नारदपुराणम्- पूर्वार्धः/अध्यायः १११

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनातन उवाच ।।
श्रृणु विप्र प्रवक्ष्यामि द्वितीयाया व्रतानि ते ।।
यानि कृत्वा नरो भक्त्या ब्रह्मलोके महीयते ।। १११-१ ।।

चैत्रशुक्लद्वितीयायां ब्रह्मणं च सशक्तिकम् ।।
हविष्यान्नेन गन्धाद्यैः स्तोष्य सर्वक्रतूद्भवम् ।। १११-२ ।।

फलं लब्ध्वाखिलान्कामानंते ब्रह्मपदं लभेत् ।।
अस्मिन्नेव दिने विप्र बालेंदुमुदितं परे ।। १११-३ ।।

समभ्यर्च्य निशारंभे भुक्तिमुक्तिफलं भवेत् ।।
अथवास्मिन्दिने भक्त्या दस्रावभ्यर्च्य यत्नतः ।। १११-४ ।।

सुवर्णरजते नेत्रे प्रदद्याच्च द्विजातये ।।
पूर्णयात्राव्रते ह्यस्मिन्दध्ना वापि घृतेन च ।। १११-५ ।।

नेत्रव्रतं द्वादश वत्सरान्वै कृत्या भवेद्भूमिपतिर्द्विजेंद्र ।।
सुरूपरूपोऽरिगणप्रतापी धर्माभिरामो नृपवर्गमुख्यः ।। १११-६ ।।

राधशुक्लद्वितीयायां ब्रह्मणं विष्णुरूपिणम् ।।
समर्च्य सप्तधान्यान्याढ्यकुंभोपरि विधानतः ।। १११-७ ।।

विष्णुलोकमवाप्नोति भुक्त्वा भोगान्मनोरमान् ।।
ज्येष्ठशुक्लद्वितीयायां भास्करं भुवनाधिपम् ।। १११-८ ।।

चतुवक्त्रस्वरूपं च समभ्यर्च्य विधानतः ।।
भोजयित्वा द्विजान् भक्त्या भास्करं लोकमाप्नुयात् ।। १११-९ ।।

आषाढस्य सिते पक्षे द्वितीया पुण्यसंयुता ।।
तस्यां रथं समारोप्य रामं सह सुभद्रया ।। १११-१० ।।

द्विजादिभिर्व्रती सार्धं परिक्रम्य पुरादिकम् ।।
जलाशयांतिकं गत्वा कारयेच्च महोत्सवम् ।। १११-११ ।।

तदन्ते देवभवने निवेश्य च यथाविधि ।।
ब्राह्मणान्भोजयेच्चैव व्रतस्यास्य प्रपूर्तये ।। १११-१२ ।।

नभः शुक्लद्वितीयायां विश्वकर्मा प्रजापतिः ।।
स्वपितीति तिथिः पुण्या ह्यशोकशयनाह्वया ।। १११-१३ ।।

सशक्तिक तु शय्यास्थं पूजयित्वा चतुर्मुखम् ।।
इममुच्चारयेन्मंत्रं प्रणम्य जगतां पतिम् ।। १११-१४ ।।

श्रीवत्सधारिञ्छ्रीकांत श्रीवास श्रीपते प्रभो ।।
गार्हस्थ्यं मा प्रणाशं मे यातु धर्मार्थकामद ।। १११-१५ ।।

चंद्रार्द्धदानमत्रोक्तं सर्वसिद्धिविधायकम् ।।
भाद्रशुक्लद्वितीयायां शक्ररूपं जगद्विधिम् ।। १११-१६ ।।

पूजयित्वा विधानेनन सर्वक्रतुफलं लभेत् ।।
आश्विने मासि वै पुण्या द्वितीया शुक्लपक्षगा ।। १११-१७ ।।

दानं प्रदत्तमेतस्यामनंतफलमुच्यते ।।
ऊर्ज्जशुक्लद्वितीयायां यमो यमुनया पुरा ।। १११-१८ ।।

भोजितः स्वगृहे तेन द्वितीयैषा यमाह्वया ।।
पुष्टिप्रवर्द्धनं चात्र भगिन्या भोजनं गृहे ।। १११-१९ ।।

वस्त्रालंकारपूर्वं तु तस्मै देयमतः परम् ।। १११-२० ।।

यस्यां तिथौ यमुनया यमराजदेवः संभोजितो निजकरात्स्वसृसौहृदेन ।।
तस्यां स्वसुः करतलादिह यो भुनक्ति प्राप्नोति रत्नधनधान्यमनुत्तमं सः ।। १११-२१ ।।

मार्गशुक्लद्वितीयायां श्राद्धेन पितृपूजनम् ।।
आरोग्यं लभते चापि पुत्रपौत्रसमन्वयः ।। १११-२२ ।।

पौषशुक्लद्वितीयायां गोश्रृंगोदकमार्जनम् ।।
सर्वकामप्रदं नॄणामास्ते बालेंदुदर्शनम् ।। १११-२३ ।।

योऽर्घ्यदानेन बालेंदुं हविष्याशी जितेंद्रियः ।।
पूजयेत्साज्यसुमनेधर्मकामार्थसिद्धये ।। १११-२४ ।।

माघशुक्लद्वितीयायां भानुरूपं प्रजापतिम् ।।
समभ्यर्च्य यथान्यायं पूजयेद्रक्तपुष्पकैः ।। १११-२५ ।।

रक्तैर्गंवैस्तथा स्वर्णमूर्तिं निर्माय शक्तितः ।।
ततः पूर्णं ताम्रपात्रं गाघृमैर्वापितण्डुलैः ।। १११-२६ ।।

समर्प्य देवे भक्त्यैव स मूर्तिं प्रददेद्द्विजे ।।
एवं कृते व्रते विप्र साक्षात्सूर्य इवोदितः ।। १११-२७ ।।

दुरासदो दुराधर्षो जायते भुविमानवः ।।
इह कामान्वराम्भुक्त्वा यात्यंते ब्रह्मणः पदम् ।। १११-२८ ।।

सर्वदेवस्तुतोऽभीक्ष्णं विमानवरमास्थितः ।।
अथ फाल्गुनशुक्लाया द्वितीयायां द्विजोत्तमः ।। १११-२९ ।।

पुष्पैः शिवं समभ्यर्च्य सुश्वेतैश्च सुगंधिभिः ।।
पुष्पैर्वितानकं कृत्वा पुष्पालंकरणैः शुभैः ।। १११-३० ।।

नैवेद्यैर्विविधैर्धूपैर्दीपर्नीराजनादिभिः ।।
प्रसाद्य प्रणमेच्चैव साष्टांगं पतितो भुवि ।। १११-३१ ।।

एवमभ्यर्च्य देवेशं मर्त्यो व्याधिविवर्जितः ।।
धनधान्यसमायुक्तो जीवेद्विर्षशतं ध्रुवम् ।। १११-३२ ।।

यद्विधानं द्वितीयासु शुक्लपक्षगतासु वा ।।
प्रोक्तं तदेव कृष्णासु कर्त्तव्यं विधिकोविदैः ।। १११-३३ ।।

वह्निरेव पृथङ्मास्सु नानारूपवपुर्द्धरः ।।
पूज्यते हि द्वितीयासु ब्रह्मचर्य्यादि पूर्ववत् ।। १११-३४ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासद्वितीयाव्रतनिरूपणं नामैकादशाधिकशततमोऽध्यायः ।। १११ ।।