नारदपुराणम्- पूर्वार्धः/अध्यायः १७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

ऋषय ऊचुः ।।
साधु सूत महाभाग त्वयातिकरुणात्मना ।।
श्रावितं सर्वपापघ्नं गङ्गामाहात्म्यमुत्तमम् ।। १७-१ ।।

श्रुत्वा तु गङ्गामाहात्म्यं नारदो देवदर्शनः ।।
किं पप्रच्छ पुनः सूत सनकं मुनिसत्तमम् ।। १७-२ ।।

सूत उवाच ।।
श्रृणुध्वमृषयः सर्वे नारदेन सुरर्षिणा ।।
पृष्टं पुनर्यथा प्राह प्रवक्ष्यामि तथैव तत् ।। १७-३ ।।

नानाख्यानेतिहासाड्यं गङ्गामाहात्म्यमुत्तमम् ।।
श्रुत्वा ब्रह्मसुतो भूयः पृष्टवानिदमादरात् ।। १७-४ ।।

नारद उवाच ।।
अहोऽतिधन्यं सुकृतैकसारं श्रुतं मया पुण्यमसंवृतार्थम् ।।
गाङ्गेयमाहात्म्यमघप्रणाशि त्वत्तो मुने कारुणिकादभीष्टम् ।। १७-५ ।।

ये साधवः साधु भजन्ति विष्णुं स्वार्थं परार्थं च यतन्त एव ।।
नानोपदेशैः सुविमुग्धचित्तं प्रबोधयन्ति प्रसभं प्रसन्नम् ।। १७-६ ।।

ततः समाख्याहि हरेर्व्रतानि कृतैश्च यैः प्रीतिमुपैति विष्णुः ।।
ददाति भक्तिं भजतां दयालुर्मुक्तिस्तु तस्या विदिता हि दासी ।। १७-७ ।।

ददाति मुक्तिं भजतां मुकुन्दो व्रतार्चनध्यानपरायणानाम् ।।
भक्तानुसेवासु महाप्रयासं विमृश्य कस्यापि न भक्तियोगम् ।। १७-८ ।।

प्रवृत्तं च निवृत्तं च यत्कर्म हरितो षणम् ।।
तदाख्याहि मुनिश्रेष्ठ विष्णुभक्तोऽसि मानद ।। १७-९ ।।

सनक उवाच ।।
साधु साधु मुनिश्रेष्ट भक्तस्त्वं पुरुषोत्तमेः ।।
भूयो भूयो यतः पुच्छेश्चरित्रं शार्ङ्गधन्वनः ।। १७-१० ।।

व्रतानि ते प्रवक्ष्यामि लोकोपकृतिमन्ति च ।।
प्रसीदति हरिर्यैस्तु प्रयच्छत्यभयं तथा ।। १७-११ ।।

यस्य प्रसन्नो भगवान्यज्ञलिङ्गो जनार्दनः ।।
इहामुत्र सुखं तस्य तपोवृद्धिश्च जायते ।। १७-१२ ।।

येन केनाप्युपायेन हरिपूजापरायणाः ।।
प्रयान्ति परमं स्थानमिति प्राहुर्महर्षयः ।। १७-१३ ।।

मार्गशीर्षे सिते पक्षे द्वादश्यां जलशायिनम् ।।
उपोषितोऽर्चयेत्सम्यङ् नरः श्रद्धासमन्वितः ।। १७-१४ ।।

स्नात्वा शुक्लाम्बरधरो दन्तधावनपूर्वकम् ।।
गन्धपुष्पाक्षतैर्धूपै र्दीपैर्नैवेद्यपूर्वकैः ।। १७-१५ ।।

वाग्यतो भक्तिभावेन मुनिश्रेष्टार्चयेद्धरिम् ।।
केशवाय नमस्तुभ्यमिति विष्णुं च पूजयेत् ।। १७-१६ ।।

अष्टोत्तरशतं हुत्वा वन्हौ घृततिलाहुतीः ।।
रात्रौ जागरणं कुर्याच्छालग्रामसमीपतः ।। १७-१७ ।।

स्नापयेत्प्रस्थपयसा नारायणमनामयम् ।।
गीतैर्वाद्यैश्च नैवेद्यैर्भक्ष्यैर्भोज्यैश्च केशवम् ।। १७-१८ ।।

त्रिकालं पूजयेद्भक्त्या महालक्ष्म्या समन्वितम् ।।
पुनः कल्ये समुत्थाय कृत्वा कर्म यथोचितम् ।। १७-१९ ।।

पूर्ववत्पूजयेद्वेवं वाग्यतो नियतः शुचिः ।।
पायसं घृतसंमिश्रं नालिकेरफलान्वितम् ।। १७-२० ।।

मन्त्रेणानेन विप्राय दद्याद्भक्त्या सदक्षिणम् ।।
केशवः केशिहा देवः सर्वसंपत्प्रदायकः ।। १७-२१ ।।

परमान्नप्रदानेन मम स्यादिष्टदायकः ।।
ब्राह्मणान्भोजयेत्पश्चाच्छक्तितो बन्धुभिः सह ।। १७-२२ ।।

नारायण परो भूत्वा स्वयं भुञ्जीत वाग्यतः ।।
इति यः कुरुते भक्त्या केशवार्चनमुत्तमम् ।। १७-२३ ।।

स पौंडरीकयज्ञस्य फलमष्टगुणं लभेत् ।।
पौषमासे सिते पक्षे द्वादश्यां समुपोषितः ।। १७-२४ ।।

नमो नारायणायेति पूजयेत्प्रयतो हरिम् ।।
पयसा स्नाप्य नैवेद्यं पायसं च समर्पयेत् ।। १७-२५ ।।

रात्रौ जागरणं कुर्यात्र्रिकालार्चनतत्परः ।।
धूपैर्दीपैश्च नैवेद्यैर्गन्धैः पुष्पैर्मनोरमैः ।। १७-२६ ।।

तृणैश्च गीतवाद्याद्यैः स्तोत्रैश्चाप्यर्ययेद्धरिम् ।।
कृशरान्नं च विप्राय दद्यात्सघृतदक्षिणम् ।। १७-२७ ।।

सर्वात्मा सर्वलोकेशः सर्वव्यापी सनातनः ।।
नारायणः प्रसन्नः स्यात्कृशरान्नप्रदानतः ।। १७-२८ ।।

मंत्रेणानेन विप्राय दत्त्वा वै दानमुत्तमम् ।।
द्विजांश्च भोजेयच्छक्त्या स्वयमद्यात्सबान्धवः ।। १७-२९ ।।

एवं संपूजयेद्भक्त्या देवं नारायणं प्रभुम् ।।
अग्निष्टोमाष्टकफलं स संपूर्णमवाप्नुयात् ।। १७-३० ।।

माघस्य शुक्लद्वादश्यां पूर्ववत्समुपोषितः ।।
नमस्ते माधवायेति हुत्वाष्टौ च घृताहुतीः ।। १७-३१ ।।

पूर्वमानेन पयसा स्नापयेन्माधवं तदा ।।
पुष्पगन्धाक्षतैरर्चेत्सावधानेन चेतसा ।। १७-३२ ।।

रात्रौ जागरणं कुर्यात्पूर्ववद्भक्तिसंयुतः ।।
कल्यकर्म च निर्वर्त्य माधवं पुनरर्चयेत् ।। १७-३३ ।।

प्रस्थं तिलानां विप्राय दद्याद्वै मन्त्रपूर्वकम् ।।
सदक्षिणं सवस्त्रंच सर्वपापविमुक्तये ।। १७-३४ ।।

माधवः सर्वभूतात्मा सर्वकर्मफलप्रदः ।।
तिलदानेन महता सर्वान्कामान्‌प्रयच्छतु ।। १७-३५ ।।

मन्त्रेणानेन विप्राय दत्त्वा भक्तिसमन्वितः ।।
ब्रह्मणान्भोजयेच्छक्त्या संस्‌मरन्माधवं प्रभुम् ।। १७-३६ ।।

एवं यः कुरुते भक्त्या तिलदाने व्रतं मुने ।।
वाजपेय शतस्यासौ संपूर्णं फलमाप्नुयात् ।। १७-३७ ।।

फाल्गुनस्य सिते पक्षे द्वादश्यां समुपोषितः ।।
गोविन्दाय नमस्तुभ्यमिति संपूजयेद्व्रती ।। १७-३८ ।।

अष्टोत्तगरशतं दृत्वा घृतमिश्रतिलाहुतीः ।।
पूर्वमानेन पयसा गोविन्दं स्नापयेच्छुचिः ।। १७-३९ ।।

रात्रौ जागरणं कुर्यात्र्रिकालं पूजयेत्तथा ।।
प्रातः कृत्यं समाप्याथ गोविन्दं पूजयेत्पुनः ।। १७-४० ।।

व्रीह्याढकं च विप्राय दद्याद्वस्त्रं सदक्षिणम् ।।
नमो गोविन्द सर्वेश गोपिकाजनवल्लभ ।। १७-४१ ।।

अनेन धान्य दानेन प्रीतो भव जगद्गुरो ।।
एवं कृत्वा व्रतं सम्यक् सर्वपापविवर्जितः ।। १७-४२ ।।

गोमेधमखजं पुण्यं सम्पूर्णं लभते नरः ।।
चैत्रमासे सिते पक्षे द्वादश्यां समुपोषितः ।। १७-४३ ।।

नमोऽस्तु विष्णवे तुभ्यमिति पूर्ववदर्चयेत् ।।
क्षीरेण स्नापयेद्विष्णुं पूर्वमानेन शक्तितः ।। १७-४४ ।।

तथैव स्नापयेद्विप्र घृतप्रस्थेन सादरम् ।।
कृत्‌वा जागरणं रात्रौ पूजयेत्पूर्ववद्‌व्रती ।। १७-४५ ।।

ततः कल्ये समुत्थाय प्रातः कृत्यं समाप्य च ।।
अष्टोत्तरशतं हुत्वा मध्वाज्यतिलमिश्रितम् ।। १७-४६ ।।

सदक्षिणं च विप्राय दद्याद्वै तण्डुलाढकम् ।।
प्राणरुपी महाविष्णुः प्राणदः सर्ववल्लभः ।। १७-४७ ।।

तण्डुलाढकदानेन प्रीयतां मे जनार्दनः ।।
एवं कृत्वा नरो भक्त्या सर्वपापविवर्जितः ।। १७-४८ ।।

अत्यन्गिष्टोमयज्ञस्य फलमष्टगुणं लभेत् ।।
वैशाखशुक्लद्वादश्यामुपोष्य मधुसूदनम् ।। १७-४९ ।।

द्रोणक्षीरेण देवेशं स्नापयेद्भक्तिंसंयुतः ।।
जागरं तत्र कर्त्तव्यं त्रिकालार्चनसंयुतम् ।। १७-५० ।।

नमस्ते मधुहन्त्रे च जुहुयाच्छक्तितो घृतम् ।।
अष्टोत्तरशतं प्रोर्च्य विधिवन्मधुसूदनम् ।। १७-५१ ।।

विपापो ह्यश्वमेधानामष्टानां फलमाप्नुयात् ।।
ज्येष्टमासे सिते पक्षे द्वादश्यामुपवासकृत् ।। १७-५२ ।।

क्षीरेणाढकमानेन स्नापयेद्यस्त्रिविक्तमम् ।।
नमस्त्रिविक्तमायेति पूजयेद्भक्तिसंयुतः ।। १७-५३ ।।

जुहुयात्पायसेनैव ह्यष्टोत्तरशताहुतीः ।।
कृत्वा जागरणं रात्रौ पुनः पूजां प्रकल्पयेत् ।। १७-५४ ।।

अपूपविंशतिं दत्त्वा ब्राह्मणाय सदक्षिणम् ।।
देवदेव जगन्नात प्रसीद परमेश्वर ।। १७-५५ ।।

उपायनं च संगृह्य ममाभीष्टप्रदो भव ।।
ब्राह्मणान्भोजयेच्छक्त्या स्वयं भुञ्जीत वाग्यतः ।। १७-५६ ।।

एवं यः कुरुते विप्र व्रतं त्रैविक्रमं परम् ।।
सोऽष्टानां नरमेधानां विपापः फलमाप्नुयात् ।। १७-५७ ।।

आषाढशुक्लद्वादश्यामुपवासी जितेन्द्रियः ।।
वामनं पूर्वमानेन स्नापयेत्पयसा व्रती ।। १७-५८ ।।

नमस्ते वामनायेति दूर्वाज्याष्टोत्तरं शतम् ।।
हुत्वा च जागरं कुर्याद्वामनं चार्चयेत्पुनः ।। १७-५९ ।।

सदाक्षिणं च दध्यन्नं नालिकेरफलान्वितम् ।।
भक्त्या प्रदद्याद्विप्राय वामनार्चनशीलिने ।। १७-६० ।।

वामनो वुद्धिदो होता द्रव्यस्थो वामनः सदा ।।
वामनस्तारकोऽस्माच्च वामनाय नमो नमः ।। १७-६१ ।।

अनेन दत्त्वा दध्यन्नं शक्तितो भोजयेद्दिजान् ।।
कृत्वैवमग्रिष्टोमानां शतस्य फलमाप्नुयात् ।। १७-६२ ।।

श्रावणस्य सिते पक्षे द्वादश्यामुपवासकृत् ।।
क्षीरेण मधुमिश्रेण स्नापयेच्छ्रीधरं व्रती ।। १७-६३ ।।

नमोऽस्तु श्रीधरायेति गन्धाद्यैः पूजयेत्क्रमात् ।।
जुहुयात्पृषदाज्येन शतमष्टोत्तरं मुने ।। १७-६४ ।।

कृत्वा च जागरं रात्रौ पुनः पूजां प्रकल्पयेत् ।।
दातव्यं चैव विप्राय क्षीराढकमनुत्तमम् ।। १७-६५ ।।

दक्षिणां च सवस्त्रां वै प्रदद्याद्धेमकुण्डले ।।
मन्त्रेणानेन विप्रेन्द्रु सर्वकामाश्रसिद्धये ।। १७-६६ ।।

क्षीराब्धिशायिन्देवेश रमाकान्त जगत्पते ।।
क्षीरदानेन सुप्रीतो भव सर्वसुखप्रदः ।। १७-६७ ।।

सुखप्रदत्त्‌वाद्विप्रांश्च भोजयेच्छक्तितो व्रती ।।
एव कृत्वाश्वमेधानां सहस्त्रस्य फलं लभेत् ।। १७-६८ ।।

मासि भाद्रपदे शुक्ले द्वादश्यां समुपोषितः ।।
स्नापयेद्द्रोणपयसा हृषीकेशं जगद्गुरुम् ।। १७-६९ ।।

हृषीकेश नमस्तुभ्यमिति संपूजयेन्नरः ।।
चरुणा मधुयुक्तेन शतमष्टोत्तरं हुनेत् ।। १७-७० ।।

जागरादीनिनि निर्वर्त्य दद्यादात्मविदे ततः ।।
सार्धाढकं च गोधूमान्दक्षिणां हेम शक्तितः ।। १७-७१ ।।

हृषीकेश नमस्तुभ्यं सर्वलोकैकहेतवे ।।
मह्यं सर्वसुखं देहि गोधूमस्य प्रदानतः ।। १७-७२ ।।

भोजयेद्ब्राह्माञ्शक्त्या स्वयं चाश्रीतवाग्यतः ।।
सर्वपापविनिर्मुक्तो ब्रह्ममेधफलं लभेत् ।। १७-७३ ।।

आश्विने मासिशुक्लायां द्वादश्यांसमुपोषितः ।।
पद्मनाभं चपयसा स्नापयेद्भक्तितः शुचिः ।। १७-७४ ।।

नमस्ते पद्मनाभाय होमं कुयार्त्स्वशक्तितः ।।
तिलब्रीहियवाज्यैश्च पूजयेच्च विधानतः ।। १७-७५ ।।

जामरं निशि निर्वर्त्य पुनः पूजां समाचरेत् ।।
दद्याद्विप्राय कुडवं मधुनस्तु सदक्षिणम् ।। १७-७६ ।।

पद्मनाभ नमस्तुभ्यं सर्वलोकपितामह ।।
मधुदानेन सुप्रीतो भवसर्वसुखप्रदः ।। १७-७७ ।।

एवं यः कुरुते भक्त्या पद्मनाभव्रतं सुधीः ।।
ब्रह्ममेधसहस्त्रस्य फलमाप्नोति निश्चितम् ।। १७-७८ ।।

द्वादश्यां कार्तिके शुक्ले उपवासी जितेन्द्रियः ।।
क्षीरेणाकढकमानेन दन्धा वाज्येन तावता ।। १७-७९ ।।

नमो दामोदरायेति स्नापयेद्भक्तिभावतः ।।
अष्टोत्तरशतं हुत्वा मघ्वाज्याक्ततिलाहुतीः ।। १७-८० ।।

जागरं नियतः कुर्यात्त्रिकालार्चनतत्परः ।।
प्रातः संपूजयेद्देवं पद्मपुष्पैर्मनोरमैः ।। १७-८१ ।।

पुनरष्टोत्तरशतं जुहुयात्सघृतै स्तिलैः ।।
पञ्चभक्ष्ययुतं चान्नं दद्याद्विप्राय भक्तितः ।। १७-८२ ।।

दामोदर जगन्नाथ सर्वकारणकारण ।।
त्राहिमां कृपया देव शारणागतपालकः ।। १७-८३ ।।

अनेन दत्त्वा दानं च श्रोत्रियाय कुटुम्बिने ।।
दक्षिणांच यथाशक्त्या ब्राह्मणांचापि भोजयेत् ।। १७-८४ ।।

एवंकृत्वा व्रतं सम्यगश्रीयाद्बन्धुभिः सह ।।
अश्वमेघ सहस्राणां द्विगुणं फलमश्नुते ।। १७-८५ ।।

एवं कुर्याद्व्रती यस्तु द्वादशीव्रतमुत्तमम् ।।
संवत्सरं मुनिश्रेष्ठ स याति परमं पदम् ।। १७-८६ ।।

एकमासे द्विमासे वायः कुर्याद्भक्तितत्परः ।।
तत्तत्फलमवाप्नोति प्राप्नोति च हरेः पदम् ।। १७-८७ ।।

पूर्णँ संवत्सरं कृत्वा कुर्यादुद्यापनं व्रती ।।
मार्गशीर्षासिते पक्षे द्वादश्यां च मुनीश्वर ।। १७-८८ ।।

स्नात्वा प्रातर्यथाचारं दन्तधावनपूर्वकम् ।।
शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः ।। १७-८९ ।।

मण्डपं कारयेद्दिव्यं चतुरस्त्रं सुशोभनम् ।।
घण्टाचामरसंयुक्तं किङ्किणीरवशोभितम् ।। १७-९० ।।

अलंकृतं पुष्पमाल्यैर्वितानघ्वजराजितान् ।।
छादितं शुक्लवस्त्रेण दीपमालाविभूषितम् ।। १७-९१ ।।

तन्मध्ये सर्वतोभद्रं कुर्यात्सम्यगलंकृतम् ।।
तस्योपरिन्यसेत्कुम्भान्द्वादशाम्बुप्रपूरितान् ।। १७-९२ ।।

एकेन शुक्लवस्त्रेण सम्यक्संशोधितेन च ।।
सर्वानाच्छादयेत्कुम्भान्पञ्चरत्नसमन्वितान् ।। १७-९३ ।।

लक्ष्मीनारायणं देवं कारयेद्भक्तिमान्व्रती ।।
हेम्ना वा रजतेनापि तथा ताम्रेण वा द्विज ।। १७-९४ ।।

स्थापयेत्प्रतिमां तां च कुम्भोपरि सुसंयमी ।।
तन्मूल्यं वा द्विजश्रेष्ट काञ्चनं च स्वशक्तितः ।। १७-९५ ।।

सर्वव्रतेषु मतिमान्वित्तशाठ्यं विवर्जयेत् ।।
यदि कुर्यात्क्षयं यान्ति तस्यायुर्द्धनसंपदः ।। १७-९६ ।।

अनन्तशायिनं देवं नारायणमनामयम् ।।
पञ्चामृतेन प्रथमं स्नापयेद्भक्तिसंयुतः ।। १७-९७ ।।

नांमभिः केशवाद्यैश्च ह्युपचाराप्रकल्पयेत् ।।
रात्रौ जागरणं कुर्यात्पुराणश्रवणादिभिः ।। १७-९८ ।।

जितनिद्रो भवेत्सम्यक्सोपवासो जितेन्द्रियः ।।
त्रिकालमर्चयेद्देवं यथाविभवविस्तरम् ।। १७-९९ ।।

ततः प्रातः समुत्थाय प्रातः कृत्यं समाप्य च ।।
तिलहोमान्व्याहृतिभिः सहस्रं कार्येद्द्विजैः ।। १७-१०० ।।

ततः संपूजयेद्देवं गन्धपुष्पादिभिः क्रमात् ।।
देवस्य पुरतः कुर्यात्पुराणश्रवणं ततः ।। १७-१०१ ।।

दद्याद्द्वादशविप्रेभ्यो दध्यन्नं पायसं तथा ।।
अपूपैर्दशभिर्युक्तं सघृतं च सदक्षिणम् ।। १७-१०२ ।।

देवदेवजगन्नाथ भक्तानुग्रहविग्रह ।।
गृहाणोपायनं कृष्ण सर्वाभीष्टप्रदो भव ।। १७-१०३ ।।

अनेनोपायनं दत्त्वा प्रार्थयेमाञ्जलिः स्थितः ।।
आधाय जानुनी भूमौ विनयावननतो व्रती ।। १७-१०४ ।।

नमो नमस्ते सुरराजराज नमोऽस्तुते देवं जगन्निवास ।।
कुरुष्व संपृर्णफलं ममाद्य नमोऽस्तु तुभ्यं पुरुषोत्तमाय ।। १७-१०५ ।।

इति संप्रार्थयेद्विप्रान्देवं च पुरुषोत्तमम् ।।
दद्यादर्घ्यं च देवाय महालक्ष्मीयुताय वै ।। १७-१०६ ।।

लक्ष्मीपते नमस्तुभ्यं क्षीरार्णवनिवासिने ।।
अर्घ्यं गृहाण देवेश लक्ष्म्या च सहितः प्रक्षो ।। १७-१०७ ।।

यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु ।।
न्यूनं संपूर्णतां याति सद्यो वन्दे तमच्युतम् ।। १७-१०८ ।।

इति विज्ञाप्य देवेशं तत्सर्वं संयमी व्रते ।।
प्रतिमां दक्षिणायुक्तामाचार्याय निवेदयेत् ।। १७-१०९ ।।

ब्राह्मणान्भोजयेत्पश्चाच्छक्त्या दद्याच्च दक्षिणाम् ।।
भुञ्जीत वाग्यतः पश्चात्स्वयं बन्धुजनैर्वृतः ।। १७-११० ।।

आसायं श्रृदुयाद्विष्णोः कथां विद्वज्जनैः सह ।।
इत्येवं कुरुते यस्तु मनुजो द्वादशीव्रतम् ।। १७-१११ ।।

सर्वान्कामान्स आन्पोति परत्रेह च नारद ।।
त्रिसतकुलसंयुक्तः सर्वपापविवर्जितः ।।
तपाति विष्णुभवनं यत्र यत्त्वा न शोचति ।। १७-११२ ।।

य इदं श्रृणुयाद्विप्र द्वादशीव्रतमुत्तमम् ।।
वाचयेद्वापि स नरो वाजपेयफलं लभेत् ।। १७-११३ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे व्रताख्याने मार्गशीर्षशुक्लद्वादशीव्रतकथनं नाम सत्पदशोऽध्यायः ।।