नारदपुराणम्- पूर्वार्धः/अध्यायः ६५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनत्कुमार उवाच ।।

परीक्ष्य शिष्यं तु गुरुर्मंत्रशोधनमाचरेत् ।।
प्राक्प्रत्यग्दक्षिणोदक्चपंचसूत्राणि पातयेत् ।। ६५-१ ।।

चतुष्टयं चतुष्कानां स्यादेवं नृपकोष्ठके ।।
तत्राद्यप्रथमे त्वाद्यं द्वितीयाद्ये द्वितीयकम् ।। ६५-२ ।।

तृतीयाद्ये तृतीयं स्याञ्चतुर्थाद्ये तुरीयकम् ।।
तत्तदाग्नेयकोष्ठेषु तत्तत्पंचममक्षरम् ।। ६५-३ ।।

विलिख्य क्रमतो धीमान्मनुं संशोधयेत्ततः ।।
नामाद्यक्षरमारभ्य यावन्मन्त्रादि वर्णकम् ।। ६५-४ ।।

चतुष्के यत्र नामार्णस्तत्स्यात्सिद्धिचतुष्ककम् ।।
प्रादक्षिण्यात्तद्द्वितीयं साध्याख्यं परिकीर्तितम् ।। ६५-५ ।।

तृतीयं पुंसि सिद्धाख्यं तुरीयमरिसंज्ञकम् ।।
द्वयोर्वर्णावेककोष्ठे सिद्धसिद्धेति तन्मतम् ।। ६५-६ ।।

तद्द्वितीये तु मंत्रार्णे सिद्धसाध्यः प्रकीर्तितः ।।
तृतीये तत्सुसिद्धः स्यात्सिद्धारिस्तञ्चतुर्थके ।। ६५-७ ।।

नामार्णान्यचतुष्कात्तु द्वितीये मंत्रवर्णके ।।
चतुष्के चेत्तदा पूर्वं यत्र नामाक्षरं स्थितम् ।। ६५-८ ।।

तत्र तत्कोष्ठमारभ्य गणयेत्पूर्ववत्क्रमात् ।।
साध्यसिद्धः साध्यसाध्यस्तत्सुसिद्धश्च तद्रिप्रुः ।। ६५-९ ।।

तृतीये चेञ्चतुष्के तु यदि स्यान्मंत्रवर्णकः ।।
तदा पूर्वोक्तरीत्या तु क्रमाद्देयं मनीषिभिः ।। ६५-१० ।।

सुसिद्धसिद्धस्तत्साध्यस्तत्सुसिद्धश्च तदृषिः ।।
तुरीये चेञ्चतुष्के तु तदैवं गणयेत्सुधीः ।। ६५-११ ।।

अरिसिद्धोऽरिसाध्यश्च तत्सुसिद्धश्च तद्रिपुः ।।
रिद्धसिद्धो यथोक्तेन द्विगुणात्सिद्धिसाध्यकः ।। ६५-१२ ।।

सिद्धः सुसिद्धोर्द्धतयात्सिद्धारिर्हंति गोत्रजान् ।।
द्विगुणात्साध्यसिद्धस्तु साध्यसाध्यो विलंबतः ।। ६५-१३ ।।

साध्यः सुसिद्धो द्विगुणात्साध्यारिर्हंति बांधवान् ।।
सुसिद्धसिद्धोर्द्धतया तत्साध्यो द्विगुणाज्जपात् ।। ६५-१४ ।।

तत्सुसिद्धप्राप्तिमात्रात्सुसिद्धारिः कुटुंबहृत् ।।
अरिसिद्धस्तु पुत्रघ्नोऽरिसाध्यः कन्यकापहः ।। ६५-१५ ।।

तत्सुसिद्धः कलत्रघ्नः साधकघ्नोरेऽप्यरिः स्मृतः ।।
अन्येऽप्यत्र प्रकारा हि संति वै बहवो मुने ।। ६५-१६ ।।

सर्वेषु मुख्योऽयं तेऽत्र कथितो कथहाभिधः ।।
एवं संशोध्य मंत्रं तु शुद्धे काले स्थले तथा ।। ६५-१७ ।।

दीक्षयेञ्च गुरुः शिष्यं तद्विधानमुदीर्यते ।।
नित्यकृत्यं विधायाथ प्रणम्य गुरुपादुकाम् ।। ६५-१८ ।।

प्रार्थयेत्सद्गुरुं भक्त्याभीष्टार्थमादृतः ।।
संपूज्य वस्त्रालंकारगोहिरण्यधरादिभिः ।। ६५-१९ ।।

कृत्वा स्वस्ति विधानं तु मंडलादि च तुष्टिमान् ।।
गुरुः शिष्येण सहितः शुचिर्यागगृहं विशेत् ।। ६५-२० ।।

सामान्यार्घोदकेनाथ संप्रोक्ष्य द्वारमस्त्रतः ।।
दिव्यानुत्सारयेद्विघ्नान्नभस्थानर्च्य वारिणा ।। ६५-२१ ।।

पार्ष्णिघातैस्त्रिभिर्भौमांस्ततः कर्म समाचरेत् ।।
वर्णकैः सर्वतोभद्रे यथोक्तपरिकल्पिते ।। ६५-२२ ।।

वह्निमण्डलमभ्यर्च्य तत्कलाः परिपूज्य च ।।
अस्त्रप्रक्षालितं कुंभं यथाशक्ति विनिर्मितम् ।। ६५-२३ ।।

तत्र संस्थाप्य विधिवत्तत्र भानोः कलां यजेत् ।।
विलोममातृकामूलमुच्चरन् शुद्धवारिणा ।। ६५-२४ ।।

आपूर्य कुंभं तत्रार्चेत्सोमस्य विधिवत्कलाः ।।
धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी विस्फुलिंगिनी ।। ६५-२५ ।।

सुश्रीः सुरूपा कपिला हव्यकव्यवहा तथा ।।
वह्नेर्दश कलाः प्रोक्ताः प्रोच्यंतेऽथ रवेः कलाः ।। ६५-२६ ।।

तपिनी तापिनी धूम्रा मरीचिज्वालिनी रुचिः ।।
सुषुम्णा भोगदा विश्वा बोधिनी धारिणी क्षमा ।। ६५-२७ ।।

अथेंदोश्च कला ज्ञेया ह्यमृता मानदा पुनः ।।
पूषा तुष्टिश्च पुष्टिश्च रतिश्च धृतिसंज्ञिकाः ।। ६५-२८ ।।

शशिनी चंद्रिका कांतिर्ज्योत्स्ना श्रीः प्रीतिरंगदा ।।
पूर्णापूर्णामृता चेति प्रोक्ताश्चंद्रमसः कलाः ।। ६५-२९ ।।

वस्त्रयुग्मेन संवेष्ट्य तस्मिन्सर्वैषधीः क्षिपेत् ।।
नवरत्नानि निक्षिप्य विन्यसेत्पञ्चपल्लवान् ।। ६५-३० ।।

पनसाम्रवटाश्वत्थबकुलेति च तान् विदुः ।।
मुक्तामाणिक्यवैडूर्यगोमेदान्वज्रविद्रुमौ ।। ६५-३१ ।।

पद्मरागं मरकतं नीलं चेति यथाक्रम् ।।
एवं रत्नानि निक्षिप्य तत्रावाह्येष्टदेवताम् ।। ६५-३२ ।।

संपूज्य विधिवन्मंत्री ततः शिष्यं स्वलंकृतम् ।।
वेद्यां संवेश्य संप्रोक्ष्य प्रोक्षणीस्थेन वारिणा ।। ६५-३३ ।।

भूतशुद्ध्यादिकं कृत्वा तच्छरीरे विधानतः ।।
न्यासजालेन संशोध्य मूर्ध्नि विन्यस्य पल्लवान् ।। ६५-३४ ।।

अष्टोत्तरशतेनाथ मूलमंत्रेण मंत्रितैः ।।
अभिषिंचेत्प्रियं शिष्यं जपन्मूलमनुं हृदि ।। ६५-३५ ।।

शिष्टोदकेन वाचम्य परिधायांबरं शिशुः ।।
गुरुं प्रणम्य विधिवत्संविशेत्पुरतः शुचिः ।। ६५-३६ ।।

अथ शिष्यस्य शिरसि हस्तं दत्वा गुरुस्ततः ।।
जपेदष्टोत्तरशतं देयमन्त्रं विधानतः ।। ६५-३७ ।।

समोऽस्त्वित्यक्षरान्दद्यात्ततः शिष्योऽर्चयेद्गुरुम् ।।
ततः सचन्दनं हस्तं दत्वा शिष्यस्य मस्तके ।। ६५-३८ ।।

तत्कर्णे प्रवदेद्विद्यामष्टवारं समाहितः ।।
संप्राप्तविद्यः शिष्योऽपि निपतेद्गुरुपादयोः ।। ६५-३९ ।।

उत्तिष्ठ वत्स मुक्तोऽसि सम्यगाचारवान्भव ।।
कीर्तिश्रीकांतिपुत्रायुर्बलारोग्य सदास्तु ते ।। ६५-४० ।।

ततः शिष्यः समुत्थाय गन्धाद्यैर्गुरुमर्चयेत् ।।
दद्याञ्च दक्षिणां तस्मै वित्तशाठ्यविवर्जितः ।। ६५-४१ ।।

संप्राप्यैवं गुरोर्मंत्रं तदारभ्य धनादिभिः ।।
देहपुत्रकलत्रैश्च गुरुसेवापरो भवेत् ।। ६५-४२ ।।

स्वेष्टदेवं यजेन्मध्ये दत्वा पुष्पांजलिं ततः ।।
अग्निनैर्ऋतिवागीशान् क्रमेण परिपूजयेत् ।। ६५-४३ ।।

यदा मध्ये यजेद्विष्णुं बाह्यादिषु विनायकम् ।।
रविं शिवां शिवं चैव यदा मध्ये तु शङ्करम् ।। ६५-४४ ।।

रविं गणेशमंबां च हरिं चाथ यदा शिवाम् ।।
ईशं विघ्नार्कगोविंदान्मध्ये चेद्गणनायकम् ।। ६५-४५ ।।

शिवं शिवां रविं विष्णुं रवौ मध्यगते पुनः ।।
गणेषं विष्णुमंबां च शिवं चेति यथाक्रमम् ।। ६५-४६ ।।

एवं नित्य समभ्यर्च्य देवपञ्चकमादृतः ।।
ब्राह्मे मुहूर्त्ते ह्युत्थाय कृत्वाचावश्यकं बुधः ।। ६५-४७ ।।

अशंकितो वा शय्यायां स्वकीयशिरसि स्मरेत् ।।
सहस्रदलशुक्लाब्जकणिकास्थेंदुमण्डले ।। ६५-४८ ।।

अकथादित्रिकोणस्थं वराभयकरं गुरुम् ।।
द्विनेत्रं द्विभुजं शुक्लगंधमाल्यानुलेपनम् ।। ६५-४९ ।।

वामे शक्त्या युतं ध्यात्वा मानसैरुपचारकैः ।।
आराध्य पादुकामन्त्रं दशधा प्रजपेत्सुधीः ।। ६५-५० ।।

वा माया श्रीर्भगेंद्वाढ्या वियद्धंसखकाग्नयः ।।
हसक्षमलवार्यग्निवामकर्णेंदुयुग्मरुत् ।। ६५-५१ ।।

ततो भृग्वाकाशखाग्निभगेंद्वाढ्याः परंतिमः ।।
सहक्षमलतोयाग्निचंद्रशांतियुतो मरुत् ।। ६५-५२ ।।

ततः श्रीश्चामुकांते तु नन्दनाथामुकी पुनः ।।
देव्यंबांते श्रीपांदुकां पूजयामि हृदंतिमे ।। ६५-५३ ।।

अयं श्रीपादुकामंत्रः सर्वसिद्धिप्रदो नृणाम् ।।
गुह्येति च समर्प्याथ मन्त्रैरेतैर्नमेत्सुधीः ।। ६५-५४ ।।

अखण्डमंडलाकारं व्याप्तं येन चराचरम् ।।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ।। ६५-५५ ।।

अज्ञानतिमिरांधस्य ज्ञानाञ्जनशलाकया ।।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ।। ६५-५६ ।।

नमोऽस्तु गुरवे तस्मा इष्टदेवस्वरूपिणे ।।
यस्य वागमृतं हंति विषं संसारसंज्ञकम् ।। ६५-५७ ।।

इति नत्वा पठेत्स्तोत्रं सद्यः प्रत्ययकारकम् ।।
ॐ नमस्ते नाथ भगवान् शिवाय गुरुरूपिणे ।। ६५-५८ ।।

विद्यावतारसंसिद्ध्यै स्वीकृतानेकविग्रह ।।
नवाय तनरूपाय परमार्थैकरूपिणे ।। ६५-५९ ।।

सर्वाज्ञानतमोभेदभानवे चिद्धनाय ते ।।
स्वतंत्राय दयाक्लृप्तविग्रहाय शिवात्मने ।। ६५-६० ।।

परत्र त्राय भक्तानां भव्यानां भावरूपिणे ।।
विवेकिनां विवेकाय विमर्शाय विमर्शिनाम् ।। ६५-६१ ।।

प्रकाशानां प्रकाशाय ज्ञानिनां ज्ञानरूपिणे ।।
पुरस्तात्पार्श्वयोः पृष्टे नमस्तुभ्यमुपर्यधः ।। ६५-६२ ।।

सदा सञ्चित्स्वरूपेण विधेहि भवदासनम् ।।
त्वत्प्रसादादहं देव कृताकृत्योऽस्मि सर्वतः ।। ६५-६३ ।।

मायामृत्युमहापाशाद्विमुक्तोऽस्मि शिवोऽस्मि वः ।।
इति स्तुत्वा ततः सर्व गुरवे विनिवेदयेत् ।। ६५-६४ ।।

प्रातः प्रभृति सायांतं सांयादिप्रातरंततः ।।
यत्करोमि जगन्नाथ तदस्तु तव पूजनम् ।। ६५-६५ ।।

ततश्च गुरुपादाब्जगलितामृतधारया ।।
क्षालितं निजमात्मानं निर्मलं भावयेत्सुधीः ।। ६५-६६ ।।

मूलादिब्रह्मरंध्रांतं मूलविद्यां विभावयेत् ।।
मूलाधारादधो भागे वर्तुलं वायुमंडलम् ।। ६५-६७ ।।

तत्रस्थवायुबीजोत्थवायुना च तदूर्द्ध्वकम् ।।
त्रिकोणं मंडलं वह्नेस्तत्रस्थवह्निबीजतः ।। ६५-६८ ।।

उत्पन्नेनाग्निना मूलाधारावस्थितविग्रहाम् ।।
प्रसुप्तभुजगाकारां स्वयंभूलिंगवेष्टिनीम् ।। ६५-६९ ।।

विसतंतुनिभां कोटिविद्युदाभां तनीयसीम् ।।
कुलकुंडलिनीं ध्यात्वा कूर्चेनोत्थापयेञ्च ताम् ।। ६५-७० ।।

सुषुम्णावर्त्मनातां च षट्चक्रक्रमभेदिनीम् ।।
गुरुपदिष्टविधिना ब्रह्मरंध्रं नयेत्सुधीः ।। ६५-७१ ।।

तत्रस्थामृतसंमग्नीकृत्यात्मानं विभावयेत् ।।
तत्प्रभापटलव्याप्तैविमलं चिन्मयं परम् ।। ६५-७२ ।।

पुनस्तां स्वस्थलं नीत्वा हृदिदेवं विचिंतयन् ।।
दृष्ट्वा च मानसैर्द्रव्यैः प्रार्थयेन्मनुनामुना ।। ६५-७३ ।।

त्रैलोक्यचैत न्यमयादिदेव श्रीनाथ विष्णो भवदाज्ञयैव ।।
प्रातः समुत्थाय तव प्रियार्थं संसारयात्रां त्वनुवर्तयिष्ये ।। ६५-७४ ।।
विष्णोरिति स्थले विप्र कार्य ऊहोऽन्यदैवते ।।
ततः कुर्यात्सर्वसिद्ध्यै त्वजपाया निवेदनम् ।। ६५-७५ ।।

षट्शतानि दिवा रात्रौ सहस्राण्येकविंशतिः ।।
अजपाख्यां तु गायत्रीं जीवो जपति सर्वदा ।। ६५-७६ ।।

ऋषिर्हंसस्तथाव्यक्तगायत्रीछंद ईरितम् ।।
देवता परमो हंसश्चाद्यंते बीजशक्तिकम् ।। ६५-७७ ।।

ततः षडंगं कुर्वीत सूर्यः सोमोनिरंजनः ।।
निराभासश्च धर्मश्च ज्ञानं चेति तथा पुनः ।। ६५-७८ ।।

क्रमादेतान्हंसपूर्वानात्मनेपदपश्चिमान् ।।
जातयुक्तान्साधकेंद्र षडंगेषु नियोजयेत् ।। ६५-७९ ।।

हकारः सूर्यसंकाशतेजाः संगच्छते बहिः ।।
सकारस्तादृशश्चैव प्रवेशे ध्यानमीरितम् ।। ६५-८० ।।

एवं ध्यात्वार्पयेद्धीमान्वह्न्यर्केषु विभागशः ।।
मूलाधारे वादिसांतबीजयुक्ते चतुर्दले ।। ६५-८१ ।।

बंधूकाभे स्वशक्त्या तु सहितापास्वगाय च ।।
पाशांकुशसुधापात्रमोदकोल्लासपाणये ।। ६५-८२ ।।

षट्शतं तु गणेशाय वागधीशाय चार्पयेत् ।।
स्वाधिष्ठाने विद्रुमाभे वादिलांतार्णसंयुते ।। ६५-८३ ।।

वामांगशक्तियुक्ताय विद्याधिपतये तथा ।।
स्रुवाक्षमालालसितबाहवे पद्मजन्मने ।। ६५-८४ ।।

ब्रह्मणे षट्सहस्रं तु हंसारूढाय चार्पयेत् ।।
विद्युल्लसितमेघाभे डादिफांतार्णपत्रके ।। ६५-८५ ।।

मणिपूरे शंखचक्रगदापंकजधारिणे ।।
सश्रिये षट्सहस्रं च विष्णवे विनिवेदयेत् ।। ६५-८६ ।।

अनाहतेऽर्कपत्रे च कादिठांतार्णसंयुते ।।
शुक्ले शूलाभयवरसधाकलशधारिणे ।। ६५-८७ ।।

वामांगे शक्तियुक्ताय विद्याधिपतये सुधीः ।।
वृषारूढाय रुद्राय षट्सहस्रं निवेदयेत् ।। ६५-८८ ।।

विशुद्धे षोडशदले स्वराढ्ये शुक्लवर्णके ।।
महाज्योतिप्रकाशायेन्द्रियाधिपतये ततः ।। ६५-८९ ।।

सहस्रमर्पयेत्प्राणशक्त्या युक्तेश्चराय च ।।
आज्ञाचक्रे हक्षयुक्ते द्विदिलेऽब्जे सहस्रकम् ।। ६५-९० ।।

सदाशिवाय गुरवे पराशक्तियुताय वै ।।
सहस्रारे महापद्मे नादबिन्दुद्वयान्विते ।। ६५-९१ ।।

विलसन्मातृकावर्णे वराभयकराय च ।।
प्ररमाद्ये च गुरवे सहस्रं विनिवेदयेत् ।। ६५-९२ ।।

चुलुकेंऽबु पुनर्द्धृत्वा स्वभावादेव सिध्यतः ।।
एकविंशतिसाहस्रप्रमितस्य जपस्य च ।। ६५-९३ ।।

षट्शताधिकसंख्या स्यादजपाया विभागशः ।।
संकल्पेन मोक्षदाता विष्णुर्मे प्रीयतामिति ।। ६५-९४ ।।

अस्याः संकल्पमात्रेण महापापैः प्रमुच्यते ।।
ब्रह्मैवाहं न संसारी नित्यमुक्तो न शोकभाक् ।। ६५-९५ ।।

सञ्चिदानंदरूपोऽहमात्मानमिति भावयेत् ।।
ततः समाचरेद्देहकृत्यं देवार्चनं तथा ।। ६५-९६ ।।

तद्धिधानं प्रवक्ष्यामि सदाचारस्य लक्षणम् ।। ६५-९७ ।।
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे पञ्चषष्टिमोऽध्यायः ।।