नारदपुराणम्- पूर्वार्धः/अध्यायः १०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

नारद उवाच ।।
विष्णुपादाग्रसंभूता या गङ्गेत्यभिधीयते ।।
तदुत्पत्तिं वद भ्रातरनुग्राह्योऽस्मि ते यदि ।। १०-१ ।।

सनक उवाच ।।
श्रृणु नारद वक्ष्यामि गङ्गोत्पत्तिं तवानघ ।।
वदतां श्रृण्वतां चैंव पुण्यदां पापनाशिनीम् ।। १०-२ ।।

आसीदिंद्रादिदेवानां जनकः कश्यपो मुनिः ।।
दक्षात्मजे तस्य भार्ये दितिश्चादितिरेव च ।। १०-३ ।।

अदितिर्देवमातास्ति दैत्यानां जननी दितिः ।।
ते तयोरात्मजा विप्र परस्परजयैषिणः ।। १० -४ ।।

सदा सपूर्वदेवास्तु यतो दैत्याः प्रकीर्तिताः ।।
आदिदैंत्यो दितेः पुत्रो हिरण्यकशिपुर्बली ।। १०-५ ।।

प्रह्लादस्तस्य पुत्रो।़भूत्सुमहान्दैत्यसत्तमः ।।
विरोचन स्तस्य सुतो बभूव द्विजभक्तिमान् ।। १०-६ ।।

तस्य पुत्रोऽतितेजस्वी बलिरासीत्प्रतापवान् ।।
स एव वाहिनीपालो दैत्यानामभवन्मुनेः ।। १०-७ ।।

बलेन महता युक्तो बुभुजे मेदिनीमिमाम् ।।
विजित्य वसुधां सर्वां स्वर्गं जेतुं मनो दधे ।। १०-८ ।।

गजाश्च यस्यायुतकोटिलक्षास्तावन्त एवाश्वरथा मुनींद्र ।।
गजेगजे पंचशती पदातेः किं वर्ण्यते तस्य चमूर्वरिष्टा ।। १०-९ ।।

अमात्यकोट्यग्रसरावमात्यौ कुम्भाण्डनामाप्यथ कूपकर्णः ।।
पित्रा समं शौर्यपराक्रमाभ्यां बाणो बलेः पुत्रशतग्रजोऽभूत् ।। १०-१० ।।

बलिः सुराञ्जेतुमनाः प्रवृत्तः सैन्येन युक्तो महता प्रतस्थे ।।
ध्वजातपर्त्रैर्गगनाबुराशेस्तरङ्गविद्युत्स्मरणं प्रकुर्वन् ।। १०-११ ।।

अवाप्य वृत्रारिपुरं सुरारी रुरोघ दैत्यैर्मृगराजगाढैः ।।
सुरश्च युद्धाय पुरात्तथैव विनिर्ययुर्वज्रकरादयश्च ।। १०-१२ ।।

ततः प्रववृते युद्धं घोरं गीर्वाणदैत्ययो ।।
कल्पांतमेघानिर्धोषं डिंडिंमध्वनिसंभ्रमम्।। १०-१३ ।।

मुमुचुः शरजालानि दैंत्याः सुमनसां बले ।।
देवाश्च दैत्यसेनासु संग्रामेऽत्यन्तदारुणे ।। १०-१४ ।।

जहि दारय भिंधीते छिंधि मारय ताडय ।।
इत्येवं सुमहान्घोषो वदतां सेनयोरभूत् ।। १०-१५ ।।

शरदुन्दुभिनिध्वानैः सिंहनादैः सिंहनादैः सुरद्विषाम् ।।
भाङ्कारैः स्यन्दनानां च बाणक्रेङ्गारनिःस्वनैः ।। १०-१६ ।।

अश्वानां हेषितैश्चैव गजानां बृंहितैस्तथा ।।
टङ्गारैर्धनुषां चैव लोकः शब्दत्मयोऽभवत् ।। १०-१७ ।।

सुरासुरविनिर्मुक्तबाणनिष्पेषजानले ।।
अकालप्रलयं मेने निरीक्ष्य सकलं जगत् ।। १०-१८ ।।

बभौ देवद्विषां सेना स्फुरच्छस्त्रौघधारिणी ।।
चलद्विद्युन्निभा रात्रिश्छादिता जलदैरिव ।। १०-१९ ।।

तस्मिन्युद्धे महाधोरैर्गिरीन् क्षित्पान् सुरारिभिः ।।
नाराचैश्चूर्णयामासुर्देवास्ते लघुविक्रमाः ।। १०-२० ।।

केचित्सताडयामासुर्नागैर्नागान्रथान्रथैः ।।
अश्वैरश्वांश्च केचित्तु गदादण्डैरथार्द्दयन् ।। १०-२१ ।।

परिधैस्ताडिताः केचित्पेतुः शोणितकर्द्दमे ।।
समुक्त्रांतासवः केचिद्विमानानि समाश्रिताः ।। १०-२२ ।।

ये दैत्या निहता देवैः प्रसह्य सङ्गरे तदा ।।
ते देवभावमापन्ना दैतेयान्समुपाद्रवन् ।। १०-२३ ।।

अथ दैत्यगणाः क्रुद्वास्तड्यमानाः सुर्वैर्भृशम् ।।
शस्त्रैर्बहुविधैर्द्देवान्निजध्नुरतिदारुणाः ।। १०-२४ ।।

दृषद्भिर्भिदिपालैश्च खङ्गैः परशुतोमरैः ।।
परिधैश्छुरिकाभिश्च कुन्तैश्चक्रैश्च शङ्कुभिः ।। १०-२५ ।।

मुसलैरङ्कुशेश्वैव लाङ्गलैः पट्टिशैस्तथा ।।
शक्त्योपलैः शतघ्रीभिः पाशैश्च तलमुष्टिभिः ।। १०-२६ ।।

शूलैर्नालीकनाराचैः क्षेपणीयैस्समुद्ररैः ।।
रथाश्वनागपदगैः सङ्कुलो ववृधे रणः ।। १०-२७ ।।

देवाश्च विविधास्त्राणि दैतेयेभ्यः समाक्षिपन् ।।
एवमष्टसहस्त्राणि युद्धमासीत्सुदारुणम् ।। १०-२८ ।।

अथ दैत्यबले वृद्धे पराभूता दिवौकसः ।।
सुरलोकं परित्यतज्य सर्वे भीताः प्रदुद्रुवुः ।। १०-२९ ।।

नररुपपरिच्छन्ना विचेरुरवनीतले ।।
वैरोचनिस्त्रिभुवनं नारायणपरायणः ।। १०-३० ।।

बुभुजेऽव्याहतैश्चर्यप्रवृद्धश्रीर्महाबलः ।।
इत्याज चाश्वमेघैः स विष्णुप्रीणनतत्परः ।। १०-३१ ।।

इन्द्रत्वं चाकरोत्स्वर्गे दिक्पालत्वं तथैव च ।।
देवानां प्रीणनार्थाय यैः क्रियन्ते द्विजैर्मखाः ।। १०-३२ ।।

तेषु यज्ञेषु सर्वेषु हविर्भुङ्क्ते स दैत्यराट् ।।
अदितिः स्वात्मजान्वीक्ष्य देवमातातिदुःखिता ।। १०-३३ ।।

वृथात्र निवसामीति मत्वागाद्धिमवद्गिरम् ।।
शक्रस्यैश्वर्यमिच्छंती दैत्यानां च पराजयम् ।। १०-२४ ।।

हरिध्यानपरा भूत्वा तपस्तेपेऽतिदुष्करम् ।।
किंचित्कालं समासीना तिष्टंती च ततः परम् ।। १०-३५ ।।

पादेनैकेन सुचिरं ततः पादाग्रमात्रतः ।।
कंचित्कालं फलाहारा ततः शीर्णदलाशना ।। १०-३६ ।।

ततो जलाशमा वायुभोजनाहारवर्जिता ।।
सच्चिदानन्दसन्दोहं ध्यायत्यात्मानमात्मना ।। १०-३७ ।।

दिव्याब्दानां सहस्त्रं सा तपोऽतप्यत नारद ।।
दुरन्तं तत्तपः श्रुत्वा दैतेया मायिनोऽदितिम् ।। १०-३८ ।।

देवतारुपमास्थाय संप्रोचुर्बलिनोदिताः ।।
किमर्थं तप्यते मातः शरीरपरिशोषणम् ।। १०-३९ ।।

यदि जानन्ति दैतेया महदुखं ततो भवेत् ।।
त्यजेदं दुःखबहुलं कायशोषणकारणम् ।। १०-४० ।।

प्रयाससाध्यं सुकृतं न प्रशँसन्ति पण्डिताः ।।
शरीरं यन्ततो रक्ष्यं धर्मसाधनतत्परैः ।। १०-४१ ।।

ये शरीरमुपेक्षन्ते ते स्युरात्मविघातिनः ।।
सुखं त्वं तिष्ट सुभगे पुत्रानस्मान्न खेदय ।। १०-४२ ।।

मात्रा हीना जना मातर्मृतप्राया न संशयः ।।
गावो वा पशवो वापि यत्र गावो महीरुहाः ।। १०-४३ ।।

न लभन्ते सुखं किंचिन्मात्रा हीना मृतोपमाः ।।
दरिद्रो वापि रोगी वा देशान्तरगतोऽपि वा ।। १०-४४ ।।

मातुर्दर्शनमात्रेण लभते परमां मुदम् ।।
अन्ने वा सलिले वापि धनादौ वा प्रियासु च ।। १०-४५ ।।

कदाचिद्विमुखो याति जनो मातरि कोऽपि न ।।
यस्य माता गृहे नास्ति यत्र धर्मपरायणा ।।
साध्वी च स्त्री पतिप्राणा गन्तव्यं तेन वै वनम् ।। १०-४६ ।।

धर्मश्च नारायणभक्तिहीनां धनं च सद्भोगविवर्जितं हि ।।
गृहं च मार्यातनयेर्विहीनं यथा तथा मातृविहीनमर्त्यः ।। १०-४७ ।।

तस्माद्देवि परित्राहि दुःखार्तानात्मजांस्तव ।।
इत्युक्ताप्यदितिर्दैप्यैर्न चचाल समाधितः ।। १०-४८ ।।

एवमुक्त्वासुराः सर्वे हरिध्यानपरायणाम् ।।
निरीक्ष्य क्रोधसंयुक्ता हन्तुं चक्रुर्मनोरथम् ।। १०-४९ ।।

कल्पान्तमेघनिर्घोषाः क्रोधसंरक्तलोचनाः ।।
दंष्ट्रग्रैरसृजन्वह्निंम् सोऽदहत्काननं क्षणात् ।। १०-५० ।।

शतयोजनविस्तीर्णं नानाजीवसमाकुलम् ।।
तेनैव दग्धा दैतेया ये प्रधर्षयितुं गताः ।। १०-५१ ।।

सैवावशिष्टा जननी सुराणामब्दाच्छतादच्युतसक्तचिता ।।
संरक्षिता विष्णुसुदर्शनेन दैत्यान्तकेन स्वजनानुकम्पिना ।। १०-५२ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गोत्पत्तौ बलिकृतदेवपराजयवर्णनन्नाम दशमोऽध्यायः ।। १० ।।