंक्रमः २६३।
याम्यायने स्थिरे त्वाद्याः पराः सौम्येन्दुमूर्तिभैः।
मेध्या विषुवति प्रोक्ताः पुण्यनाड्यस्तु षोडश २६४।
संध्या त्रिनाडी प्रमितार्कबिंबोर्द्धोदयास्ततः।
प्राक्पश्चाद्याम्यसौम्ये चेत्पुण्यं पूंवापरेऽहनि २६५।
यादृशेनेंदुना भानॐ सक्रांतिस्तादृशं फलम्।
नरः प्राप्नोति तद्र शौ शीतांशोः साध्वसाधु च २६६।
संक्रांतेः परतो भानुर्भुक्त्वा यावद्भिशकैः।
रवेरयनसंकांतिस्तदा तद्रा शिसंक्रमात् २६७।
सक्रांतिग्रहगर्क्षंवा जन्मन्युभयपार्श्वयोः।
व्रतोद्वाहादिकेष्वेव द्वयं नेष्टं तु तत्क्रमात् २६८।
तिलोपरिलिखेच्चक्रं त्रित्रिशूलं त्रिकोणकम्।
तत्र हेम विनिक्षिप्य दद्याद्दोषापवृत्तये २६९।
ताराबलेन शीतांशुर्बलवांस्तद्वशाद्र विः।
बली संक्रममाणरतु तद्वत्खेटा बलाधिकाः २७०।
शुभोऽको जन्मतस्त्र्! यायदशषट्सु मुनीश्वर।
नवपञ्चांबुरिष्फस्थैर्व्यर्किभिर्विध्यते न चेत् २७१।
शुभो जन्मर्क्षतश्चंद्रो द्यूनांगायारिस्वत्रिषु।
यथेष्टांत्यांबुधर्मस्थैर्विबुधैर्विध्यते न चेत् २७२।
त्र्! यायारिषु कुजः श्रेष्ठो जन्मना चेन्न विध्यते।
व्ययेष्वंकस्थितैः सौरिसौम्यसूर्यैः शुभौंषधात् २७३।
ज्ञः स्वायार्यष्टखायेषु जन्मतश्चेन्न विध्ययते।
धीत्र्! यकादिगजांतस्थैः शशांकरहितैः शुभैः २७४।
जन्मराशेर्गुरुः श्रेष्ठः स्वायगोऽध्यस्तगो न चेत्।
विध्यतेंत्याष्टखांबुत्रिगतैः खेटैर्मुनीश्वर २७५।
जन्मभादासुताष्टांकांत्यायेष्विष्टो भृगोःसुतः।
चेन्न विद्धोऽष्टसप्तांगम् खांकाद्यायारिरामगैः २७६।
न ददाति शुभं किंचिद्गोचरे वेधसंयुते।
तस्माद्वेधं विचार्याथ कथनीयं शुभाशुभम् २७७।
वामभेदविधानेन दुष्टोऽपि स्याच्छुभङ्करः।
सौम्येक्षितोऽनिष्टफलः शुभदः पापवीक्षितः २७८।
निष्फलौ तौ ग्रहौ स्वेन शत्रुणा च विलोकितौ।
नीचराशिगतः स्वस्य शत्रोः क्षेत्रगतोऽपि वा २७९।
शुभाशुभफलं नैव दद्यादस्तमितोपि वा।
ग्रहेषु विषमस्थेषु शांतिं कुर्यात्प्रयत्नतः २८०।
हानिर्वृद्धिर्ग्रहाधीना तस्मात्पूज्यतमा ग्रहाः।
मणिर्मुक्ताफलं विद्रुमाख्यं मरकतं तथा २८१।
पुष्परागं तथा वज्रं नीलं गोमेदसंज्ञितम्।
दूर्य्यं च भास्करादीनां तुष्ट्यै धार्यं यथाक्रमम् २८२।
शुक्लपक्षादिदिवसे चंद्रो यस्य शुभप्रदः।
स पक्षस्तस्य शुभदः कृष्णपक्षोन्यथाऽशुभः २८३।
शुक्लपक्षे शुभश्चंद्रो द्वितीयनवपंचमे।
रिःफरंध्रांबुसंस्थैश्चैन्न विद्धो गगनेचरैः २८४।
जन्म संपद्विपत् क्षेम प्रत्यरिः साधको वधः।
मित्रं च परममित्रं जन्मभात्तु पुनः पुनः २८५।
जन्मत्रिपंचसप्ताख्यास्तारा नेष्टफलप्रदाः।
शाकं गुडं च लवणं सतिलं कांचनं क्रमात् २८६।
अनिष्टफलनाशाय दद्यादेतद्द्विजातये।
कृष्णे बलवती तारा शुक्लपक्षे बली शशी।
चंद्रस्य द्वादशावस्था राशौराशौ यथाक्रमम् २८७।
यात्रोद्वाहादिकार्येषु नामतुल्यफलप्रदाः।
षष्टिघ्नं गतचन्द्र र्क्षं तत्कालघटिकान्वितम्।
वेदघ्नमिषुवेदांत्यमवस्था भानुभागतः २८८।
प्रवासनष्टाख्यमृता जयो हास्यं रतिर्मुदा।
शनिभुक्तिर्ज्वरः कंपः सुस्थितिर्नामसन्निभाः २८९।
पट्टबंधनयानोग्रसंधिविग्रहभूषणम्।
धात्वाकरं युद्धकर्म मेषलग्ने प्रसिद्ध्यति २९०।
मंगलानि स्थिराण्यंबुवेश्मकर्मप्रवर्तनम्।
कृषिवाणिज्यपश्वादिदुष्टलग्ने प्रसिद्ध्यति २९१।
कलाविज्ञानशिल्पानि भूषणाहवसंश्रवम्।
गजोद्वाहाभिषेकाद्यं कर्त्तव्यं मिथुनोदये २९२।
वापीकूपतडागादि वारिबंधनमोक्षणम्।
पौष्टिकं लिपिलेखादि कर्तव्यं कर्कटोदये २९३।
इक्षुधान्यवणिक्पण्यकृषिसेवादयस्स्थिरे।
साहसाहवभूपाद्यं सिंहलग्ने प्रसिद्ध्यति २९४।
विद्याशिल्पौषधं कृत्यं भूषणं च चरस्थिरम्।
कन्या लग्ने विधेयं च पौष्टिकाखिलमंगलम् २९५।
कृषिवाणिज्ययानं च पशूद्वाहव्रतादिकम्।
तुलायामखिलं कर्म तुलाभाराश्रिते च यत् २९६।
स्थिरकर्माखिलं कार्यं राजसेवाभिषेचनम्।
चौर्यकर्मस्थिरारंभाः कर्तव्याः वृश्चिकोदये २९७।
व्रतोद्वाहप्रयाणाश्वगजशिल्पकलादिकम्।
चर स्थिरविमिश्रं च कर्तव्यं कार्मुकोदये २९८।
चापबंधनमोक्षास्त्रकृषिगोश्वादिकर्म यत्।
प्रस्थानं पशुदासादि कर्तव्यं मकरोदये २९९।
कृषिवाणिज्यपश्वंबुशिल्पकर्मकलादिकम्।
जलपात्रास्त्रशस्त्रादि कर्तव्यं कलशोदये 1.56.३००।
व्रतोद्वाहाभिषेकांबुस्थापनं सन्निवेशनम्।
भूषणं जलपात्राश्वकर्म मीनोदये शुभम् ३०१।
मेषादिषु विलग्नेषु शुद्धेष्वेवं प्रसिद्ध्यति।
क्रूरग्रहेक्षितेषूग्रसंयुतेषूग्रमेव हि ३०२।
गोयुग्मकर्ककन्यांत्यतुलाचापधराः शुभाः।
शुभर्क्षत्वाशुभासत्य इतरा पापराशयः ३०३।
ग्रहयोगावलोकाभ्यां राशिर्धत्ते ग्रहोद्भवम्।
फलं ताभ्यां विहीनोऽसौ स्वभावमुपसर्पति ३०४।
आदौ संपूर्णफलदं मध्ये मध्यफलप्रदम्।
अंते तुच्छफले लग्ने सर्वस्मिन्नेवमेव हि ३०५।
सर्वत्र प्रथमं लग्नं कर्तुश्चंद्रबलं ततः।
कल्प्यामदिंदौ बलिनि सप्तमे बलिनो ग्रहाः ३०६।
चंद्रस्य वलिमाधारमाधेय चान्यखेटकम्।
आधारभूतेनाधेयं धीयते परिधिष्ठिनम् ३०७।
चेदिन्दुः शुभदः सर्वे ग्रहाः शुभफलप्रदाः।
अशुभश्चेदशुभदा वर्जयित्वा धनाधिपम् ३०८।
लग्नस्याभ्युदिता येंशास्तेष्वंशेषु स्थितो ग्रहः।
लग्नोद्भवं फलं धत्ते धनातीतो द्वितीयकम् ३०९।
एवं स्थानेषु शेषेषु चैवमेवं प्रकल्पयेत्।
लग्नं सर्वगुणोपेतं लभ्यतेऽल्पैर्दिनैर्नहि ३१०।
दोषाल्पत्वं गुणाधिक्यं बहु संततमिष्यते।
दोषाद्दुष्टो हि कालस्तमपि मार्ष्टुं पितामहः ३११।
अप्यशौचगुणाधिक्यं दोषान्यत्ते ततो हि ते।
अमारिक्ताष्टमीषष्ठीद्वादशीप्रतिपत्स्वपि ३१२।
परिघस्य च पूर्वार्द्धं व्यतीपाते सवैधृतौ।
संध्यासूपप्लवे विष्ट्यामशुभं प्रथमार्त्तवम् ३१३।
रुग्णा पतिप्रिया दुःखी पुत्रिणी भोगनी तथा।
पतिव्रता केशयुक्ता सूर्यवारादिषु क्रमात् ३१४।
यामाग्निरौद्र भाग्याहिद्वीशेंद्रा दिह्युपद्विषाः।
तारका न हिता मासा मधूर्जशुचिपौषकाः ३१५।
भद्रा च स्रंकमो निद्रा रात्रिश्चंद्रा र्कयोर्ग्रहः।
कुलटा पापभोगेषु निंद्यर्क्षे निंन्द्यवासरे ३१६।
तिलाज्यदूर्वा जुहुयाद्गायत्र्! याष्टशतं बुधः।
सुवर्णगोतिलान्दद्यात्सर्वदोषापनुत्तये ३१७।
आद्या निशाश्चतस्रस्तु त्याज्या ह्यपि समाः परैः।
ओजराश्यंशगे चंद्रे लग्ने पुंग्रहवीक्षिते ३१८।
उपवीती युग्मतिथावनग्नः कामयेत्स्त्रियम्।
पुत्रार्थी पुरुषस्त्यक्त्व पौष्णमूलाहिपित्र्! यभम् ३१९।
प्रसिद्धे प्रथमे गर्भे तृतीये वा द्वितीयके।
मासे पुंसवनं कार्यं सीमंतं च यथा तथा ३२०।
चतुर्थे मासि षष्ठे वाप्यष्टमे वा तदीश्वरे।
बलोपपन्ने दंपत्योश्चंद्र ताराबलान्विते ३२१।
अरिक्तापर्वदिवसे कुजजीवार्कवासरे।
तीक्ष्णमिश्रार्कवर्ज्येषु पुंभांशे रात्रिनायके ३२२।
शुद्धेऽष्टमे जन्मलग्नात्तयोर्लग्ने न नैधने।
शुभग्रहयुते दृष्टे पापदृष्टिविवर्जिते ३२३।
शुभग्रहेषु धीधर्मकेंद्रे ष्वरिभवे त्रिषु।
पापेषु सत्सु चंद्रे त्यं!निधनाद्यरिवर्जिते ३२४।
क्रूरग्रहाणामेकोपि लग्नादंत्यात्मजाष्टगः।
सीमंतिनीं वा तद्गर्भं बली हंति न संशयः ३२५।
तस्मिञ्जन्ममुहूर्तेऽपि सूतकांतेपि वा शिशोः।
जातकर्म प्रकर्तव्यं पितृपूजनपूर्वकम् ३२६।
सूतकांते नामकर्म विधेयं तत्कुलोचितम्।
नामपूर्वं प्रशस्तं स्यान्मंगलैः सुसमीक्षितैः ३२७।
देशकालोपघाताद्यैः कालातिक्रमणं यदा।
अनस्तगे भृगावीज्ये तत्कार्ये चोत्तरायणे ३२८।
चरस्थिरमृदुक्षिप्रनक्षत्रे शुभवासरे।
चन्द्र ताराबलोपेते दिवसे च शिशोः पितुः ३२९।
शुभलग्ने शुभांशे च निधने शुद्धिसंयुते।
षष्ठे मास्यष्टमे वापि पुंसां स्त्रीणां तु पञ्चमे ३३०।
सप्तमे मासि वा कार्यं नवान्नप्राशनं शुभम्।
रिक्तां दिनक्षयं नन्दां द्वादशीमष्टमीमथ ३३१।
त्यक्त्वावान्यतिथिषु प्रोक्तं प्राशनं शुभवासरे।
चरस्थिरमृदुक्षिप्रनक्षत्रे शुभनैधने ३३२।
दशमे शुद्धिसंयुक्ते शुभलग्ने शुभांशके।
पूर्वार्द्धे सौम्यखेटेन संयुक्ते वीक्षितेऽपि वा ३३३।
त्रिषष्ठलाभगैः क्रूरैः केंद्र धीधर्मगैः शुभैः।
व्ययारिनिधनस्थे च चन्द्रे ऽन्नप्राशनं शुभम् ३३४।
तृतीये पञ्चमे चाब्दे स्वकुलाचारतोऽपि वा।
बालानां जन्मतश्चौलं स्वगृह्योक्तविधानतः ३३५।
सौम्यायने नास्तगयोः सुरारिसुरमन्त्रिणोः।
अपर्वरिक्तातिथिषु शुक्रेज्यज्ञेंदुवासरे ३३६।
दस्रादितीज्यचंद्रे न्द्र पूषभानि शुभानि च।
चौलकर्मणि हस्तर्क्षात्र्त्रीणित्रीणि च विष्णुभात् ३३७।
पट्टबंधनचौकान्नप्राशने चोपनायने।
शुभदं जन्मनक्षत्रमशुभं त्वन्यकर्मणि ३३८।
अष्टमे शुद्धिसंयुक्ते शुभलग्ने शुभांशके।
जन्माष्टमे न शीतांशौषष्ठाष्टांत्यविवर्जिते ३३९।
धनत्रिकोणकेंद्र स्थैः शुभैस्त्र्! यायारिगैः परैः।
अभ्यक्ते सन्ध्ययोर्नारे निशि भुक्त्वा न वाहवे ३४०।
नोत्कटे भूषिते नैव याने न नवमेऽह्नि च।
क्षौरकर्म महीपानां पच्चमेपंचमेऽहनि ३४१।
कर्तव्यं क्षौरनक्षत्रेऽप्यथ वास्योदये शुभम्।
नृपविप्राज्ञया यज्ञे मरणे बन्धमोक्षणे ३४२।
उद्वाहेऽखिलवारर्क्षतिथिषु क्षौरमिष्टदम्।
कर्तव्यं मङ्गलेष्वादौ मङ्गलाय क्षुरार्पणम् ३४३।
नवमे सप्तमे वापि पञ्चमे दिवसेऽपिवा।
तृतीये बीजनक्षत्रे शुभवारे शुभोदये ३४४।
सम्यग्गृहाण्यलंकृत्य वितानध्वजतोरणैः।
आशिषो वाचनं कार्यं पुण्यं पुण्यांगनादिभिः ३४५।
सहवादित्रनृत्याद्यैर्गत्वा प्रागुत्तरां दिशम्।
तत्र मृदततस्तीक्ष्णा गृहीत्वा पुनरागतः ३४६।
मृण्मयेऽप्यथ वा वैणवेऽपि पात्रे प्रपूरयेत्।
अनेकबीजसंयुक्तं तोयं पुष्पाभिशोभितम् ३४७।
आधानादष्टमे वर्षे जन्मतो वाग्रजन्मनाम्।
राज्ञामेकादशे मौंजीबंधनं द्वादशे विशाम् ३४८।
जन्मतः पंचमे वर्षे वेदशास्त्रविशारदः।
उपवीती यतं श्रीमान्कार्यं तत्रोपनायनम् ३४९।
बालस्य बलहीनोऽपि सितो जीवः शुभप्रदः।
यथोक्तवत्सरे कार्यमनुक्ते नोपनायनम् 1.56.३५०।
दृश्यमानगुरौ शुक्रे शाखेशे चोत्तरायणे।
वेदानामधिपा जीवशुक्रभौमबुधाः क्रमात् ३५१।
शरद्ग्रीष्मवसंतेषु व्युत्क्रमात्तु द्विजन्मनाम्।
मुख्यं साधारणं तेषां तपोमासादिपंचसु ३५२।
स्वकुलाचारधर्मज्ञो माघमासे तु फाल्गुने।
विधिज्ञश्चार्थवांश्चैत्रे वेदवेदांगपारगः ३५३।
वैशाषे धनवान्वेदशास्त्रविद्याविशारदः।
उपनीतोबलाढ्यश्च ज्येष्टे विधिविदां वरः ३५४।
शुक्लपक्षे द्वितीया च तृतीया पंचमी तथा।
त्रयोदशी च दशमी सप्तमी व्रतबंधने ३५५।
श्रेष्ठा त्वेकादशी षष्ठी द्वादश्यन्यास्तु मध्यमाः।
कृष्णे द्वित्रीषुसंख्याश्च तिथ्योऽन्या ह्यतिनिंदिताः ३५६।
धिष्णान्यर्कत्रयांतेज्यरुद्रा दित्युत्तराणि च।
विष्णुत्रयाश्विमित्राब्जयोनिभान्युपनायने ३५७।
जन्मभाद्दशमं कर्म संघातर्क्षं तु षोडशम्।
अष्टादशं समुदयं त्रयोविंशं विनाशनम् ३५८।
मानसं पंचविंशर्क्षं नाचरेच्छुभमेषु तु।
आचार्यसौम्यकाव्यानां वाराः शस्ताः शशीनयोः ३५९।
वारौ तु मध्यमौ चैव व्रतेऽन्यौ निंदितौ मतौ।
त्रिधा विभज्य दिवसं तत्रादौ कर्म दैविकम् ३६०।
द्वितीये मानुषं कार्यं तृतीयेंशे च पैतृकम्।
स्वनीचगे तदंशे वा स्वारिभे वा तदंशके ३६१।
गुरुशिखिनोश्च शाखेशे कलाशीलविवर्जितः।
स्वाधिशत्रुगृहस्थे वा तदंशस्थेऽथ वा व्रती ३६२।
शाखेशे वा गुरौ शुक्रे महापातककृद्भवेत्।
स्वोच्चसंस्थे तदंशे वा स्वराशौ राशिगे गणे ३६३।
शाखेशे वा गुरौ शुक्रे केंद्र गे वा त्रिकोणगे।
अतीव धनवांश्चैव वेदवेदांगपारगः ३६४।
परमोच्चगते जीवे शाखेशे वाथ वा सिते।
व्रती विशुद्धे निधने वेदशास्त्रविशारदः ३६५।
स्वाधिमित्रगृहस्थे वा तस्योच्चस्थे तदंशगे।
गुरौ भृगौ वा शाखेशे विद्याधनसमन्वितः ३३६।
शाखाधिपतिवारश्च शाखाधिपबलं शिशोः।
शाखाधिपतिलग्नं च दुर्लभं त्रितयं व्रते ३६७।
तस्माद्वेद्वांशगे चंद्रे व्रती विद्याविशारदः।
पापांशगे स्वांशगे वा दरिद्रो नित्यदुःखितः ३६८।
श्रवणादिनि नक्षत्रे कर्कांशस्थे निशाकरे।
तदा व्रती वेदशास्त्रधनधान्यसमृद्धिमान् ३६९।
शुभलग्ने शुभांशे च नैधने शुद्धिसंयुते।
लग्ने तु निधने सौम्यैः संयुते वा निरीक्षिते ३७०।
इष्टैर्जीवार्कचंद्रा द्यैः पंचभिर्बलिभिर्ग्रहैः।
स्थानादिबलंसपूर्णैश्चतुर्भिर्वा शुभान्वितैः ३७१।
ईक्षन्नैवात्रैकविंशमहादोषविवर्जिते।
राशयः सकलाः श्रेष्ठाः शुभग्रहयुतेक्षिताः ३७२।
शुभनवांशकगता ग्राह्यास्ते शुभराशयः।
न कदाचित्कर्कटांशशुभेक्षितयुतोऽपि वा ३७३।
तस्माद्गोमिथुनांशाश्च तुलाकन्यांशकाः शुभाः।
एवंविधे लग्नगते नवांशे व्रतमीरितम् ३७४।
त्रिषडायगतैः पापैः षडष्टांत्यविवर्जितैः।
शुभैःषष्ठाष्टलग्नांत्यवर्जितेन हिमांशुना ३७५।
स्वोच्चसंस्थोऽपि शीतांशुर्व्रतिनो यदि लग्नगः।
न करोति शिशुं निःस्वं सर्वतः क्षयरोगिणम् ३७६।
स्फूर्जिते केंद्र गे भानौ व्रतिनां पितृनाशनम्।
पंचदोषोनितं लग्नं शुभदं चोपनायने ३७७।
विना वसंतऋतुना कृष्णपक्षे गलग्रहे।
अनध्याये विष्टिषष्ठ्योर्न तु संस्कारमर्हति ३७८।
त्रयोदश्यादिचत्वारि सप्तम्यादिदिनत्रयम्।
चतुर्थी वा शुभाः प्रोक्ता अष्टावेते गलग्रहाः ३७९।
क्षुरिकाबंधनं वक्ष्ये नृपाणां प्राक्करग्रहात्।
विवाहोक्तेषु मासेषु शुक्लपक्षेऽप्यनस्तगे ३८०।
जीवे शुक्रे च भूपुत्रे चंद्र ताराबलान्विते।
मौंजीबंधोक्ततिथिषु कुजवर्जितवासरे ३८१।
नचेन्नवांशके कर्तुरष्टमोदयवर्जिते।
शुद्धेऽष्टमे विधौ लग्ने षष्ठाष्टांत्यविवर्जिते ३८२।
धनत्रिकोणकेंद्र स्थैः शुभैस्त्र्! यायारिगैः परैः।
क्षुरिकाबंधनं कार्यमर्चयित्वापरान्पितॄन् ३८३।
अर्चयेत्क्षुरिकां सम्यग्देवतानां च सन्निधौ।
ततः सुलग्ने बध्नीयात्कट्यां लक्षणसंयुताम् ३८४।
आयामार्द्धाग्रविस्तारप्रमाणेनैवच्छेदयेत्।
तच्छेदखंडान्यायाः स्युर्ध्वजाये रिपुनाशनम् ३८५।
घूम्राये मरणं सिंहे जयः शुनि च रोगिता।
धनलाभो वृषेऽत्यतं दुःखी भवति गर्दभे ३८६।
गजायेऽत्यतसंप्रीतिर्ध्वांक्षे वित्तविनाशनम्।
खड्गपुत्रिकयोर्मानं गणयेत्स्वांगुलेन तु ३८७।
मानांगुलेषु पर्यायामेकादशमितां त्यजेत्।
शेषाणामगुलीनां च फलानि स्युर्यथाक्रमम् ३८८।
पुत्रलाभः शत्रुवधः स्त्रीलाभो गमनं शुभम्।
अर्थहानिश्चार्थवृद्धिः प्रीतिः सिद्धिर्जयः स्तुतिः ३८९।
स्थितो ध्वजे वृषाये वा नष्टाचेत्पूर्वतो व्रणम्।
सिंहे गजे मध्यभागे त्वंतभागे श्वकाकयोः ३९०।
धृम्रगर्द्दभयोर्नैव व्रणं श्रयॐत्यभागगम्।
अथोत्तरायणे शुक्रजीवयोर्दृश्यमानयोः ३९१।
द्विजातीनां गुरोर्गेहान्निवृत्तानां यतात्मनाम्।
चित्रोत्तरादितीज्यांत्यहरिमित्रविधातृषु ३९२।
भेष्वर्केदुज्ञेज्यशुक्रवारलग्नांशकेषु च।
प्रतिपत्पर्वरिक्तामा चाष्टमी च दिनत्रयम् ३९३।
हित्वान्यदिवसे कार्यं समावर्तनमुंडनम्।
सर्वाश्रमाणां विप्रेंद्र ह्युत्तमोऽय गृहाश्रमः ३९४।
सुखं तत्रापि भामिन्यां शीलवत्यां स्थितं ततः।
तस्याः सच्छीललब्धिस्तु सुलग्नवशतः खलु ३९५।
पितामहोक्तं संवीक्ष्य लग्नशुद्धिं प्रवच्म्यहम्।
पुण्येऽह्निलक्षणोपेतं सुखासीनं सुचेतसम् ३९६।
प्रणम्य देववत्पृच्छद्दैवज्ञं भक्तिपूर्वकम्।
तांबूलफलपुष्पाद्यैः पूर्णांजलिरुपागतः ३९७।
तत्र चेल्लग्नगः क्रूरस्तस्मात्सप्तमगः कुजः।
दंपत्योर्मरणं वाच्यं वर्षाणामष्टकात्पुरा ३९८।
यदि लग्नगतश्चंद्र स्तस्मात्सप्तमगः कुजः।
विज्ञेयं भर्तृभरणमष्टवर्षांतरे बुधैः ३९९।
लग्नात्पंचमगः पापः शत्रुदृष्टश्च नीचगः।
मृतपुत्राथ वा कन्या कुलटा वा न संशयः 1.56.४००।
तृतीयपंचसप्तायकर्मगो वा निशाकरः।
लग्नात्करोति संबंधं दंपत्योर्गुरुवीक्षितः ४०१।
तुलागोकर्कटा लग्नसंस्थाः शुक्रेंदुसंयुताः।
वीक्षिताः पृच्छतां नॄणां कन्यालाभो भवेत्तदा ४०२।
स्त्रीद्रे ष्कोणः स्त्रीनवांशे युग्मलग्नं समागतम्।
वीक्षितं चंद्र शुक्राभ्यां कन्यालाभो भवेत्तदा ४०३।
एवं स्त्रीणां भर्तृलब्धिः पुंलग्ने पुंनवांशके।
पृच्छकस्य भवेल्लग्नं पुंग्रहैरवलोकितम् ४०४।
कृष्णपक्षे प्रश्नालग्नाद्यस्य राशौ शशी यदा।
पापदृष्टोऽथ वा रंध्रे न संबंधो भवेत्तदा ४०५।
पुण्यैर्निमित्तशकुनैः प्रश्नकाले तु मंगलम्।
दंपत्योरशुभैरेतैरशुभं सर्वतो भवेत् ४०६।
पंचांगशुद्धिदिवसे चंद्र ताराबलान्विते।
विवाहभस्योदये वा कन्यावरणमन्वयैः ४०७।
भूषणैः पुष्पतांबूलफलैर्गंधाक्षतादिभिः।
शुक्लांबरैर्गीतवाद्यैर्विघ्नाशीर्वचनैः सह ४०८।
कारयेत्कन्यकागेहे वरः प्रणवपूर्वकम्।
तदा कुर्यात्पिता तस्याः प्रदानं प्रीतिपूर्वकम् ४०९।
कुलशीलवयोरूपवित्तविद्यायुताय च।
वराय च रूपवतीं कन्यां दद्याद्यवीयसीम् ४१०।
संपूज्य प्रार्थयित्वा च शचीं देवीं गुणाश्रयाम्।
त्रैलोक्यसुन्दरीं दिव्यगंधमाल्यांबरावृताम् ४११।
सर्वलक्षणसंयुक्तां सर्वाभरणभूषिताम्।
अनर्घमणिमालाभिर्भासयंतीं दिगंतरान् ४१२।
विलासिनीसहस्राद्यैः सेवमानामहर्निशम्।
एवंविधां कुमारीं तां पूजांते प्रार्थयेदिति ४१३।
देवींद्रा णि नमस्तुभ्यं देवेंद्र प्रियभामिनि।
विवाहे भाग्यमारोग्यं पुत्रलाभं च देहि मे ४१४अं।
युग्मेऽब्दे जन्मतः स्त्रीणां प्रीतिदं पाणिपीडनम्।
एतत्पुंसामयुग्मेऽब्दे व्यत्यये नाशनं तयोः ४१५।
माघफाल्गुनवैशाखज्येष्ठमासाः शुभप्रदाः।
मध्यमः कार्तिको मार्गशीर्षो वै निंदिताः परे ४१६।
न कदाचिद्वशर्क्षेषु भानोराद्रा र्प्र!वेशनात्।
विवाहो देवतानां च प्रतिष्ठा चोपनायनम् ४१७।
नास्तंगते सिते जीवे न तयोर्बालवृद्धयोः।
न गुरौ सिंहराशिस्थे सिंहांशकगतेपि वा ४१८।
पश्चात्प्रागुदितः शुक्रो दशत्रिदिवसं शिशुः।
वृद्धः पंचदिनं पक्षं गुरुः पक्षं च सर्वतः ४१९।
अप्रबुद्धो हृषीकेशो यावत्तावन्न मंगलम्।
उत्सवे वासुदेवस्य दिवसे नान्यमंगलम् ४२०।
न जन्ममासे जन्मर्क्षे न जन्मदिवसेऽपि च।
आद्यगर्भसुतस्याथ दुहितुर्वा करग्रहः ४२१।
नैवोद्वाहो ज्येष्ठपुत्रीपुत्रयोश्च परस्परम्।
ज्येष्ठमासे तयोरेकज्येष्ठे श्रेष्ठश्च नान्यथा ४२२।
उत्पातग्रहणादूर्द्ध्वं सप्ताहमखिलग्रहे।
नाखिले त्रिदिनं नेष्टं त्रिद्युस्पृक् च क्षयं तथा ४२३।
ग्रस्तास्ते त्रिदिनं पूर्वं पश्चाद्ग्रस्तोदयेऽथवा।
संध्यायां त्रिदिनं तद्वन्निशीथे सप्त एव च ४२४।
मासान्ते पंच दिवसांस्त्यजेद्रि क्तां तथाष्टमीम्।
व्यतीपातं वैधृतिं च संपूर्णं परिघार्द्धकम् ४२५।
पौष्णभत्र्! युत्तरामैत्रमरुच्चंद्रा र्कपित्र्! यभैः।
समूलभैरविद्धैस्तैः स्त्रीकरग्रह इष्यते ४२६।
विवाहे बलमावश्यं दंपत्योर्गुरुसूर्ययोः।
चेत्पूजा यत्नतः कार्या दुर्बलग्रहयोस्तयोः ४२७।
गोचरं वेधजं चाष्टवर्गजं रूपजं बलम्।
यथोत्तरं बलाधिक्यं स्थूलं गोचरमार्गजम् ४२८।
चंद्र ताराबलं वीक्ष्य ततःपंचांगजं बलम्।
तिथिरेकगुणा वारो द्विगुणस्त्रिगुणं च भम् ४२९।
योगश्चतुर्गुणः पञ्चगुणं तिथ्यर्द्धसंज्ञितम्।
ततो मुहूर्तो बलवांस्ततो लग्नं बलाधिकम् ४३०।
ततो बलवती होरा द्रे ष्कोणो बलवांस्ततः।
ततो नवांशो बलवान्द्वादशांशो बली ततः ४३१।
त्रिंशांशो बलवांस्तस्माद्वीक्ष्यमेतद्बलाबलम्।
शुभेक्षितयुताः शस्ता उद्वाहेऽखिलराशयः ४३२।
चंद्रा र्केज्यादयः पंच यस्य राशेस्तु खेचराः।
इष्टास्तच्छुभदं लग्नं चत्वारोऽपि बलान्विताः ४३३।
जामित्रशुद्ध्य्कैविंशन्महादोषविवर्जितम्।
एकविंशतिदोषाणां नामरूपफलानि च ४३४।
वक्ष्यंतेऽत्र समासेन शृणु नारद सांप्रतम्।
पञ्चांगशुद्धिराहित्यं दोषस्त्वाद्यः प्रकीर्तितः ४३५।
उदयास्तशुद्धिर्हानिर्द्वितीयः सूर्यसंक्रमः।
तृतीयः पापषड्वर्गो भृगुः षष्ठः कुजोऽष्टमः ४३६।
गंडांतं कर्तरी रिष्फषडष्टेन्दुगतो ग्रहः।
दंपत्योरष्टमं लग्नं राशिर्विषघटी तथा ४३७।
दुर्मुहूर्तो वारदोषः खार्जूरिकसमाङ्घ्रिभम्।
ग्रहणोत्पातभं क्रूरविद्धर्क्षं क्रूरसंयुतम् ४३८।
कुनवांशो महापातो वैधृतिश्चैकविंशतिः।
तिथिवारर्क्षयोगानां करणस्य च मेलनम् ४३९।
पंचांगमस्य शुद्धिस्तु पंचांगशुद्धिरीरिता।
यस्मिन्पंचांगदोषोऽस्ति तस्मिँ ल्लग्ने निरर्थकम् ४४०।
त्यजेत्पंचैष्टिकं चापि विषसंयुक्तदुग्धवत्।
लग्नलग्नांशकौस्वस्वपतिना वीक्षितौ युतौ ४४१।
न चेद्वान्योन्यपतिना शुभमित्रेण वा तथा।
वरस्य मृत्युः स्यात्ताभ्यां सप्तसप्तोदयांशकौ ४४२।
एवं तौ न युतौ दृष्टौ मुत्युर्वध्वाः करग्रहे।
त्याज्याः सूर्यस्य संक्रांतेः पूर्वतःपरतस्तथा ४४३।
विवाहादिषु कार्येषु नाड्यः षोडशषोडश।
षड्वर्गः शुभदः श्रेष्ठो विवाहस्थापनादिषु ४४४।
भृगुषष्ठाह्वयो दोषो लग्नात्षष्ठगते सिते।
उच्चगे शुभसंयुक्ते तल्लग्नं सर्वदा त्यजेत् ४४५।
कुजोऽष्टमो महादोषो लग्नादष्टमगे कुजे।
शुभत्रययुतं लग्नं न त्यजेत्तुंगगो यदि ४४६।
पूर्णानंदाख्ययोस्तिथ्योः संधिर्नाडीद्वयं यदा।
गंडांतं मृत्युदं जन्मयात्रोद्वाहव्रतादिषु ४४७।
कुलीरसिंहयोः कीटचापयोर्मीनमेषयोः।
गंडातमंतरालं स्याघ्दटिकार्द्धं मृतिप्रदम् ४४८।
सार्पैन्द्र पौष्णभेष्वंत्यषोडशेशा भसंधयः।
तदग्रिमेष्वाद्यपादा भानां गंडातसंज्ञकाः ४४९।
उग्रं च संधित्रितयं गंडातं त्रिविधं महत्।
लग्नाभिमुखयोःपापग्रहयोरृजुवक्रयोः 1.56.४५०।
सा कर्तरीति विज्ञेया दंपत्योर्गलकर्तरी।
कर्तरीयोगदुष्टं यल्लग्नं तत्परिवर्जयेत् ४५१।
अपिसौम्यग्रहैर्युक्तं गुणैः सर्वैः समन्वितम्।
षडष्टरिष्फगे चंद्रे लग्नदोषः स्वसंज्ञकः ४५२।
तल्लग्नं वर्जयेद्यत्नाज्जीवशुक्रसमन्वितम्।
उच्चगे नीचगे वापि मित्रभे शत्रुराशिगे ४५३।
अपि सर्वगुणोपेतं दंपत्योर्निधनप्रदम्।
शशांके ग्रहसंयुक्ते दोषः संग्रहसंज्ञकः ४५४।
तस्मिन्संग्रहदोषे तु विवाहं नैव कारयेत्।
सूर्येण संयुते चंद्रे दारिद्य्रं भवति स्फुटम् ४५५।
कुजेन मरणं व्याधिः सौम्येन त्वनपत्यता।
दौर्भाग्यं गुरुणा युक्ते सापत्यं भार्गवेण तु ४५६।
प्रव्रज्या सूर्यपुत्रेण राहुणा मूलसंक्षयः।
केतुना संयुते चन्द्रे नित्यं कष्टं दरिद्र ता ४५७।
पापग्रहयुतेचन्द्रे दंपत्योर्मरणं भवेत्।
शुभग्रहयुते चंद्रे स्वोच्चस्थे मित्रराशिगे ४५८।
दोषायनं भवेल्लग्नं दंपत्योः श्रेयसे सदा।
स्वोच्चगो वा स्वर्क्षगो वा मित्रक्षेत्रगतोपि वा ४५९।
पापग्रहयुतश्चंद्रः करोति मरणं तयोः।
दंपत्योरष्टमं लग्नमष्टमो राशिरेव च ४६०।
यदि लग्नगतः सोपि दंपत्योर्मरणप्रदः।
स राशिः शुभसंयुक्तो लग्नं वा शुभसंयुतम् ४६१।
लग्नं विवर्जयेद्यत्नात्तदंशांशतदीश्वराम्।
दंपत्योर्द्वादशं लग्नं राशिर्वा यदि लग्नगः ४६२।
अर्थहानिस्तयोरस्मात्तदंशस्वामिनं त्यजेत्।
जन्मराश्युदय श्चैव जन्मलग्नोदयः शुभः ४६३।
तयोरुपचयस्थानं लग्नेत्यंतशुभप्रदम्।
खमार्गणा वेदपक्षाः खरामा वेदमार्गणाः ४६४।
वह्निचंद्रा रूपदस्राः खरामा व्योमबाहवः।
द्विरामाः स्वाग्नयः शून्यदस्राः कुंजरभूमयः ४६५।
रूपपक्षा व्योमदस्रा वेदचन्द्रा श्चतुर्द्दश।
शून्यचन्द्रा वेदचन्द्रा षडृक्षा वेदबाहवः ४६६।
शून्यदस्राः शून्यचन्द्रा ः! पूर्णचन्द्रा गतेन्द्र वः।
तर्कचन्द्रा वेदपक्षाः खरामाश्चाश्विभात्क्रमात् ४६७।
आभ्यः परास्तु घटिकाश्चतस्रो विषसंज्ञिताः।
विवाहादिषु कार्येषु विषनाडीं विवर्जयेत् ४६८।
भास्करादिषु वारेषु ये मुहूर्ताश्च निन्दिताः।
विवाहादिषु ते वर्ज्या अपि लक्षगुणैर्युताः ४६९।
निहिता वारदोषा ये सूर्यवारादिषु क्रमात्।
अपि सर्वगुणोपेतास्ते वर्ज्याः सर्वमङ्गले ४७०।
एकार्गलाङिघ्रतुल्यं यत्तल्लग्नं च विवर्जयेत्।
अपि शुक्रेज्यसंयुक्तं विषसंयुक्तदुग्धवत् ४७१।
ग्रहणोत्पातभं त्याज्यं मङ्गलेषु ऋतुत्रयम्।
यावच्च शशिना भुक्त्वा मुक्तभं दग्धकाष्ठवत् ४७२।
मङ्गलेषु त्यजेत्खेटैर्विद्धं च क्रूरसंयुतम्।
अखिलर्क्षं पन्चगव्यं सुराबिन्दुयुतं यथा ४७३।
पाद एव शुभैर्विद्धमशुभं नैव कृत्स्नभम्।
क्रूरविद्धं युतं धिष्ण्यं निखिलं नैव मङ्गलम् ४७४।
तुलामिथुनकन्यांशा धनुरन्त्यार्द्धसंयुताः।
एते नवांशाः शुभदा वृषभस्यांशकाः खलु ४७५।
अंत्यांशास्तेपि शुभदा यदि वर्गोत्तमाह्वयाः।
अन्ये नवांशा न ग्राह्या यतस्ते कुनवांशकाः ४७६।
कुनवांशकलग्नं यत्त्याज्यं सर्वगुणान्वितम्।
यस्मिन्दिने महापातस्तद्दिनं वर्जयेच्छुभे ४७७।
अपि सर्वगुणोपेतं दम्पत्योर्मृत्युदं यतः।
अनुक्ताः स्वल्पदोषाः स्युर्विद्युन्नीहारवृष्टयः ४७८।
प्रत्यर्कपरिवेषेन्द्र चापाम्बुधरगर्जनाः।
लत्तोपग्रहपाताख्या मासदग्धाह्वया तिथिः ४७९।
दग्धलग्नान्धबधिरपङ्गुसंज्ञाश्च राशयः।
एवमाद्यास्ततस्तेषां व्यवस्था क्रियतेऽधुना ४८०।
अकालजा भवन्त्येते विद्युन्नीहारवृष्टयः।
दोषाय मङ्गले नूनमदोषायैव कालतः ४८१।
बृहस्पतिः केन्द्र गतः शुक्रो वा यदि वा बुधः।
एकोऽपि दोषनिचयं हरत्येव न संशयः ४८२।
तिर्यक्पन्चोर्द्ध्वगाः पञ्च रेखा द्वे द्वे च कोणयोः।
द्वितीये शन्भुकोणेऽग्निधिष्ण्यं चक्रे प्रविन्यसेत् ४८३।
भान्यत्र साभिजित्येकरेखाखेटेन विद्धभम्।
पुरतः पृष्ठतोऽकाद्या दिनर्क्षं लत्तयन्ति यत् ४८४।
अर्काकृतिगुणाद्र य्ङ्गबाणाष्टनवसङ्ख्यभम्।
सूर्यभात्सार्प्पपित्र्! यान्यत्वाष्ट्रमित्रोडुविष्णुभम् ४८५।
सङ्ख्यया दिनभे तावदश्विभात्पातदुष्टभम्।
सौराष्ट्रे साल्वदेशे तु लत्तितं भं विवर्जयेत् ४८६।
कलिङ्गबङ्गदेशेषु पातितं न शुभप्रदम्।
बाह्लिके कुरुदेशे चान्यस्मिन्देशे न दूषणम् ४८७।
तिथयो मासदग्धाश्च दग्धलग्नानि यान्यपि।
मध्यदेशे विवर्ज्यानि न दुष्टानीतरेषु च ४८८।
पङ्ग्वन्धकाणलग्नानि मासशून्याश्च राशयः।
गौडमालवयोस्त्याज्या अन्यदेशे न गर्हिताः ४८९।
दोषदुष्टं सदा कालं सन्निमार्ष्टुं न शक्यते।
अपि धातुरतो ग्राह्यं दोषाल्पत्वं गुणाधिकम् ४९०।
एवं सुलग्ने दम्पत्योः कारयेत्सम्यगीक्षणम्।
हस्तोच्छ्रितां चतुर्हस्तैश्चतुरस्रां समन्ततः ४९१।
स्तम्भैश्चतुर्भिः सुश्लक्ष्णैर्वामभागे तु सन्नताम्।
समणडपां चतुर्दिक्षु सोपानैरतिशोभिताम् ४९२।
प्रागुदक्प्रवणां रम्भास्तम्भैर्हंसशुकादिभिः।
विचित्रितां चित्रकुम्भैर्विविधैस्तोरणाङ्कुरैः ४९३।
शृङ्गारपुष्पनिचयैर्वर्णकैः समलङ्कृताम्।
विप्राशीर्वचनैः पुण्यस्त्रीभिर्दिव्यैर्मनोरमाम् ४९४।
वादित्रनृत्यगीताद्यैर्त्दृदयानन्दिनीं शुभाम्।
एवंविधां समारोहेन्मिथुनं स्वाग्निवेदिकाम् ४९५।
अष्टधा राशिकूटं च स्वादूम् डुगणराशयः।
राशीशयोनिवर्णाख्यऋतवः पुत्रपौत्रदाः ४९६।
एकराशौ पृथग्धिष्ण्ये दंपंत्योः पाणिपीडनम्।
उत्तमं मध्यमं भिन्नं राश्यैकत्वं ययोस्तयोः ४९७।
एकर्क्षे त्वेकराशौ हि विवाहः प्राणहानिदः।
स्त्रीधिष्ण्यादाद्यनवके स्त्रीदूरमतिनिन्दितम् ४९८।
द्वितीये मध्यमं श्रेष्ठं तृतीये नवके नृभम्।
तिस्रः पूर्वोत्तरा धातृयाम्यमाहेशतारकाः ४९९।
इति मर्त्यगणे ज्ञेयः स्यादमर्त्यगणः परः।
हर्यादित्यार्कवाय्वन्त्यमित्राश्वीज्येन्दुतारकाः 1.56.५००।
रक्षोगणः पितृत्वाष्ट्रद्विदैवाग्नीन्द्र तारकाः।
वसुवारीशमूलाहितारकाभिर्युतास्ततः ५०१।
दंपत्योर्जन्मभे चैकगणे प्रीतिरनेकधा।
मध्यमा देवमर्त्यानां राक्षसानां तयोर्मृतिः ५०२।
मृत्युः षष्ठाष्टके पञ्चनवमे त्वनपत्यता।
नैःस्व्यं द्विर्द्वादशेऽन्येषु दम्पत्योः प्रीतिरुत्तमा ५०३।
एकाधिपे मित्रभावे शुभदं पाणिपीडनम्।
द्विर्द्वादशे त्रिकोणे च न कदाचित्षडष्टके ५०४।
अश्वेभमेषसर्पाहिह्योतुमेषोतुमूषकाः।
आखुगोमहिषव्याघ्रकालीव्याघ्रमृगद्वयम् ५०५।
श्वानः कपिर्बभ्रुयुगं कपिसिंहतुरङ्गमाः।
सिंहगोदन्तिनो भानां योनयः स्युर्यथाश्विभात् ५०६।
श्वैणं बभ्ररगं मेषवानरौ सिंहवारणम्।
गोव्याघ्रमाखुमार्जारं महिषाश्वं च शात्रवम् ५०७।
झषालिकर्कटा विप्रास्तदूर्ध्वाः क्षत्रियादयः।
पुंवर्णराशेः स्त्रीराशौ सतिहीने यथाशुभम् ५०८।
चतुस्त्रिद्व्यंघ्रिभोत्थायाः कन्यायाश्चाश्विभात्क्रमात्।
वह्निभादिन्दुभान्नाडीत्रिचतुःपञ्चपर्वसु ५०९।
गणयेत्सङ्ख्यया चैकनाड्यां मृत्युर्न पार्श्वयोः।
प्राजापत्यब्राह्मदैवा विवाहाश्चार्षसंयुताः ५१०।
उक्तकाले तु कर्तव्याश्चत्वारः फलदायकाः।
गंधर्वासुरपैशाचराक्षसाख्यास्तु सर्वदा ५११।
चतुर्थमभिजिल्लग्नमुदयर्क्षाच्च सप्तमम्।
गोधूलिकं तदुभयं विवाहे पुत्रपौत्रदम् ५१२।
प्राच्या न च कलिङ्गानां मुख्यं गोधूलिकं स्मृतम्।
अभिजित्सर्वदेशेषु मुख्यो दोषविनाशकृत् ५१३।
मध्यन्दिनगते भानौ मुहुर्तोऽभिजिदाह्वयः।
नाशयत्यखिलान्दोषान्पिनाकी त्रिपुरं यथा ५१४।
पुत्रोद्वाहात्परं पुत्रीविवाहो न ऋतुत्रये।
न तयोर्व्रतमुद्वाहान्मङ्गले नान्यमङ्गलम् ५१५।
विवाहश्चैकजन्यानां षण्मासाभ्यंतरे यदि।
असंशयं त्रिभिर्वर्षैस्तत्रैका विधवा भवेत् ५१६।
प्रत्युद्वाहो नैव कार्यो नैकस्मै दुहितृद्वयम्।
न चैकजन्ययोः पुंसोरेकजन्ये तु कन्यके ५१७।
नैवं कदाचिदुद्वाहो नैकदा मुंडनद्वयम्।
दिवाजातस्तु पितरं रात्रौ तु जन्नीं तथा ५१८।
आत्मानं संध्ययोर्हन्ति नास्ति गंडे विपर्ययः।
सुतः सुता वा नियतं श्वसुरं हन्ति मूलजः ५१९।
तदन्त्यपादजो नैव तथाश्लेषाद्यपादजः।
ज्येष्ठान्त्यपादजौ ज्येष्ठं बालो हन्ति न बालिका ५२०।
न बालिकाम्बुमूलर्क्षे मातरं पितरं तथा।
सैन्द्री धवाग्रजं हन्ति देवरं तु द्विदैवजा ५२१।
आरभ्योद्वाहदिवसात् षष्ठे वाप्यष्टमे दिने।
वधूप्रवेशः संपत्त्यै दशमे सप्तमे दिने ५२२।
हायनद्वितयं जन्मभलग्नदिवसानपि।
सन्त्यज्य ह्यतिशुक्रेऽपि यात्रा वैवाहिकी शुभा ५२३।
श्रीप्रदं सर्वगीर्वाणस्थापनं चोत्तरायणे।
गीर्वाणपूर्वगीर्वाणमत्रिणोर्दृश्यमानयोः ५२४।
विचैत्रेष्वेव मासेषु माघादिषु च पञ्चसु।
शुक्लपक्षेषु कृष्णेषु तदादिष्वष्टसु शुभम् ५२५।
दिनेषु यस्य देवस्य या तिथिस्तत्र तस्य च।
द्वितीयादिद्वये पञ्चम्यादितस्तिसृषु क्रमात् ५२६।
दशम्यादेश्चतसृषु पौर्णमास्यां विशेषतः।
त्र्! युत्तरादितिचन्द्रा न्त्यहस्तत्रयगुरूडुषु ५२७।
साश्विधातृजलाधीशहरिमित्रवसुष्वपि।
कुजवर्जितवारेषु कर्तुः सूर्ये बलप्रदे ५२८।
चन्द्र ताराबलोपेते पूर्वाह्णे शोभने दिने।
शुभलग्ने शुभांशे च कर्त्तुर्न निधनोदये ५२९।
राशयः सकलाः श्रेष्ठाः शुभग्रहयुतेक्षिताः।
पञ्चाष्टके शुभे लग्ने नैधने शुद्धिसंयुते ५३०।
लग्नस्थाश्चन्द्र सूर्यारराहुकेत्वर्कसूनवः।
कर्त्तुर्मृत्युप्रदाश्चान्ये धनधान्यसुखप्रदाः ५३१।
द्वितीये नेष्टदाः पापाः सौम्याश्चन्द्र श्च वित्तदाः।
तृतीये निखिलाः खेटाः पुत्रपौत्रसुखप्रदाः ५३२।
चतुर्थे सुखदाः सौम्याः क्रूराः खेटाश्च दुःखदाः।
ग्लानिदाः पञ्चमे क्रूराः सौम्याः पुत्रसुखप्रदाः ५३३।
षष्ठे शुभाः शत्रुदाः स्युः पापाः शत्रुक्षयङ्कराः।
व्याधिदाः सप्तमे पापाः सौम्याः शुभफलप्रदाः ५३४।
अष्टमस्थाः खगाः सर्वे कर्तुर्मृत्युप्रदायकाः।
धर्मे पापा घ्नन्ति सौम्याः शुभदा मङ्गलप्रदाः ५३५।
कर्मगा दुःखदाः पापाः सौम्याश्चन्द्र श्च कीर्तिदाः।
लाभस्थानगताः सर्वे भूरिलाभप्रदा ग्रहाः ५३६।
व्ययस्थानगताः शश्वद्बहुव्ययकरा ग्रहाः।
हन्त्यर्थहीनाः कर्तारं मन्त्रहीनास्तु ऋत्विजम् ५३७।
स्त्रियं लक्षणहीनास्तु न प्रतिष्ठासमो रिपुः।
गुणाधिकतरे लग्ने दोषः स्वल्पतरो यदि ५३८।
सुराणां स्थापनं तत्र कर्तुरिष्टार्थसिद्धिदम्।
निर्माणायतनग्रामगृहादीनां समासतः ५३९।
क्षेत्रमादौ परीक्षेत गन्धवर्णरसांशकैः।
मधुपुष्पाम्लपिशितगन्धं विप्रानुपूर्वकम् ५४०।
सितं रक्तं च हरितं कृष्णवर्णं यथाक्रमम्।
मधुरं कटुकं तिक्तं कषायकसं क्रमात् ४४१।
अत्यन्तवृद्धिदं नॄणामीशानप्रागुदग्प्लवम्।
अन्यदिक्षु प्लवे तेषां शश्वदत्यन्तहानिदम् ५४२।
समगर्तारत्निमात्रं खनित्वा तत्र पूरयेत्।
अत्यन्तवृद्धिरधिके हीने हानिः समे समम् ५४३।
तथा निशादौ तत्कृत्वा पानीयेन प्रपूरयेत्।
प्रातर्दृष्टे जले वृद्धिः समं पङ्के क्षयः क्षये ५४४।
एवं लक्षणसंयुक्तं सम्यक् क्षेत्रं समीक्ष्यते।
दिक्साधनाय तन्मध्ये समं मण्डलमालिखेत् ५४५।
द्वादशाङ्गुलकं शुङ्कुं स्थाप्येक्षेत्तत्र दिक्क्रमम्।
चतुरस्रीकृते क्षेत्रे षड्वर्गपरिशोधिते ५४६।
रेखामार्गे च कर्त्तव्यं प्राकारं सुमनोहरम्।
आयामेषु चतुर्दिक्षु प्रागादिषु च सत्स्वपि ५४७।
अष्टावष्टौ प्रतिदिशं द्वाराणि स्युर्यथाक्रमम्।
प्रदक्षिणक्रमात्तेषाममूनि च फलानि वै ५४८।
हानिर्नैःस्व्यं धनप्राप्तिर्नृपपूजा महद्धनम्।
अतिचौर्यमतिक्रोधो भीतिर्दिशि शचीपतेः ५४९।
निधनं बन्धनं भीतिरर्थाप्तिर्द्धनवर्द्धनम्।
अनातङ्कं व्याधिभयं निःसत्त्वं दक्षिणादिशि 1.56.५५०।
पुत्रहानिः शत्रुवृद्धिर्लक्ष्मीप्राप्तिर्द्धनागमः।
सौभाग्यमतिदौर्भाग्यं दुःखं शोकश्च पश्चिमे ५५१।
कलत्रहानिर्निःसत्त्वं हानिर्द्धान्यधनागमः।
सम्पद्वृद्धिर्मासभीतिरामयं दिशि शीतगोः ५५२।
एवं गृहादिषु द्वारविस्ताराद्द्विगुणोच्छ्रितम्।
पश्चिमे दक्षिणे वापि कपाटं स्थापयेद्गृहे ५५३।
प्राकारान्तःक्षितिं कुर्यादेकाशीतिपदं यथा।
मध्ये नवपदे ब्रह्मस्थानं तदतिनिन्दितम् ५५४।
द्वात्रिंशदंशाः प्राकारसमीयांशाः समन्ततः।
पिशाचांशे गृहारम्भो दुःखशोकभयप्रदः ५५५।
शेषांशाः स्युश्च निर्माणे पुत्रपौत्रधनप्रदाः।
शिराः स्युर्वास्तुनो रेखा दिग्विदिग्मध्यसंभवाः ५५६।
ब्रह्मभागाः पिशाचांशाः शिराणां यत्र सहंतिः।
तत्र तत्र विजानीयाद्वास्तुनो मर्मसन्धयः ५५७।
मर्माणि सन्धयो नेष्टाः स्वस्थेऽप्येवं निवेशने।
सौम्यफाल्गुनवैशाखमाघश्रावणकार्तिकाः ५५८।
मासाः स्युर्गृहनिर्माणे पुत्रारोग्यधनप्रदाः।
अकारादिषु भागेषु दिक्षु प्रागादिषु क्रमात् ५५९।
खरोश्वोथ हरिः श्वाख्यः सर्पाखुगजशाशकाः।
दिग्वर्गाणामियं योनिः स्ववर्गात्पञ्चमो रिपुः ५६०।
साध्यवर्गः पुरः स्थाप्य पृष्ठतः साधकं न्यसेत्।
व्यत्यये नाशनं तस्य ऋणमध्यं धनाच्छुभम् ५६१।
आरभ्य साधकं धिष्ण्यं साध्यं यावच्चतुर्गुणम्।
विभेजेत्सप्तभिः शेषं साधकस्य धनं तदा ५६२।
विस्तार आयामगुणो गृहस्य पदमुच्यते।
तस्माद्धनाघनायर्क्षवारांशाः सङ्ख्यया क्रमात् ५६३।
धनाधिकं गृहं वृद्ध्यै ऋणाधिकमशोभनम्।
विषमायः शुभायैव समायो निर्धनाय च ५६४।
धनक्षयस्तृतीयर्क्षे पञ्चमर्क्षे परः क्षयः।
आत्मक्षयः सप्तमर्क्षे भवत्येव हि भर्तृभात् ५६५।
द्विर्द्वादशो निर्धनाय त्रिकोणमसुताय च।
षट्काष्टकं मृत्यवे स्याच्छुभदा राशयः परे ५६६।
सूर्याङ्गारकवारांशा वैश्वानरभयप्रदाः।
इतरे ग्रहवारांशाः सर्वकामार्थसिद्धिदाः ५६७।
नभस्यादिषु मासेषु त्रिषु त्रिषु यथाक्रमम्।
पूर्वादिकशिरोवामपार्श्वेशायाप्रदक्षिणम् ५६८।
चराह्वयो वास्तुपुमान् चरत्येवं महोदरः।
यद्दिङ्मुखो वास्तुपुमान् कुर्यात्तद्दिङ्मुखं गृहम् ५६९।
प्रतिकूलमुखं गेहं रोगशोकभयप्रदम्।
सबलो मुखगेहानामेष दोषो न विद्यते ५७०।
वृत्येटिकां स्वर्णरेणुधान्यशैवलसंयुतम्।
गृहमध्ये हस्तमात्रे गर्ते न्यासाय विन्यसेत् ५७१।
वस्त्वायामदलं नाभिस्तस्मादध्यङ्गुलत्रयम्।
कुक्षिस्तस्मिन्न्यसेच्छङ्कुं पुत्रपौत्रविवर्धनम् ५७२।
चतुर्विंशत्त्रयोविंशत्षोडशद्वादशाङ्गुलैः।
विप्रादीनां कुक्षिमानं स्वर्णवस्त्राद्यलंकृतम् ५७३।
खदिरार्जुनशालोत्थं युगयन्त्रं तरूद्भवम्।
रक्तचन्दनपालाशरक्तशालविशालजम् ५७४।
शन्कु त्रिधा विभज्याद्यं चतुरस्रं ततः परम्।
अष्टास्रं च तृतीयासौ मन्वस्रं मृदुमन्रणम् ५७५।
एवं लक्षणसंयुक्तं परिकल्प्य शुभे दिने।
षड्वर्गशुद्धि सूत्रेणसूत्रिते धरणीतले ५७६।
मृदुध्रुवक्षिप्रभेषु रिक्तामावर्जिते दिने।
व्यर्कारचरलग्नेषु पापे चाष्टमवर्जिते ५७७।
नैधने शुद्धिसंयुक्ते शुभलन्ने शुभांशके।
शुभेक्षितेऽथ वा युक्ते लग्ने शङ्कुं विनिक्षिपेत् ५७८।
पुण्याहघोषैर्वादित्रैः पुण्यपुण्याङ्गनादिभिः।
स्वत्रिकेन्द्र त्रिकोणस्थैः शुभैस्त्र्यायारिगैः परैः ५७९।
लग्नांशाष्टारिचन्द्रे ण दैवज्ञार्चनपूर्वकम्।
एकद्वित्रिचतुःशालाः सप्तशाला दशाह्वया ५८०।
ताः पुनः षड्विधाः शालाः प्रत्येकं दशषड्विधाः।
ध्रुवं धान्यं जयं नन्दं खरः कान्तं मनोरमम् ५८१।
सुमुखं दुर्मुखं क्रूरं शत्रुं स्वर्णप्रदं क्षयम्।
आक्रन्दं विपुलाख्यं च विजयं षोडशं गृहम् ५८२।
गृहाणि गणयेदेवं तेषां प्रस्तारभेदतः।
गुरोरधो लघुः स्थाप्यः पुरस्तादूर्ध्ववन्न्यसेत् ५८३।
गुरुभिः पूरयेत्पश्चात्सर्वलघ्ववधीर्विधिः।
कुर्याल्लघुपदेऽलिन्दं गृहद्वारात्प्रदक्षिणम् ५८४।
पूर्वादिगेष्वलिन्देषु गृहभेदास्तु षोडश।
स्नानागारं दिशि प्राच्यामाग्नेय्यां पाकमन्दिरम् ५८५।
याम्यां च शयनागारं नैरृत्यां शास्त्रमन्दिरम्।
प्रतीच्यां भोजनगृहं वायव्यां धान्यमन्दिरम् ५८६।
कौबेर्यां देवतागारमीशान्यां क्षीरमन्दिरम्।
शय्यामूत्रास्त्रतद्विच्च भोजनं मङ्गलाश्रयम् ५८७।
धान्यस्त्रीभोगवित्तं च शृङ्गारायतनानि च।
ईशान्यादिक्रमस्तेषां गृहनिर्माणकं शुभम् ५८८।
एतेष्वेतानि शस्त्राणि स्वं स्थाप्यानि स्वदिक्ष्वपि।
ध्वजो धूम्रोथ सिंहः श्वा सौरमेयः खरो गजः ५८९।
ध्वांक्षश्चैव भवत्यष्टौ पूर्वादिपाः क्रमादमी।
प्लक्षोदुम्बरचूताख्या निम्बस्तु हि बिभीतकाः ५९०।
ये कण्टका दुग्धवृक्षा वृक्षाश्वत्थकपित्थकाः।
अगस्तिसिन्धुवालाख्यतिन्तिडीकाश्च निन्दिताः ५९१।
पित्तवाग्रजदेहस्यात्पश्चिमे दक्षिणे तथा।
गृहपादागृहस्तम्भाः समाः शस्ताश्च नासमाः ५९२।
नात्युच्छ्रितं नातिनीचं कुड्योत्सेधं यथारुचि।
गृहोपरि गृहादीनामेवं सर्वत्र चिन्येत् ५९३।
गृहादीनां गृहश्रावं क्रमशोऽष्टविधं स्मृतम्।
पांचालमानं वैदेहं कौरवं च कुजन्यकम् ५९४।
मागधं शूरसेनं च गान्धारावन्तिका स्मृतम्।
सचतुर्भागविस्तारमुत्सेधं यत्तदुच्यते ५९५।
पाञ्चालमातुलानां च ह्युत्तरोत्तरवृद्धितः।
वैदेहादीन्यशेषाणि मानानि स्युर्यथाक्रमम् ५९६।
पाञ्चालमानं सर्वेषां साधारणमतः परम्।
अवन्तिमानं विप्राणां गान्धारं क्षत्त्रियसय च ५९७।
कौजन्यमानं वैश्यानां विप्रादीनां यथोत्तरम्।
यथोदितं जलस्राव्यं द्वित्रिभूमिकवेश्मनाम् ५९८।
उष्ट्रकुञ्जरशालानां ध्वजायेप्यथ वा गजे।
पशुशालाश्च शालानां ध्वजायेप्यथ वा गजे ५९९

वास्तुपुरुष

वास्तुपुरुषः.

द्वारशय्याशनामत्रध्वजाः सिंहवृषध्वजाः।
वास्तुपूजाविधिं वक्ष्ये नववेश्मप्रवेशने 1.56.६००।
हस्तमात्रा लिखेद्रेखा दश पूर्वा दशोत्तराः।
गृहमध्ये तण्डुलोपर्येकाशीतिपदं भवेत् ६०१।
पञ्चोत्तरान्वक्ष्यमाणांश्चत्वारिंशत्सुरान् लिखेत्।
द्वात्रिंद्बाह्यतः पूज्यास्तत्रान्तस्थास्त्रयोदश ६०२।
तेषां स्थानानि नामानि वक्ष्यामि क्रमशोऽधुना।
ईशानकोणतो बाह्ये द्वात्रिंशस्त्रिदशा अमी ६०३।
कृपीटयोनिः पर्जन्योः जयन्तः पाकशासनः।
सूर्यः शशी मृगाकाशौ वायुः पूषा च नैरृतिः ६०४।
गृहाक्षतो दण्डधरो गान्धर्वो भृगुराजकः।
मृगः पितृगणाधीशस्ततो दौवारिकाह्वयः ६०५।
सामः सूर्योऽदितिदिती द्वात्रिंशस्त्रिदशा अमी।
अथेशानादिकोणस्थाश्चत्वारस्तत्समीपगाः ६०६।
आपः सावित्रसंज्ञश्च जयो रुद्रः क्रमादमी।
एकान्तरा स्युः प्रागाद्याः परितो ब्रह्मणः स्मृताः ६०७।
अर्यमा सविता बिम्बविवस्वान्वसुधाधिपः।
मित्रोथ राजयक्ष्मा च तथा पृथ्वीधराह्वयः ६०८।
आपवत्सोऽष्टमः पञ्चचत्वारिंशत्सुरा अमी।
आपश्चैवापवत्सश्च पर्जन्योऽग्निर्दितिः क्रमात् ६०९।
यद्दिक्कानां च वर्गोऽयमेवं कोणेष्वशेषतः।
तन्मध्ये विंशतिर्बाह्या द्विपदास्ते तु सर्वदा ६१०।
अर्यमा च विवस्वांश्च मित्रः पृथ्वीधराह्वयः।
ब्राह्मणः परितो दिक्षु चत्वारस्त्रिपदाः स्मृताः ६११।
ब्रह्माणं च तथैकद्वित्रिपदानर्चयेत्सुरान्।
वास्तुमन्त्रेण वास्तुज्ञो दूर्वादध्यक्षतादिभिः ६१२।
ब्रह्ममन्त्रेण वा श्वेतवस्त्रयुग्मं प्रदापयेत्।
आवाहनादिसर्वोपचारांश्च क्रमशस्तथा ६१३।
नैवेद्यं त्रिविधान्नेन वाद्यैः सह समर्पयेत्।
ताम्बूलं च ततः कर्ता प्रार्थयेद्वास्तुपूरुषम् ६१४।
वास्तुपुरुष नमस्तेऽस्तु भूशय्यानिरत प्रभो।
मद्गृहं धनधान्यादिसमृद्धं कुरु सर्वदा ६१५।
इति प्रार्थ्य यथाशक्त्या दक्षिणामर्चकाय च।
दद्यात्तदग्रे विप्रेभ्यो भोजनं च स्वशक्तितः ६१६।
अनेन विधिना सम्यग्वास्तुपूजां करोति यः।
आरोग्यं पुत्रलाभं च धनं धान्यं लभेन्नरः ६१७।
अकृत्वा वास्तुपूजां यः प्रविशेन्नवमन्दिरम्।
रोगान्नानाविधान्क्लेशानश्नुते सर्वसङ्कटम् ६१८।
अकपाटमनाच्छन्नमदत्तबलिभोजनम्।
गृहं न प्रविशेदेवं विपदामाकरं हि तत् ६१९।
अथो यात्रा नृपादीनामभीष्टफलसिद्धये।
स्यात्तथा तां प्रवक्ष्यामि सम्यग्विज्ञातजन्मनाम् ६२०।
अज्ञातजन्मनां नॄणां फलाप्तिर्घुणवर्णवत्।
प्रश्नोदयनिमित्ताद्यैस्तेषामपि फलोदयः ६२१।
षष्ठ्यष्टमीद्वादशीषु रिक्तामापूर्णिमासु च।
यात्रा शुक्लप्रतिपदि निर्द्धनाय क्षयाय च ६२२।
मैत्रादितीन्द्वर्कान्त्याश्विहरितिष्यवसूडुषु।
असप्तपञ्चत्र्! याद्येषु यात्राभीष्टफलप्रदाः ६२३।
न मन्देन्दुदिने प्राचीं न व्रजेद्दक्षिणं गुरौ।
सितार्कयोर्न प्रतीचीं नोदीचीं ज्ञारयोर्द्दिने ६२४।
इन्द्रा जपादचतुरास्यार्यमर्क्षाणि पूर्वतः।
शूलानि सर्वद्वाराणि मित्रार्केज्याश्वभानि च ६२५।
क्रमाद्दिग्द्वारभानि स्युः सप्तसप्ताग्निधिष्ण्यतः।
परिघं लङ्घयेद्दण्डं नाग्निश्वसनदिग्गमम् ६२६।
आग्नेयं पूर्वदिग्धिष्ण्यैर्विदिशश्चैवमेव हि।
दिग्राशयस्तु क्रमशो मेषाद्याश्च पुनः पुनः ६२७।
दिगीश्वरे ललाटस्थे यातुर्न पुनरागमः।
लग्नस्थो भास्करः प्राच्यां दिशि यातुर्ललाटगः ६२८।
द्वादशैकादशः शुक्रोऽप्याग्नेय्यां तु ललाटगः।
दशमस्थः कुजो लग्नाद्याम्यां यातुर्ललाटगः ६२९।
नवमाष्टमगो राहुर्नैऋत्यां तु ललाटगः।
लग्नात्सप्तमगः सौरिः प्रतीच्यां तु ललाटगः ६३०।
षष्ठः पञ्चमगश्चन्द्रो वायव्यां च ललाटगः।
चतुर्थस्थानगः सौम्यश्चोत्तरस्यां ललाटगः ६३१।
द्वित्रिस्थानगतो जीव ईशान्यां वै ललाटगः।
ललाटं तु परित्यज्य जीवितेच्छुर्व्रजेन्नरः ६३२।
विलोमगो ग्रहो यस्य यात्रालग्नोपगो यदि।
तस्य भङ्गप्रदो राज्ञस्तद्वर्गोऽपि विलग्नगः ६३३।
रवीन्द्वयनयोर्यातमनुकूलं शुभप्रदम्।
तदभावे दिवारात्रौ यायाद्यातुर्वधोऽन्यथा ३३४।
मूढे शुक्रे कार्यहानिः प्रतिशुक्रं पराजयः।
प्रतिशुक्रकृतं दोषं हन्तुं शक्ता ग्रहा न हि ६३५।
वासिष्ठकाश्यपेयात्रिभारद्वाजाः सगौतमाः।
एतेषां पञ्चगोत्राणां प्रतिशुक्रो न विद्यते ६३६।
एकग्रामे विवाहे च दुर्भिक्षे राजविग्रहे।
द्विजक्षोभे नृपक्षोभे प्रतिशुक्रो न विद्यते ६३७।
नीचगोऽरिगृहस्थो वा वक्रगो वा पराजितः।
यातुर्भङ्गप्रदः शुक्रः स्वोच्चस्थश्चेज्जयप्रदः ६३८।
स्वाष्टलग्नेष्टराशौ वा शत्रुभात्त्वष्टमेपि वा।
तेषामीशस्थराशौ वा यातुर्मृत्युर्न संशयः ६३९।
जन्मेशाष्टमलग्नेशौ मिथो मित्रे व्यवस्थितौ।
जन्मराश्यष्टमर्क्षोत्थदोषा नश्यन्ति भावतः ६४०।
क्रूरग्रहेक्षितो युक्तो द्विःस्वभावोऽपि भङ्गदः।
याने स्थिरोदये नेष्टो भव्ययुक्तेक्षितः स्वयम् ६४१।
वस्वन्त्यार्द्धादिपञ्चर्क्षे सङ्ग्रहं तृणकाष्ठयोः।
याम्यदिग्गमनं शय्या न कुर्याद्गेहगोपनम् ६४२।
जन्मोदये जन्मभे वा तयोरीशस्य भेपि वा।
ताभ्यां तयोरिकेन्द्रेषु यातुः शत्रुक्षयो भवेत् ६४३।
शीर्षोदये लग्नगते दिग्लग्ने लग्नगेपि वा।
शुभवर्गोथ वा लग्ने यातुः शत्रुक्षयस्तदा ६४४।
शत्रुजन्मोदये जन्मराशेर्वा निधनोदये।
तयोरीशस्थिते राशौ यातुः शत्रुक्षयो भवेत् ६४५।
वक्रः पन्था मीनलग्ने यातुर्मीनांशकेपि वा।
निन्द्यो निखिलयात्रासु घटलग्नो घटांशकः ६४६।
जललग्नो जलांशो वा जलयोनेः शुभावहः।
मूर्तिः कोशो धन्विनश्च वाहनं मन्त्रसंज्ञकम् ६४७।
शत्रुमार्गस्तथायुश्च मनोव्यापारसंज्ञिकम्।
प्राप्तिरप्राप्तिरुदयाद्भावाः स्युर्द्वादशैव ते ६४८।
घ्नन्ति क्रूरास्त्र्! याप्तिवर्गं भावान्सूर्यमहीसुतौ।
न निघ्नतो हि व्यापारं सौम्याः पुष्णन्त्यरिं विना ६४९।
शुक्रोऽस्त च न पुष्णाति मूर्तिं मृत्युं च चन्द्र माः।
याम्यदिग्गमनं त्यक्त्वा सर्वकाष्ठासु यायिनाम् 1.56.६५०।
अभिजित्क्षणयोगोऽयमभीष्टफलसिद्धिदः।
पञ्चाङ्गशुद्धिरहिते दिवसेऽपि फलप्रदः ६५१।
यात्रायोगा विचित्रास्तान्योगान्वक्ष्ये यतस्ततः।
फलसिद्धिर्यागलग्नाद्राज्ञां विप्रस्य धिष्ण्यतः ६५२।
मुहूर्तशक्तितोऽन्येषां शकुनैस्तस्करस्य च।
केन्द्र त्रिकोणे ह्येकेन योगः शुक्रज्ञसूरिणाम् ६५३।
अधियोगो भवेद्द्वाभ्यां त्रिभिर्योगाधियोगकः।
योगेऽपि यायिनां क्षेममधियोगे जयो भवेत् ६५४।
योगाधियोगे क्षेमं च विजयार्थविभूतयः।
व्यापारशत्रुमूर्तिस्थैश्चन्द्र मन्ददिवाकरैः ६५५।
रणे गतस्य भूपस्य जयलक्ष्मीः प्रमाणिका।
शुक्रार्कज्ञार्किभौमेषु लग्नाध्वस्तत्रिशत्रुषु ६५६।
गतस्याग्रे वैरिचमूर्वह्नौ लाक्षेव लीयते।
लग्नस्थे त्रिदशाचार्ये धनायस्थैः परग्रहैः ६५७।
गतस्य राज्ञोऽरिसेना नीयते यममन्दिरम्।
लग्ने शुक्रे रवौ लाभे चन्द्रे बन्धुस्थिते यदा ६५८।
गतो नृपो रिपून्हन्ति केसरीवेभसंहतिम्।
स्वोच्चसंस्थे सिते लग्ने स्वोच्चे चन्द्रे च लाभगे ६५९।
हन्ति यातोऽरिष्टतनां केशवः पूतनामिव।
त्रिकोणे केन्द्रगाः सौम्याः क्रूरास्त्र्यायारिगा यदि ६६०।
यस्य यातेरलक्ष्मीस्तमुपैतीवाभिसारिका।
जीवार्कचन्द्रा लग्नारिरंध्रगा यदि गच्छतः ६६१।
तस्याग्रे खलमैत्रीव न स्थिरा रिपुवाहिनी।
त्रिखडायेषु मन्दारौ बलवन्तः शुभा यदि ६६२।
यात्रायां नृपतेस्तस्य हस्तस्था शत्रुमेदिनी।
स्वोच्चस्थे लग्नगे जीवे चन्द्रे लाभगते यदि ६६३।
गतो राजा रिपून्हन्ति पिनाकी त्रिपुरं यथा।
मस्तकोदयगे शुक्रे लग्नस्थे लाभगे गुरौ ६६४।
गतो राजा रिपून्हन्ति कुमारस्तारकं यथा।
जीवे लग्नगते शुक्रे केन्द्रे वापि त्रिकोणगे ६६५।
गतो दहत्यरीन्राजा कृष्णवर्त्मा यथा वनम्।
लग्नगे ज्ञे शुभे केन्द्रे धिष्ण्ये चोपकुले गतः ६६६।
नृपाः शुष्यन्त्यरीन् ग्रीष्मे ह्रदिनीं वार्करश्मयः।
शुभे त्रिकोणे केन्द्र स्थे लाभे चन्द्रे ऽथवा रवौ ६६७।
शत्रून्हन्ति गतो राजा ह्यन्धकारं यथा रविः।
स्वक्षेत्रगे शुभे केन्द्रे त्रिकोणायगते गतः ६६८।
विनाशयत्यरीन्राजा तूलराशिमिवानलः।
इन्दौ स्वस्थे गुरौ केन्द्रे मन्त्रः सप्रणवो गतः ६६९।
नृपो हन्ति रिपून्सर्वान्पापान्पञ्चाक्षरो यथा।
वर्गोत्तमगते शुक्रेऽप्येकस्मिन्नेव लग्नगे ६७०।
हरिस्मृतिर्यथाघौघान्हन्ति शत्रून् गतो नृपः।
शुभे केन्द्रे त्रिकोणस्थे चन्द्रे वर्गोत्तमे गतः ६७१।
सगोत्रारीन्नृपान् हन्ति यथा गोत्रांश्च गोत्रभित्।
मित्रभेऽथ गुरौ केन्द्रे त्रिकोणस्थेऽथ वा सिते ६७२।
शत्रून्हन्ति गतो राजा भुजङ्गान् गरुडो यथा।
शुभकद्र त्रिकोणस्थे वर्गोत्तमगते गतः ६७३।
विनाशयत्यरीन्राजा पापान्भागीरथी यथा।
ये नृपा यान्त्यरीञ्जेतुं तेषां योगैर्नृपाह्वयैः ६७४।
उपैति शान्तिं कोपाग्निः शत्रुयोषाश्रुबिन्दुभिः।
बलक्षयपक्षदशमीमासीषे विजयाभिधा ६७५।
विजयस्तत्र यातॄणां सन्धिर्वा न पराजयः।
निमित्तशकुनादिभ्यः प्रधानं हि मनोदयः ६७६।
तस्मान्मनस्विनां यत्नात्फलहेतुर्मनोदयः।
उत्सवोपनयोद्वाहप्रतिष्ठाशौचसूतके ६७७।
असमाप्ते न कुर्वीत यात्रां मर्त्यो जिजीविषुः।
महिषोन्दुरयोर्युद्धे कलत्रकलहार्त्तवे ६७८।
वस्त्रादेः स्खलिते क्रोधे दुरुक्ते न व्रजेन्नृपः।
घृतान्नं तिलपिष्टान्नं मत्स्यान्नं घृतपायसम् ६७९।
प्रागादिक्रमशो भुक्त्वा याति राजा जयत्यरीन्।
सज्जिका परमान्नं च कांजिकं च पयो दधि ६८०।
क्षीरं तिलोदनं भुक्त्वा भानुवारादिषु क्रमात्।
कुल्माषांश्च तिलान्नं च दधि क्षौद्रं घृतं पयः ६८१।
मृगमांसं च तत्सारं पायसं च खगं मृगम्।
शशमांसं च षाष्टिक्यं प्रियङ्गुकमपूपकम् ६८२।
चित्राण्डजफलं कूर्मश्वाविद्गोधांश्च शास्वकम्।
हविष्यं कृशरान्नं च मुद्गान्नं यवपिष्टिकम् ६८३।
मत्स्यान्नं च विचित्रान्नं दध्यन्नं दस्रभात्क्रमात्।
भुक्त्वा राजेभाश्वरथनरैर्याति जयत्यरीन् ६८४।
हुताशनं तिलैर्हुत्वा पूजयेत दिगीश्वरम्।
प्रणम्य देवभूदेवानाशीर्वादैर्नृपो व्रजेत् ६८५।
यद्वर्णवस्त्रगन्धाद्यैस्तन्मन्त्रेण विधानतः।
इंद्र मैरावतारूढं शच्या सह विराजितम् ६८६।
वज्रपाणिं स्वर्णवर्णं दिव्याभरणभूषितम्।
सप्तहस्तं सप्तजिह्वं षण्मुखं मेषवाहनम् ६८७।
स्वाहाप्रियं रक्तवर्णं स्रुक्स्रुवायुधधारिणम्।
दण्डायुधं लोहितार्क्षं यमं महिषवाहनम् ६८८।
श्यामलं सहितं रक्तवर्णैरूर्द्ध्वमुखं शुभम्।
खड्गचर्मधरं नीलं निरृतिं नरवाहनम् ६८९।
उर्द्ध्वकेशं विरूपाक्षं दीर्घग्रीवायुतं विभुम्।
नागपाशधरं पीतवर्णं मकरवाहनम् ६९०।
वरुणं कालिकानाथं रत्नाभरणभूषितम्।
प्राणिनां प्राणरूपं तं द्विबाहुं दण्डपाणिकम् ६९१।
वायुं कृष्णमृगारूढं पूजयेदञ्जनीपतिम्।
अश्वारूढं कुम्भपाणिं द्विबाहुं स्वर्णसन्निभम् ६९२।
कुबेरं चित्रलेखेशं यक्षगन्धर्वनायकम्।
पिनाकिनं वृषारूढं गौरीपतिमनुत्तमम् ६९३।
श्वेतवर्णं चन्द्र मौलि नागयज्ञोपवीतिनम्।
अप्रयाणे स्वयं कार्या प्रेक्षया भूभुजस्तथा ६९४।
कार्यं निगमनं छत्रं ध्वजशस्त्रास्त्रवाहनैः।
स्वस्थानान्निर्गमस्थानं दडानां च शतद्वयम् ६९५।
चत्वारिंशद्द्वादशैव प्रस्थितः स स्वयं गतः।
दिनान्येकत्र न वसेत्सप्त षट् वा परो जनः ६९६।
पच्चरात्रं च पुरतः पुनर्लग्नान्तरे व्रजेत्।
अकालजेषु नृपतिर्विद्युद्गर्जितवृष्टिषु ६९७।
उत्पातेषु त्रिविधेषु सप्तरात्रं तु न व्रजेत्।
रत्नाकुड्यशिवाकाककपोतानां गिरस्तथा ६९८।
झझेभुक्हेमवक्षीरस्वराणां वामतो गतिः।
पीतकारभरद्वाजपक्षिणां दक्षिणा गतिः ६९९।
चाषं त्यक्त्वा चतुष्पात्तु शुभदा वामतो मताः।
कृष्णं त्यक्त्वा प्रयाणे तु कृकलासेन वीक्षितः 1.56.७००।
वाराहशशगोधास्तु सर्पाणां कीर्तनं शुभम्।
हृतेक्षणं नेष्टमेवाव्यपत्ययं कपिऋक्षयोः ७०१।
मयूरच्छागनकुलचाषपारावताः शुभाः।
दृष्टमात्रेण यात्रायां व्यस्तं सर्वं प्रवेशने ७०२।
यात्रासिद्धिर्भवेद्दृष्टे शवे रोदनवर्जिते।
प्रवेशे रोदनयुतः शवः शवप्रदस्तथा ७०३।
पतितक्लीबजटिलमत्तवान्तौषधादिभिः।
अभ्यक्तवसास्थिचर्माङ्गारदारुणरोगिभिः ७०४।
गुडकार्पासलवणरिपुप्रश्नतृणोरगैः।
वन्ध्याकुञ्जककाषायमुक्तकेशबुभुक्षितैः ७०५।
प्रयाणसमये नग्नैर्दृष्टैः सिद्धिर्न जायते।
प्रज्वलाग्नीन्सुतुरगनृपासनपुराङ्गनाः ७०६।
गन्धपुष्पाक्षतच्छत्रचामरान्दोलिकं नृपः।
भक्ष्येक्षुफलमृत्स्नान्नमध्वाज्यदधिगोदयाः ७०७।
मद्यमांससुधाधौतवस्त्रशंखवृषध्वजाः।
पुण्यस्त्रीपुण्यकलशरत्नभृङ्गारगोद्विजाः ७०८।
भेरीमृदङ्गपटहघन्टावीणादिनिःस्वनाः।
वेदमङ्गलघोषाः स्युः यायिनां कार्यसिद्धिदाः ७०९।
आदौ विरुद्धशकुनं दृष्ट्वा यायीष्टदेवताम्।
स्मृत्वा द्वितीये विप्राणां कृत्वा पूजां निवर्तयेत् ७१०।
सर्वदिक्षु क्षुतं नेष्टं गोक्षुतं निधनप्रदम्।
अफलं यद्बालवृद्धरोगिपैनसिकैः कृतम् ७११।
परस्त्री द्विजदेवस्वं तत्स्पृशेद्दिग्गजाश्वकान्।
हन्यात्परपुरप्राप्तो न स्त्रीर्नित्यं निरायुधान् ७१२।
आदौ सौम्यायने कार्यं नववास्तुप्रवेशनम्।
विधाय पूर्वदिवसे वास्तुपूजाबलिक्रियाम् ७१३।
माघफाल्गुनवैशाखज्येष्ठमासेषु शोभनम्।
प्रवेशो मध्यमो ज्ञेयः सौम्यकार्तिकमासयोः ७१४।
शशीज्यान्तेषु वरुणत्वाष्ट्रमित्रस्थिरोडुषु।
शुभः प्रवेशो देवेज्यशुक्रयोर्दृश्यमानयोः ७१५।
व्यर्कारवारे तिथिषु रिक्तामावर्जितेषु च।
दिवा वा यदि वा रात्रौ प्रवेशो मङ्गलप्रदः ७१६।
चन्द्र ताराबलोपेते पूर्वाह्णे शोभने दिने।
स्थिरलग्ने स्थिरांशे च नैधने शुद्धिसंयुते ७१७।
त्रिकोणकेन्द्र संस्थैश्च सौम्यैस्त्र्! यायारिगैः परैः।
लग्नान्त्याष्टमषष्ठस्थवर्जितेन हिमांशुना ७१८।
कर्तुर्वा जन्मभे लग्ने ताभ्यामुपचयेऽपि वा।
प्रवेशलग्ने स्याद्वृद्धिरन्यभे शोकनिःस्वता ७१९।
दर्शनीय गृहं रम्यं विविधैमङ्गलस्वनैः।
कृत्वार्कं वामतो विद्वान्भृङ्गारं चाग्रतो विशेत् ७२०।
वर्षाप्रवेशे शशिनि जलराशिगतेऽपि वा।
केन्द्र गे वा शुक्लपक्षे चातिवृष्टिः शुभेक्षिते ७२१।
अल्पवृष्टिः पापदृष्टे प्रावृट्कालेऽचिराद्भवेत्।
चन्द्र श्चेद्भार्गवे सर्वमेवंविधगुणान्विते ७२२।
प्रावृषीन्दुः सितात्सप्तराशिगः शुभवीक्षितः।
मन्दात्त्रिकोणसप्तस्थो यदि वा वृद्धिकृद्भवेत् ७२३।
सद्यो वृष्टिकरः शुक्रो यदा बुधसमीपगः।
तयोर्मध्यगते भानौ भवेद् वृष्टिविनाशनम् ७२४।
मघादिपञ्चधिष्ण्यस्थः पूर्वे स्वातित्रये परे।
प्रवर्षणं भृगुः कुर्याद्विपरीते न वर्षणम् ७२५।
पुरतः पृष्ठतो भानोर्ग्रहा यदि समीपगाः।
तदा वृष्टिं प्रकुर्वन्ति न ते चेत्प्रतिलोमगाः ७२६।
वामभागस्थितः शुक्रो वृष्टिकृच्चेत्तु याम्यगः।
उदयास्तेषु वृष्टिः स्याद्भानोराद्रा र्प्र!वेशने ७२७।
सन्ध्ययोः सस्यवृद्धिः स्यात्सर्वसन्पन्नृणान्निशि।
स्तोकवृष्टिरनर्घः स्यादवृष्टिः सस्यसन्पदः ७२८।
आद्रो र्द!येग्रभिन्ना चेद्भवेदिति न संशयः।
चन्द्रे ज्ये ज्ञेथ वा शुक्रे केन्द्रे न्वीतिर्विनश्यति ७२९।
पूर्वाषाढां गतो भानुर्जीमूतैः परिवेष्टितः।
वर्षत्याद्रा र्!दिमूलांतं प्रत्यक्षं प्रत्यहं तथा ७३०।
वृष्टिश्चेत्पौष्णभे तस्माद्दशर्क्षेषु न वर्षति।
सिंहे भिन्ने कुजो वृष्टिरभिन्ने कर्कटे तथा ७३१।
कन्योदये प्रभिन्ने चेत्सर्वदा वृष्टिरुत्तमा।
अहिर्बुध्न्यं पूर्वशस्यं परशस्या च रेवती ७३२।
भरणी सर्वसस्या च सर्वनाशाय चाश्विनी।
गुरोः सप्तमराशिस्थः प्रत्यग्गो भृगुजो यदा ७३३।
तदातिवर्षणं भूरि प्रावृट्काले बलोज्झिते।
आसप्तमर्क्षंशशिनः परिवेशगतोत्तरा ७३४।
विद्युत्प्रपूर्णमण्डूकास्वनावृष्टिर्भवेत्तदा।
यदाप्रत्यङ्नता मेघाः खसप्तोपरि संस्थिताः ७३५।
पतन्ति दक्षिणस्था ये भवेद्वृष्टिस्तदाचिरात्।
नखैर्लिखन्तो मार्जाराश्चावनिं लोहसंयुते ७३६।
रथ्यायां सेतुबन्धाः स्युर्बालानां वृष्टिहेतवः।
पिपीलिकाश्रेणयश्छिन्नाः खद्योता बहवस्तदा ७३७।
द्रुमादिरोहः सर्पाणां प्रीतिर्दुर्वृष्टिसूचकाः।
उदयास्तमये काले विवर्णोऽकोथ वा शशी ७३८।
मधुवर्णोऽतिवायुश्चेदतिवृष्टिर्भवेत्तदा।
प्राङ्मुखस्य तु कूर्मस्य नवाङ्गेषु धरामिमाम् ७३९।
विभज्य नवधा खण्डे मण्डलानि प्रदक्षिणम्।
अन्तर्वेदाश्च पाञ्चालस्तस्येदं नाभिमण्डलम् ७४०।
प्राच्या मागधलाटोत्था देशास्तन्मुखमण्डलम्।
स्त्रीकलिङ्गकिराताख्या देशास्तद्बाहुमण्डलम् ७४१।
अवन्ती द्र विडा भिल्ला देशास्तत्पार्श्वमण्डलम्।
गौडकौङ्कणशाल्वान्ध्रपौण्ड्रस्तत्पादमण्डलम् ७४२।
सिन्धुकाशिमहाराष्ट्रसौराष्ट्राः पुच्छमण्डलम्।
पुलिन्दचीनयवनगुर्जराः पादमण्डलम् ७४३।
कुरुकाश्मीरमाद्रे यमत्स्यास्तत्पार्श्वमण्डलम्।
खसाङ्गवङ्गबाह्लीकं कांबोजाः पाणिमण्डलम् ७४४।
कृत्तिकादीनि धिष्ण्यानि त्रीणि त्रीणि क्रमान्न्यसेत्।
नाभ्यादिषु नवाङ्गेषु पापैर्दुष्टं शुभैः शुभम् ७४५।
देवता यत्र नृत्यन्ति पतन्ति प्रज्वलन्ति च।
मुहू रुदन्ति गायन्ति प्रस्विद्यन्ति हसन्ति च ७४६।
वमन्त्यग्निं तथा धूमं स्नेहं रक्तं पयो जलम्।
अधोमुखाधितिष्ठन्ति स्थानात्स्थानं व्रजन्ति च ७४७।
एवमाद्या हि दृश्यन्ते विकाराः प्रतिमासु च।
गन्धर्वनगरं चैव दिवा नक्षत्रदर्शनम् ७४८।
महोल्कापतनं काष्ठतृणरक्तप्रवर्षणम्।
गान्धर्वं देहदिग्धूमं भूमिकम्पं दिवानिशि ७४९।
अनग्नौ च स्फुलिङ्गाश्च ज्वलनं च विनेन्धनम्।
निशीन्द्र चापमण्डूकं शिखरे श्वेतवायसः 1.56.७५०।
दृश्यन्ते विस्फुलिङ्गाश्च गोगजाश्वोष्ट्रगात्रतः।
जन्तवो द्वित्रिशिरसो जायन्ते वापि योनिषु ७५१।
प्रातः सूर्याश्चतसृषु ह्यर्दितायुगपद्र वेः।
जम्बूकग्रामसंवासः केतूनां च प्रदर्शनम् ७५२।
काकानामाकुलं रात्रौ कपोतानां दिवा यदि।
अकाले पुष्पिता वृक्षा दृश्यन्ते फलिता यदि ७५३।
कार्यं तच्छेदनं तत्र ततः शांतिर्मनीषिभिः।
एवमाद्या महोत्पाता बहवः स्थाननशदाः ७५४।
केचिन्मृत्युप्रदाः केचिच्छत्रुभ्यश्च भयप्रदाः।
मध्याद्भयं यशो मृत्युः क्षयः कीर्तिः सुखासुखम् ७५५।
एश्वर्यं धनहानिं च मधुच्छन्नं च वाल्मिकम्।
इत्यादिषु च सर्वेषूत्पातेषु द्विजसत्तम ७५६।
शान्तिं कुर्यात्प्रयत्नेन कल्पोक्तविधिना शुभम्।
इत्येतत्कथितं विप्र ज्यौतिषं ते समासतः ७५७।
अतः परं प्रवक्ष्यामि च्छन्दःशास्त्रमनुत्तमम् ७५८।
इति श्रीबृहन्नारदीयपुराणे द्वितीयपादे बृहदुपाख्याने षट्पञ्चाशत्तमोऽध्यायः ५६।

। । । । ।।

  1. तु. वामनपुराणम् १७.२