नारदपुराणम्- पूर्वार्धः/अध्यायः ६८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

श्रीसनत्कुमार उवाच ।।
अथ वक्ष्ये गणेशस्य मंत्रान्सर्वेष्टदायकान् ।।
यान्समाराध्य विप्रेंद्र साधको भुक्तिमुक्तिमान् ।। ६८-१ ।।

अव्ययो विष्णुवनिता शंभुस्त्री मीनकेतनः ।।
स्मृतिर्मांसेंदुमन्वाढ्या सा पुनश्चंद्रशेखरा ।। ६८-२ ।।

ङेतो गणपतिस्तोयं भुजंगो वरदेति च ।।
सर्वांते जनमुञ्चार्य ततो मे वशमानय ।। ६८-३ ।।

वह्निः प्रियांतो मंत्रोऽयष्टाविंशतिवर्णवान् ।।
गणकोऽस्य मुनिश्छंदो गायत्री वियुदादिका ।। ६८-४ ।।

गणेशो देवता बीजं षष्टशक्तिस्तदादिका ।।
श्रीमन्महागणपतिप्रीतये विनियोगकः ।। ६८-५ ।।

ऋषिं शिरसि वक्रे तु छन्दश्च हृदि देवताम् ।।
गुह्ये बीजं पदोः शक्तिं न्यसेत्साधकसत्तमः ।। ६८-६ ।।

षड्दीर्घाढ्येन बीजेन यं च बीजादिना पुनः ।।
षङंगानि न्यसेदस्य जातियुक्तानि मंत्रवित् ।। ६८-७ ।।

शैवी षडंगमुद्राय न्यस्तव्या हि षडंगके ।।
गामाद्यं चैव भूर्लोकं नाभ्यंतं पादयोर्न्यसेत् ।। ६८-८ ।।

गीमाद्यं च भुवर्लोकं कंठांतं नाभितो न्यसेत् ।।
स्वर्लोकं चैव गूमाद्यं कंठदिमस्तकावधि ।। ६८-९ ।।

व्यापकं मूलमन्त्रेण न्यासोऽयं भुवनाभिधः ।।
मूलमंत्रं समुञ्चार्य मातृकावर्णमीरयेत् ।। ६८-१० ।।

तदंतेऽपि च मूलं स्यान्नमोंऽतं मातृकास्थले ।।
क्षांतं विन्यस्य मूलेन व्यापकं रचयेत्सुधीः ।। ६८-११ ।।

वर्णन्या सोऽयमाख्यातः पदन्यासस्तथोच्यते ।।
पञ्चत्रिबाणवह्नींदुचंद्राक्षिनिगमैः क्रमात् ।। ६८-१२ ।।

विभक्तैर्मूलगायत्र्या हृदंतैरष्टभिः पदैः ।।
भालदेशे मुखे कण्ठे हृदि नाभ्यूरुजानुषु ।। ६८-१३ ।।

पादयोश्चैव विन्यस्य मूलने व्यापकं चरेत् ।।
वदेत्तत्पुरुषायांते विद्महेति पदं ततः ।। ६८-१४ ।।

वक्रतुंडाय शब्दांते धीमहीति समीरयेत् ।।
तन्नो दंतिः प्रचोवर्णा दयादिति वदेत्पुनः ।। ६८-१५ ।।

एषोक्ता मूलगायत्री सर्वसिद्धिप्रदायिनी ।।
एवं न्यासविधिं कृत्वा ध्यायेदेवं हृदंबुजे ।। ६८-१६ ।।

उद्यन्मार्तण्डसदृशं लोकस्थित्यंतकारणम् ।।
सशक्तिकं भूषितांगं दंत चक्राद्युदायुधम् ।। ६८-१७ ।।

एवं ध्यात्वा चतुश्चत्वारिंशत्साहस्रसंयुतम् ।।
चतुर्लक्षं जपेन्मंत्रं अष्टद्रव्यैर्दशांशतः ।। ६८-१८ ।।

जुहुयाद्विधिवन्मंत्री संस्कृते हव्यवाहने ।।
इक्षवः सक्तवो मोचाफलानि चिपिटास्तिलाः ।। ६८-१९ ।।

मोदका नारिकेलानि लाजा द्रव्याष्टकं स्मृतम् ।।
पीठमाधारशक्त्यादिपरतत्वांतमर्चयेत् ।। ६८-२० ।।

षट्कोणांतस्त्रिकोणं च बहिरष्टदलं लिखेत् ।।
भूपुरं तद्बहिः कृत्वा गमेशं तत्र पूजयेत् ।। ६८-२१ ।।

तीव्राख्या ज्वालिनी नंदा भोगदा कामरूपाणी ।।
अग्रा तेजोवती सत्या नवमी विध्ननाशिनी ।। ६८-२२ ।।

सर्वादिशक्तिकमलासनाय हृदयांतिकः ।।
पीठमंत्रोऽयमेतेन दद्यादासनमुत्तमम् ।। ६८-२३ ।।

तत्रावाह्य गणाधीशं मध्ये सम्पूज्य यत्नतः ।।
विकोणबाह्ये पूर्वादिचतुर्दिक्ष्वर्चयेत्क्रमात् ।। ६८-२४ ।।

श्रियं श्रियः पतिं चैव गौरीं गौरी पतिं तथा ।।
रतिं रतिपतिं पाश्चान्महीपूर्व च पोत्रिणम् ।। ६८-२५ ।।

क्रमादिल्ववटाश्वत्थप्रियगूनामधोऽर्चयेत् ।।
रमा पद्मद्वयकरा शंखचक्रधरो हरिः ।। ६८-२६ ।।

गौरी पाशांकुशधरा टंकशूलधरो हरः ।।
रतिः पद्मकरा पुष्पबाणचापधरः स्मरः ।। ६८-२७ ।।

शूकव्रीह्यग्रहस्ता भूः पोत्री चक्रगदाधरः ।।
देवाग्रे पूजयेल्लक्ष्मीसहितं तु विनायकम् ।। ६८-२८ ।।

पूजयेत्षट्सु कोणेषु ह्यामोदाद्यान्प्रियायुतान् ।।
आमोदं सिद्धिसंयुक्तमग्रतः परिपूजयेत् ।। ६८-२९ ।।

प्रमोदं चाग्निकोणे तु समृद्धिसहितं यजेत् ।।
ईशकोणे यजेत्कीर्तिसंयुतं सुमुखं तथा ।। ६८-३० ।।

वारुणे मदनावत्या संयुतं दुर्मुखं यजेत् ।।
यजेन्नैर्ऋत्यकोणे तु विघ्नं मदद्रवायुतम् ।। ६८-३१ ।।

द्राविण्या विघ्नकर्तारं वायुकोणे समर्चयेत् ।।
पाशांकुशाभयकरांस्तरुणार्कसमप्रभान् ।। ६८-३२ ।।

कपोलविगलद्दानगंधलुब्धा लिशोभितान् ।।
षट्कोणोभयपार्श्वे तु शंखपद्मनिभौ क्रमात् ।। ६८-३३ ।।

सहितौ निजशक्तिभ्यां ध्यात्वा पूर्ववदर्चयेत् ।।
केशरेषु षडंगानि पत्रेष्वष्टौ तु मातरः ।। ६८-३४ ।।

इन्द्राद्यानपि वज्ज्रादीन्पूजयेद्धरणीगृहे ।।
एवमाराध्य विघ्नेशं साधयेत्स्वमनोरथान् ।। ६८-३५ ।।

चतुश्चत्वारिंशताढ्यं चतुः शतमतंद्रितः ।।
तर्पयेदंबुभिः शुद्धैर्गजास्यं दिनशः सुधीः ।। ६८-३६ ।।

पद्मैस्तु वशयेद्भूपांस्तत्पत्नीश्चोत्पलैस्तथा ।।
कुमुदैर्मंत्रिणोऽश्वत्थसमिद्भिर्वाडवाञ्शुभैः ।।। ६८-३७ ।।

उदुंम्बरोत्थैर्नृपतीन्वैश्यान्प्लक्षसमुद्भवैः ।।
वटोद्भवैः समिद्भिश्च वशयेदंतिमान्बुधः ।। ६८-३८ ।।

आज्येन श्रियमाप्नोति स्वर्णाप्तिर्मधुना भवेत् ।।
गोदुग्धेन गवां लाभो दध्ना सर्वसमृद्धिमान् ।। ६८-३९ ।।

अन्नाप्तिरन्नहोमेन समिद्भिर्वेतसां जलम् ।।
वासांसि लभते हुत्वा कुसुंभकुसुमैः शुभैः ।। ६८-४० ।।

अथ सर्वेष्टदं वक्ष्ये चतुरावृत्तितर्पणम् ।।
मूलेनादौ चतुर्वारं प्रत्येकं च प्रतर्पयेत् ।। ६८-४१ ।।

पूर्वमंत्राक्षरैर्मंत्रैः स्वाहांतैश्च चतुश्चतुः ।।
मूलमंत्रैश्चतुर्वारपूर्वकं संप्रतर्प्य च ।। ६८-४२ ।।

मिथुनादींस्ततः पश्चात्पूर्ववत्संप्रतर्पयेत् ।।
देवेन सहितां शक्तिं शक्त्या च सहितं तु तम् ।। ६८-४३ ।।

एवंच षड्विंशतिधा मिथुनानि भवंति हि ।।
स्वनामाद्यर्णबीजानि तानि सन्तर्पयेत्क्रमात् ।। ६८-४४ ।।

भवेत्संभूय सचतुश्चत्वारिंशञ्चतुः शतम् ।।
एवं संतप्य तत्पश्चात्पूर्ववत्सोपचारकैः ।। ६८-४५ ।।

सर्वाभीष्टं च संप्रार्थ्य प्रणम्योद्वासयेत्सुधीः ।।
भाद्रकृष्णचतुर्थ्यादिप्रतिमासमतंद्रितः ।। ६८-४६ ।।

आरभ्यार्कोदयं मंत्री यावच्चंद्रोदयो भवेत् ।।
तावन्नोपविशेद्भूमौ जितवाविस्थरमानसः ।। ६८-४७ ।।

ततश्चंद्रोदये मन्त्री पूजयेद्गणनायकम् ।।
पूर्वोक्तविधिना सम्यङ्नानापुष्पोपहारकैः ।। ६८-४८ ।।

एकविंशतिसंख्याकान्मोदकांश्च निवेदयेत् ।।
तदग्रे प्रजपेन्मन्त्रमष्टोत्तरसहस्रकम् ।।। ६९-४९ ।।

ततः कर्पूरकाश्मीररक्तपुष्पैः सचन्दनैः ।।
अर्ध्यं दद्यात्तु मूलांते ङेते गणपतिं ततः ।। ६८-५० ।।

इदमर्ध्यं कल्पयामि हृदंतोऽर्ध्यमनुर्मतः ।।
स्तुत्वा नत्वा विसृज्याथ यजेच्चंद्रमसं पुनः ।। ६८-५१ ।।

अर्ध्यं दद्याञ्चतुर्वारं पूजयित्वा गुरुं ततः ।।
निवेदितेषु विप्राय दद्यादर्धांश्च मोदकान् ।। ६८-५२ ।।

स्वयमर्द्धान्प्रभुंजीत ब्रह्मचारी जितेंद्रियः ।।
एवं व्रतं यः कुरुते सम्यक्संवत्सरावधि ।। ६८-५३ ।।

पुत्रान्पौत्रान्सुखं वित्तमारोग्यं लभते नरः ।।
सूर्योदयादशक्तश्चेदस्तमारभ्य मंत्रवित् ।। ६८-५४ ।।

चंद्रोदयांतं पूर्वोक्तविधिना व्रतमाचरेत् ।।
एवं कृतेऽपि पूर्वोक्तं फलमाप्नोति निश्चितम् ।। ६८-५५ ।।

गणिशप्रतिमां दंतिदंतेन कपिनापि वा ।।
गजभग्रेन निंबेन सितार्केंणाथवा पुनः ।। ६८-५६ ।।

कृत्वा तस्यां समावाह्य प्राणस्थापनपूर्वकम् ।।
अभ्यर्च्य विधिवन्मन्त्री राहुग्रस्ते निशाकरे ।। ६८-५७ ।।

स्पृष्ट्रा चैव निरहारस्तां शिखायां समुद्वहन् ।।
द्यूते विवादे समरे व्यवहारे जयं लभेत् ।। ६८-५८ ।।

बीजं वराहो बिंद्धाढ्यौ मन्विंद्वान्नौ कलौ ततः ।।
स्मृतिर्मांसेंदुमन्वाग्रा कर्णोच्छिष्टगणे वदेत् ।। ६८-५९ ।।

बकः सदीर्घपवनो महायक्षाय यं बलिः ।।
बलिमंत्रोऽयमाख्यातो न चेद्वर्णोऽखिलेष्टदः ।। ६८-६० ।।

प्रणवो भुवनेशानीस्वबीजांते नवार्णकः ।।
हस्तीति च पिशाचीति लिखेञ्चैवाग्रिंसुंदरी ।। ६८-६१ ।।

नवार्णोऽयं समुद्दिष्टो भजतां सर्वसिद्धिदः ।।
पदैः सर्वेण मंत्रेण पञ्चांगानि प्रकल्पयेत् ।। ६८-६२ ।।

अन्यत्सर्वं समानं स्यात्पूर्वमंत्रेण नारद ।।
अथाभिधास्ये विधिवद्वक्रतुंडमनुत्तमम् ।। ६८-६३ ।।

तोयं विधिर्वह्नियुक्तकर्णेंद्वाढ्यो हरिस्तथा ।।
सदीर्घो दारको वायुर्वर्मांतोऽयं रसार्णकः ।। ६८-६४ ।।

भार्गवोऽस्य मुनिश्छन्दोऽनुष्टुब्देवो गणाधिपः ।।
वक्रतुण्डाभिधो बीजं वं शक्तिः कवचं पुनः ।। ६८-६५ ।।

तारदृन्मध्यगैर्मंत्रवर्णैश्चंद्रविभूषितैः ।।
कृत्वा षडंगमन्त्रार्णान्भ्रूमध्ये च गले हृदि ।। ६८-६६ ।।

नामौ लिंगे पदे न्यस्याखिलेन व्यापकं चरेत् ।।
उद्यदर्कद्युतिं हस्तैः पाशांकुशवराभयान् ।। ६८-६७ ।।

दधतं गजवक्त्रं च रक्तभूषांबरं भजेत् ।।
ध्यात्वैवं प्रजपेत्तर्कलक्षं द्रव्यैर्दशांशतः ।। ६८-६८ ।।

अष्टभिर्जुहुयात्पीठे तीव्रादिसहितेऽर्चयेत् ।।
मूर्तिं मूर्तेन संकल्प्य तस्यामावाह्य पूजयेत् ।। ६८-६९ ।।

षट्कोणेषु षडंगानि पत्रेष्वष्टौ तु शक्तयः ।।
यजेद्विद्यां विधात्रीं च भोगदां विप्रघातिनीम् ।। ६८-७० ।।

निधिप्रदीपां पापघ्नीं पुण्यां पश्चाच्छशिप्रभाम् ।।
दलाग्रेषु वक्रतुंड एकदंष्ट्रमहोदरौ ।। ६८-७१ ।।

गजास्यलंबोदरकौ विकटौ विध्नराट् तथा ।।
धूम्रवर्णस्ततो बाह्ये लोकेशान्हेतिसंयुतान् ।। ६८-७२ ।।

एवमावरणैरिष्ट्वा पञ्चभिर्गणनायकम् ।।
साधंयेदखिलान्कामान्वक्रतुंड प्रंसादतः ।। ६८-७३ ।।

लब्ध्वा गुरुमुखान्मंत्रं दीक्षासंस्कारपूर्वकम् ।।
ब्रह्मचारी हविष्याशी सत्यवाक् च जितेंद्रियः ।। ६८-७४ ।।

जपेदर्कसहस्रं तु षण्मासं होमसंयुतम् ।।
दारिद्य्रं तु पराभूय जायते धनदोपमः ।। ६८-७५ ।।

चतुर्थ्यादि चतुर्थ्यंतं जपेदयुतमादरात् ।।
अष्टोत्तरशतं नित्यं हुत्वा प्राग्वत्फलं लभेत् ।। ६८-७६ ।

पक्षयोरुभयोर्मंत्री चतुर्थ्यां जुहुयाच्छतम् ।।
अपूपैर्वत्सरे स स्यात्समृद्धेः परमं पदम् ।। ६८-७७ ।।

अङ्गारकचतुर्थ्यां तु देवमिष्ट्वा विधानतः ।।
हविषा पा यसान्नेन नैवेद्यं परिकल्पयेत् ।। ६८-७८ ।।

ततो गुरुं समभ्यंर्त्य भोजयेद्विधिवत्सुधीः ।।
निवेदितेन जुहुयात्सहरस्रं विधिवद्वसौ ।। ६८-७९ ।।

एवं संवत्सरं कृत्वा महतीं श्रियमाप्नुयात् ।।
अथान्यत्साधनं वक्ष्ये लोकानां हितकाम्यया ।। ६८-८० ।।

इष्ट्वा गणेशं पृथुकैः पायसापूपमोदकः ।।
नानाफलैस्ततोमंत्री हरिद्रामथ सैन्धवम् ।। ६८-८१ ।।

वचां निष्कार्द्धभागं च तदर्द्धं वा मनुं जपेत् ।।
विशोध्य चूर्णं प्रसृतौ गवां मूत्रे विनिक्षिपेत् ।। ६८-८२ ।।

सहस्रकृत्वो मनुना मंत्रयित्वा प्रयत्नतः ।।
स्नातामृतुदिने शुद्धां शुक्लांबरधरां शुभाम् ।। ६८-८३ ।।

देवस्य पुरतः स्थाप्य पाययेदौषधं सुधीः ।।
सर्वलक्षणसंपन्नं वंध्यापि लभते सुतम् ।। ६८-८४ ।।

अथान्यत्संप्रवक्ष्यामि रहस्यं परमाद्भुतम् ।।
गोचर्ममात्रां धरणीमुपलिप्य प्रयत्नतः ।। ६८-८५ ।।

विकीर्य धान्यप्रकरैस्तत्र संस्थापयेद्धटम् ।।
शुद्धोदकेन संपूर्य तस्योपरि निधापयेत् ।। ६८-८६ ।।

कपिलाज्येन संपूर्णं शरावं नूतनं शुभम् ।।
षडष्टाक्षरमंत्राभ्यां दीपमारोपयेच्छुभम् ।। ६८-८७ ।।

दीपे देवं समावाह्य गंधपुष्पादिभिर्यजेत् ।।
स्नातां कुमारीमथवा कुमारं पूजयेत्सुधीः ।। ६८-८८ ।।

दीपस्य पुरतः स्थाप्यध्यात्वा देवं जपेन्मनुम् ।।
प्रदीपे स्थापिते पश्येद्द्विजरूपं गणेश्वरम् ।। ६८-८९ ।।

पृष्टस्ततः संपदि वा नष्टं चैवाप्यनागतम् ।।
सकलं प्रवदेदेवं कुमारी वा कुमारकः ।। ६८-९० ।।

षडक्षरो हृदंतश्चेद्भवेदष्टाक्षरो मनुः ।।
अन्येऽपि मंत्रा देवर्षे सन्ति तंत्रे गणेशितुः ।। ६८-९१ ।।

किंत्वत्र यन्न साध्यं स्यात्र्रिषु लोकेषु साधकैः ।।
अष्टविंशरसार्णाभ्यां तन्न पश्येदपि क्वचित् ।। ६८-९२ ।।

एतद्गणेशमंत्राणां विधानं ते मयोदितम् ।।
शठेभ्यः परशिष्येभ्यो वंचकेभ्योऽपि मा वद ।। ६८-९३ ।।

एवं यो भजते देवं गणेशंसर्वसिद्धिदम् ।।
प्राप्येह सकलान्भोगनिंते मुक्तिपदं व्रजेत् ।। ६८-९४ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे गणेशमन्त्रविधाननिरूपणं नामाष्टषष्टितमोऽध्यायः ।।