नारदपुराणम्- पूर्वार्धः/अध्यायः ४०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनक उवाच ।।
अतः परं प्रवक्ष्यामि विभूतिं वैष्णवीं मुने ।।
यां श्रृण्वतां कीर्तयतां सद्यः पापक्षयो भवेत् ।। ४०-१ ।।

वैवस्वतेंऽतरे पूर्वं शक्रस्य च बृहस्पतेः ।।
संवादः सुमहानासीत्तं वक्ष्यामि निशामय ।। ४०-२ ।।

एकदा सर्वभोगाढ्यो विबुधैः परिवारितः ।।
अप्सरोगणसंकीर्णो बृहस्पतिमभाषत ।। ४०-३ ।।

इन्द्र उवाच ।।
बृहस्पते महाभाग सर्वतत्त्वार्थकोविद ।।
अतीतब्रह्मणः कल्पे सृष्टिः कीदृग्विधा प्रभो ।। ४०-४ ।।

इन्द्रस्तु कीदृशः प्रोक्तो विवुधाः कीदृशाः स्मृताः ।।
तेषां च कीदृशं कर्म यथावद्वक्तुमर्हसि ।। ४०-५ ।।

बृहस्पतिरुवाच ।।
न ज्ञायते मया शक्र पूर्वेद्युश्चरितं विधेः ।।
वर्तमानदिनस्यापि दुर्ज्ञेयं प्रतिभाति मे ।। ४०-६ ।।

मनवः समतीताश्च तान्वक्तुमपि न क्षमः ।।
यो विजानाति तं तेऽद्य कथयामि निशामय ।। ४०-७ ।।

सुधर्म इति विख्यातः कश्चिदास्ते पुरे तव ।।
भुञ्जानो दिव्यभोगांश्च ब्रह्मलोकादिहागतः ।। ४०-८ ।।

स वा एत द्विजानाति कथयामि निशामय ।।
एवमुक्तस्तु गुरुणा शक्रस्तेन समन्वितः ।। ४०-९ ।।

देवतागणसंकीर्णः सुधर्मनिलयं ययौ ।। ४०-१० ।।

समागतं देवपतिं बृहस्पतिसमन्वितम् ।।
दृष्ट्वा यथार्हं देवर्षे पूजयामास सादरम् ।। ४०-११ ।।

सुधर्मेणार्चितः शंक्रो दृष्ट्वा तच्छ्रियमुत्तमाम् ।।
मनसा विस्मयाविष्टः प्रोवाच विनयान्वितः ।। ४०-१२ ।।

इंद्र उवाच ।।
अतीतब्रह्मकल्पस्य वृत्तांतं वेत्सि चेद्बुध ।।
तदाख्याहि समायात एतत्प्रष्टुं सयाजकः ।। ४०-१३ ।।

गतनिद्रांश्च देवांश्च येन जानासि सुव्रत ।।
तद्वदस्वाधिकः कस्मादस्मद्भ्योऽपि दिवि स्थितः ।। ४०-१४ ।।

तेजसायशसा कीर्त्या ज्ञानेन च परंतप ।।
दानेन वा तपोभिर्वा कथमेतादृशः प्रभो ।। ४०-१५ ।।

इत्युक्तो देवराजेन सुधर्मा प्रहसंस्तदा ।।
प्रोवाच विनयाविष्टः पूर्ववृत्तं यथाविधि ।। ४०-१६ ।।

सुधर्म उवाच ।।
चतुर्युगसहस्त्राणि ब्रह्मणो दिनमुच्यते ।।
एकस्मिन् दिवसे शक्र मनवश्च चतुर्दश ।। ४०-१७ ।।

इंद्राश्चतुर्दश प्रोक्ता देवाश्च विविधाः पृथक् ।।
इंद्राणां चैव सर्वेषां मन्वादीनां च वासव ।। ४०-१८ ।।

तुल्यता तेजसा लक्ष्म्या प्रभावेण बलेन च ।।
तेषां नामानि वक्ष्यामि श्रृणुष्व सुसमाहितः ।। ४०-१९ ।।

स्वायंभुवो मनुः पूर्वं ततः स्वारोचिषस्तथा ।।
उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ।। ४०-२० ।।

वैवस्वतो मनुश्चैव सूर्यसावर्णिरष्टमः ।।
नवमो दक्षसावर्णिः सर्वदेवहिते रतः ।। ४०-२१ ।।

दशमो ब्रह्मसावर्णिर्द्धर्मसावर्णिकस्ततः ।।
ततस्तु रुद्रसावर्णी रोचमानस्ततः स्मृतः ।। ४०-२२ ।।

भौत्यश्चतुर्दशः प्रोक्त एते हि मनवः स्मृताः ।।
देवानिंद्रांश्च वक्ष्यामि श्रृणुष्व विबुधर्षभ ।। ४०-२३ ।।

यामा इति समाख्याता देवाः स्वायंभुवेंऽतरे ।।
शचीपतिः समाख्यातस्तेषामिंद्रो महापतिः ।। ४०-२४ ।।

पारावताश्च तुषिता देवाः स्वारोचिषेंऽतरे ।।
विपश्चिन्नाम देवेन्द्रं सर्वसंपत्समन्वितः ।। ४०-२५ ।।

सुधामानस्तथा सत्याः शिवाश्चाय प्रर्तदनाः ।।
तेषामिंद्रः सुशांतिश्च तृतीये परिकीर्तितः ।। ४०-२६ ।।

सुताः पाराहराश्चैव सुत्याश्चासुधियस्तथा ।।
तेषामिंद्रः शिवः प्रोक्तः शक्रस्तामसकेंऽतरे ।।

विभानामा देवपतिः पञ्चमः परिकीर्तितः ।। ४०-२७ ।।
अमिताभादयो देवाः षष्ठेऽपि च तथा श्रृणु ।।

आर्याद्या विबुधाः प्रोक्तास्तेषामिंद्रो मनोजवः ।। ४०-२८ ।।

आदित्यवसुरुद्राद्या देवा वैवस्वतंऽतरे ।।
इन्द्रः पुरंदरः प्रोक्तः सर्वकामसमन्वितः ।। ४०-२९ ।।

अप्रमेयाश्च विबुधाः सुतपाद्याः प्रकीर्तिताः ।।
विष्णुपूजाप्रभावेण तेषामिंद्रो बलिः स्मृतः ।। ४०-३० ।।

पाराद्या नवमे देवा इन्द्रश्चाद्भुत उच्यते ।।
सुवासनाद्या विबुधा दशमे परिकीर्तिताः ।। ४०-३१ ।।

शांतिर्नाम च तत्रेंद्रः सर्वभोगसमन्वितः ।।
विहंगॄमाद्या देवाश्च तेषामिंद्रो वृषः स्मृतः ।। ४०-३२ ।।

एकादशे द्वादशे तु निबोधकथायामि ते ।।
ऋभुनामा च देवेंद्रो हरिनाभास्तथा सुराः ।। ४०-३३ ।।

सुत्रामाद्यास्तथा देवास्त्रयोदशतमेऽन्तरे ।।
दिवस्पतिर्महावीर्यस्तेषामिंद्रः प्रकीर्तितः ।। ४०-३४ ।।

चतुर्दशे चाक्षुपाद्या देवा इन्द्रः शुचिः स्मृतः ।।
एवं ते मनवः प्रोक्ता इंद्रा देवाश्च तत्त्वतः ।। ४०-३५ ।।

एकस्मिन्ब्रह्यदिवसे स्वाधिकारं प्रभुंजते ।। ४०-३६ ।।

लेकेषु सर्वसर्गेषु सृष्टिरेकविधा स्मृता ।।
कर्त्तारो बहवः संति तत्संख्यां वेत्ति कोविदः ।। ४०-३७ ।।

मयि स्थिते ब्रह्मलोके ब्रह्माणां बहवो गताः ।।
तेषां संख्या न संख्यातु शक्तोऽस्म्यद्य द्विजोत्तम ।। ४०-३८ ।।

स्वर्गलोकमपि प्राप्य यावत्कालं श्रृणुष्व मे ।।
चत्वारो मनवोऽतीता मम श्रीश्चातिविस्तरा ।। ४०-३९ ।।

स्थातव्यं च मयात्रैव युगकोटिशतं प्रभो ।।
ततः परं गमिष्यामि कर्मभूमिं श्रृणुष्व मे ।। ४०-४० ।।

मया कृतं पुरा कर्म वक्ष्यामि तव सुव्रत ।।
वदतां श्रृण्वतां चैव सर्वपापप्रणाशनम् ।। ४०-४१ ।।

अहमांस पुरा शक्र गृध्रः पापो विशेषतः ।।
स्थितश्च भूमिभागे वै अमेध्यामिषभोजनः ।। ४०-४२ ।।

एकदाहं विष्णुगृहे प्राकारे संस्थितः प्रभो ।।
पतितो व्याधशस्त्रेण सायं विष्णोर्गृहांगणे ।। ४०-४३ ।।

मयि कंठगतप्राणे भषणो मांसलोलुपः ।।
जग्राह मां स्ववक्रेण श्वभिरन्यैश्चरन्द्रुतः ।। ४०-४४ ।।

वहन्मां स्वमुखेनैव भीतोऽन्यैर्भषणैस्तथा ।।
गतः प्रदक्षिणा कारं विष्णोस्तन्मंदिरं प्रभो ।। ४०-४५ ।।

तेनैव तुष्टिमापन्नो ह्यंतरात्मा जगन्मयः ।।
मम चापि शुनश्चापि दत्तावन्परमं पदम् ।। ४०-४६ ।।

प्रदक्षिणा कारतया गतस्यापीदृशं फलम् ।।
संप्राप्तं विबुधश्रेष्ट किं पुनः सम्यगर्चनात् ।।४०-४७ ।।

इत्युक्तो देवराजस्तु सुधर्मेण महात्मना ।।
मनसा प्रीतिमापन्नो हरिपूजा रतोऽभवत् ।। ४०-४८ ।।

तथापि निर्जराः सर्वे भारते जन्मलिप्सवः ।।
समर्चयंति देवेशं नारायणमनामयम् ।।
तानर्चयन्ति सततं ब्रह्माद्या देवतागणाः ।। ४०-४९ ।।

नारायणानुस्मरणोद्यतानां महात्मनां त्यक्तपरिग्रहणाम् ।।
कथं भवत्युग्रभवस्य बंधस्तत्सङ्गलुब्धा यदि मुक्तिभाजः ।। ४०-५० ।।

ये मानवाः प्रतिदिनं परिमुक्तसङ्गा नारायणं गरुडवाहनमर्चयंति ।।
ते सर्वपापनिकरैः परितो विमुक्ता विष्णोः पदं शुभतरं प्रतियांति हृष्टाः ।। ४०-५१ ।।

ये मानवा विगतरागपरावरज्ञा नारायणं सुरगुरुं सततं स्मरंति ।।
ध्यानेन तेन हतकिल्बिषचेतनास्ते मातुः पयोधररसं न पुनः पिबंति ।। ४०-५२ ।।

ये मानवा हरिकथाश्रवणास्तदोषाः कृष्णांघ्रपद्मभजने रतचेतनास्च ।।
ते वै पुंनति च जगंति शरीरसंगात् संभाषणादपि ततो हरिरेव पूज्यः ।। ४०-५३ ।।

हरिपूजापरा यत्र महांतः शुद्धबुद्धयः ।।
तत्रैव सकलं भद्रं यथा निम्ने जलं द्विज ।। ४०-५४ ।।

हरिरेव परो बन्धुर्हरिरेव परा गतिः ।।
हरिरेव ततः पूज्यो यतश्चेतन्यकारणम् ।। ४०-५५ ।।

स्वर्गापवर्गफलदं सदानंदं निरामयम् ।।
पृज्यस्य मुनिश्रेष्ठ परं श्रेयो भविष्यति ।। ४०-५६ ।।

पूजयंति हरिं ये तु निष्कामाः शुद्धमानसाः ।।
तेषां विष्णुः प्रसन्नात्मा सर्वान्कामान् प्रयच्छति ।। ४०-५७ ।।

यस्त्वेतच्छृणुयाद्वापि पठेद्वा सुसमाहितः ।।
स प्राप्नोत्यश्वमेधस्य फलं मुनिवरोत्तम ।। ४०-५८ ।।

इत्येतत्ते समाख्यातं हरिपूजाफलं द्विज ।।
संकोचविस्तराभ्यां तु किमन्यत्कथयामि ते ।। ४०-५९ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे विष्णुमाहात्म्ये चत्वारिंशोऽध्यायः ।।