नारदपुराणम्- पूर्वार्धः/अध्यायः ६१

विकिस्रोतः तः
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनत्कुमार उवाच ।।
अशोकं शोकनाशार्थं शास्त्रं शांतिकरं शिवम् ।।
निशम्य लभ्यते बुद्धिर्लब्धायां सुखमेधते ।। ६१-१ ।।

हर्षस्थानसहस्राणि शोकस्थानशतानि च ।।
दिवसे दिवसे मूढमाविशंति न पंडितम् ।। ६१-२ ।।

अनिष्टसंप्रंयोगाश्च विप्रयोगात्प्रियस्य च ।।
मनुष्या मानसैर्दुःखैर्युज्यन्ते येऽल्पबुद्धयः ।। ६१-३ ।।

द्रव्येषु समतीतेषु ये गुणास्तेन्न चिंदयेत् ।।
ताननाद्रियमाणश्च स्नेहबन्धाद्विमुच्यते ।। ६१-४ ।।

दोषदर्शी भवेत्तत्र यत्र रागः प्रवर्त्तते ।।
अनिष्टबुद्धितां यच्छेत्ततः क्षिप्रं विराजते ।। ६१-५ ।।

नार्थो न धर्मो न यशो योऽतीतमनुशोचति ।।
अस्याभावेन युज्येतं तञ्चास्य तु निवर्तते ।। ६१-६ ।।

गुणैर्भूतानि युज्यंते तथैव च न युज्यते ।।
सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते ।। ६१-७ ।।

मृतं वा यदि वा नष्टं योऽतीतमनुशोचति ।।
दुःखेन लभते दुःखं महानर्थे प्रपद्यते ।। ६१-८ ।।

दुःखोपघाते शारीरे मानसे चाप्युपस्थिते ।।
यस्मिन्न शक्यते कर्तुं यत्नस्तन्नानुर्चितयेत् ।। ६१-९ ।।

भैषज्यमेतद्दःखस्य यदेतन्नानुचिंतयेत् ।।
चिंत्यमानं हि न व्येति भूयश्चाभिप्रवर्द्धते ।। ६१-१० ।।

प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः ।।
एतद्विज्ञाय सामर्थ्यं न वान्यैः समतामियात् ।। ६१-११ ।।

अनित्यं जीवितं रूपं यौवनं द्रव्यसञ्चयः ।।
आरोग्यं प्रियसंवासं न मृध्येत्पंडितः क्वचित् ।। ६१-१२ ।।

नाज्ञानप्रभवं दुःखमेकं शोचितुमर्हति ।।
अशोचन्प्रतिकुर्वीत यदि पश्येदुपक्रमम् ।। ६१-१३ ।।

सुखात्प्रियतरं दुःखं जीविते नात्र संशयः ।।
जरामरणदुःखेभ्यः प्रियमात्मानमुद्धरेत् ।। ६१-१४ ।।

भजंति हि शारीराणि रोगाः शरीरमानसाः ।।
सायका इव तीक्ष्णाग्राः प्रयुक्ता दृढधन्विभिः ।। ६१-१५ ।।

व्याधितस्य चिकित्साभिस्त्रस्यतो जीवितैषिणः ।।
आमयस्य विनाशाय शरीरमनुकृष्यते ।। ६१-१६ ।।

स्रंसंति न निवर्तंते स्रोतांसि सरितामिव ।।
आयुरादाय मर्त्यानां रात्र्यहानि पुनःपुनः ।। ६१-१७ ।।

अपयंत्ययमत्यंतं पक्षयोः शुक्लकृष्णयोः ।।
जातं मर्त्यं जरयति निमिषं नावतिष्टते ।। ६१-१८ ।।

सुखदुःखाभिभूतानामजरो जरयत्यसून् ।।
आदित्यो ह्यस्तमभ्येति पुनः पुनरुदेति च ।। ६१-१९ ।।

अदृष्टपूर्वानादाय भावानपरिशंकितान् ।।
इष्टानिष्टा मनुष्याणां मतं गच्छन्ति रात्रयः ।। ६१-२० ।।

यो यदिच्छेद्यथाकामं कामानां तत्तदाप्नुयात् ।।
यदि स्यान्न पराधीनं पुरुषस्य क्रियाफलम् ।। ६१-२१ ।।

संयताश्चैव तक्षाश्च मतिमंतश्च मानवाः ।।
दृश्यंते निष्फलाः संतः प्रहीनाश्च स्वकर्मभिः ।। ६१-२२ ।।

अपरे निष्फलाः सन्तो निर्गुणाः पुरुषाधमाः ।।
आशाभिरण्यसंयुक्ता दृश्यन्ते सर्वकामिनः ।। ६१-२३ ।।

भूतानामपरः कश्चिद्धिंसायां सततोत्थितः ।।
वंचनायां च लोकेषु ससुखेष्वेव जीयते ।। ६१-२४ ।।

अचेष्टमानमासीनं श्रीः कंचिदुपतिष्टति ।।
कश्चित्कर्माणि कुरुते न प्राप्यमधिगच्छति ।। ६१-२५ ।।

अपराधान्समाच्ष्टुं पुरुषस्य स्वभावतः ।।
शुक्रमन्यत्र संभूतं पुनरन्यत्र गच्छति ।। ६१-२६ ।।

तस्य योनौ प्रसक्तस्य गर्भो भवति मानवः ।।
आम्रपुष्पोपमा यस्य निवृत्तिरुपलभ्यते ।। ६१-२७ ।।

केषांचित्पुत्रकामानामनुसन्तानमिच्छताम् ।।
सिद्धौ प्रयतमानानां नैवांडमुपजायते ।। ६१-२८ ।।

गर्भादुद्विजमानानां क्रुद्धादशीविषादिव ।।
आयुष्मान् जायते पुत्रः कथं प्रेतः पितेव सः ।। ६१-२९ ।।

देवानिष्ट्वा तपस्तप्त्वा कृपणैः पुत्रहेतुभिः ।।
दशमासान्परिधृता जायते कुलपांसनाः ।। ६१-३० ।।

अपरे धनधान्यानि भोगांश्च पितृसंचितान् ।।
विमलानभिजायन्ते लब्ध्वा तैरेव मङ्गलैः ।। ६१-३१ ।।

अन्योन्य समभिप्रेत्य मैथुनस्य समागमे ।।
उपद्रवइवादृष्टो योनौ गर्भः प्रपद्यते ।। ६१-३२ ।।

स्निग्धत्वादिंद्रियार्थेषु मोहान्मरणमप्रियम् ।।
परित्यजति यो दुःखं सुखमप्युभयं नरः ।। ६१-३३ ।।

अत्येति ब्रह्म सोऽत्यन्तं सुखमप्यश्नुते परम् ।।
दुःखमर्था हि त्यज्यंते पालने च न ते सुखाः ।। ६१-३४ ।।

श्रुत्वैव नाधिगमनं नाशमेषां न चिंतयेत् ।।
अन्यामन्यां धनावस्थां प्राप्य वैशेषिका नराः ।। ६१-३५ ।।

अतृप्ता यांति विध्वंसं सन्तोषं यांति पंडिताः ।।
सर्वे क्षयांता निचयाः पतनांताः समुच्छ्रयाः ।। ६१-३६ ।।

संयोगा विप्रयोगांता मरणांतं हि जीवितम् ।।
अन्तो नास्ति पिपासायास्तुष्टिस्तु परमं सुखम् ।। ६१-३७ ।।

तस्मात्संतोषमेवेह धनं शंसन्ति पंडिताः ।।
निमेषमात्रमपि हि योऽधिगच्छन्न तिष्टति ।। ६१-३८ ।।

सशरीरेष्वनित्येषु नित्यं किमनुचिंतयेत् ।।
भूतेषु भावं संचिंत्य ये बुद्ध्या तमसः परम् ।। ६१-३९ ।।

न शोचंति गताध्वानः पश्यंति परमां गतिम् ।।
संचिन्वन्नेकमेवैनं कामानावितृप्तकम् ।। ६१-४० ।।

व्याघ्र पशुमिवासाद्य मृत्युरादाय गच्छति ।।
अथाप्युपायं संपश्येद्दुःखस्यास्य विमोक्षणे ।। ६१-४१ ।।

अशोचन्नारभेन्नैव युक्तश्चाव्यसनी भवेत् ।।
शब्दे स्पर्शे रसे रूपे गंधे च परमं तथा ।। ६१-४२ ।।

नोपभोगात्परं किंचिद्धनिनो वाऽधनस्य वा ।।
वाक्संप्रयोगाद्भृतानां नास्ति दुःखमनामयम् ।। ६१-४३ ।।

विप्रयोगश्च सर्वस्य न वाचा न च विद्यया ।।
प्रणयं परिसंहृत्य संस्तुतेष्वितरेषु च ।। ६१-४४ ।।

विचरेदसमुन्नद्धः स सुखी स च पंडितः ।।
अध्यात्मगतमालीनो निरपेक्षो निरामिषः ।। ६१-४५ ।।

आत्मनैव सहायेन चश्चरेत्स सुखी भवेत् ।।
सुखदुःखविपर्यासो यदा समुपपद्यते ।। ६१-४६ ।।

नैनं प्रज्ञा सुनियतं त्रायते नापि पौरुषम् ।।
स्वभावाद्यत्नमातिष्ठेद्यत्नवान्नावसीदति ।। ६१-४७ ।।

उपद्रव इवानिष्टो योनिं गर्भः प्रपद्यते ।।
तानि पूर्वशरीराणि नित्यमेकं शरीरिणम् ।। ६१-४८ ।।

प्राणिनां प्राणसंरोधे मांसश्लेष्मविचेष्टितम् ।।
निर्दग्धं परदेहेन परदेंहं बलाबलम् ।। ६१-४९ ।।

विनश्यति विनाशांते नावि नावमिवाचलाम् ।।
संगत्या जठरे न्यस्तं रेतोबिंदुमचेतनम् ।। ६१-५० ।।

केन यत्नेन जीवंतं गर्भं त्वमिह पश्यसि ।।
अन्नपानानि जीर्यंते यत्र भक्ष्याश्च भक्षिताः ।। ६१-५१ ।।

तस्मिन्नेवोदरे गर्भः किं नान्नमिव जीर्यति ।।
गर्भे मूत्रपुरीषाणां स्वभावनियता गतिः ।। ६१-५२ ।।

धारणे वा विसर्गे च न कर्तुं विद्यतेऽवशः ।।
प्रभवंत्युदरे गर्भा जायमानास्तथापरे ।। ६१-५३ ।।

आगमेन महान्येषां विनाश उपपद्यते ।।
एतस्माद्योनिसंबंधाद्यो जीवन्परिमुच्यते ।। ६१-५४ ।।

पूजां न लभते कांचित्पुनर्द्धंद्वेषु मज्जति ।।
गर्भस्य सह जातस्य सप्तमीमीदृशीं दशाम् ।। ६१-५५ ।।

प्राप्नुवंति ततः पंच न भवंति शतायुषः ।।
नाभ्युत्थाने मनुष्याणां योगाः स्युर्नात्र संशयः ।। ६१-५६ ।।

व्याधिभिश्च विवध्यंते व्याघ्रैः क्षुद्रमृगा इव ।।
व्याधिभिर्भक्ष्यमाणानां त्यजतां विपुलंधनम् ।। ६१-५७ ।।

वेदना नापकर्षंति यतमानास्चिकित्सकाः ।। ६१-५८ ।।

ते चापि विविधा वैद्याः कुशला संमतौषधाः ।।
व्याधिभिः परिकृष्यंते मृगा ज्याघ्रैरिवार्दिताः ।। ६१-५९ ।।

ते पिबंति कषायांश्च सर्पीषि विविधानि च ।।
दृश्यंते जरया भग्ना नागैर्नागा इवोत्तमाः ।। ६१-६० ।।

कैर्वा भुवि चिकित्स्येंत रोगार्त्ता मृगपक्षिणः ।।
श्वापदाश्च दरिद्राश्च प्रायो नार्ता भवंति ते ।। ६१-६१ ।।

घोरानपि दुराधर्षान्नृपतीनुग्रतेजस ।।
आक्रम्य रोग आदत्ते पशून्पशुपचो यथा ।। ६१-६२ ।।

इति लोकमनाक्रंदं मोहशोकपरिप्लुतम् ।।
स्रोतसा महसा क्षिप्रं ह्रियमाणं बलीयसा ।। ६१-६३ ।।

न धनेन न राज्येन नोग्रेण तपसा तथा ।।
स्वभावा ह्यतिवर्तंते ये निर्मुक्ताः शरीरिषु ।। ६१-६४ ।।

उपर्यपरि लोकस्य सर्वो भवितुमिच्छति ।।
यतते च यथाशक्ति न च तद्वर्तते तथा ।। ६१-६५ ।।

न म्रियेरन्नजीर्येरन्सर्वे स्युः सार्वकामिकाः ।।
नाप्रियं प्रतिपद्येरन्नुत्थानस्य फलं प्रति ।। ६१-६६ ।।

ऐश्वर्यमदमत्ताश्च मानान्मयमदेन च ।।
अप्रमत्ताः शठाः क्रूरा विक्रांताः पर्युपासते ।। ६१-६७ ।।

शोकाः प्रतिनिवर्तंते केषांचिदसमीक्षताम् ।।
स्वं स्वं च पुनरन्येषां न कंचिदतिगच्छति ।। ६१-६८ ।।

महञ्च फलवैषम्यं दृश्यते कर्मसंधिषु ।।
वहंति शिबिकामन्ये यांत्यन्ये शिबिकारुहः ।। ६१-६९ ।।

सर्वेषामृद्धिकामानामन्ये रथपुरः सराः ।।
मनुजाश्च गतश्रीकाः शतशो विविधाः स्त्रियाः ।। ६१-७० ।।

द्वंद्वारामेषु भूतेषु गच्छन्त्येकैकशो नराः ।।
इदमन्यत्परं पश्य नात्र मोहं करिष्यसि ।। ६१-७१ ।।

धर्मं चापि त्यजा धर्मं त्यज सत्यानृतां धियम् ।।
सर्वं त्यक्त्वा स्वरूपस्थः सुखी भव निरामयः ।। ६१-७२ ।।

एतत्ते परमं गुह्यमाख्यातमृषिसत्तम ।।
येन देवाः परित्यज्य भर्त्यलोकं दिवं गताः ।। ६१-७३ ।।

सनंदन उवाच ।।
इत्युक्त्वा व्यासतनयं समापृच्छ्य महामुनिः ।।
सनत्कुमारः प्रययौ पूजितस्तेन सादरम् ।। ६१-७४ ।।

शुकोऽपि योगिनां श्रेष्टः सम्यग्ज्ञात्वा ह्यवस्थितम् ।।
ब्रह्मणः पदमन्वेष्टुमुत्सुकः पितरं ययौ ।। ६१-७५ ।।

ततः पित्रा समागम्य प्रणम्य च महामुनिः ।।
शुकः प्रदक्षिणीकृत्य ययौ कैलासपर्वतम् ।। ६१-७६ ।।

व्यासस्तद्विरहाद्दूनः पुत्रस्नेहसमावृतः ।।
क्षणैकं स्थीयतां पुत्र इति च क्रोश दुर्मनाः ।। ६१-७७ ।।

निरपेक्षः शुको भूत्वा निःस्नेहो मुक्तबन्धनः ।।
मोक्षमेवानुसंचित्य गत एव परं पदम् ।। ६१-७८ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे एकषष्टितमोऽध्यायः ।। ६१ ।।