नारदपुराणम्- पूर्वार्धः/अध्यायः ५२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनंदन उवाच ।।
अथ व्याकरणं वक्ष्ये संक्षेपात्तव नारद ।।
सिद्धरूपप्रबंधेन मुखं वेदस्य सांप्रतम् ।। ५२-१ ।।

सुप्तिङंतं पदं विप्र सुपां सप्त विभक्तयः ।।
स्वौजसः प्रथमा प्रोक्ता सा प्रातिपदिकात्मिका ।। ५२-२ ।।

संबोधने च लिंगादावुक्ते कर्मणि कर्तरि ।।
अर्थवत्प्रातिपदिकं धातुप्रत्ययवर्जितम् ।। ५२-३ ।।

अमौसशो द्वितीया स्यात्तत्कर्म क्रियते च यत् ।।
द्वितीया कर्मणि प्रोक्तान्तरांतरेण संयुते ।। ५२-४ ।।

टाभ्यांभिसस्तृतीया स्यात्करणे कर्तरीरिता ।।
येन क्रियते तत्करणं सः कर्ता स्यात्करोति यः ।। ५२-५ ।।

ङेभ्यांभ्यसश्चतुर्थो स्यात्संप्रदाने च कारके ।।
यस्मै दित्सा धारयेद्वै रोचते संप्रदानकम् ।। ५२-६ ।।

पंचमी स्यान्ङसिभ्यांभ्यो ह्यपादाने च कारके ।।
यतोऽपैति समादत्ते अपदत्ते च यं यतः ।। ५२-७ ।।

ङसोसामश्च षष्ठी स्यात्स्वामिसंबंधमुख्यके ।।
ङ्योस्सुपः सप्तमी तु स्यात्सा चाधिकरणे भवेत् ।। ५२-८ ।।

आधारे चापि विप्रेंद्र रक्षार्थानां प्रयोगतः ।।
ईप्सितं चानीप्सितं यत्तदपादानकं स्मृतम् ।। ५२-९ ।।

पंचमी पर्यणङ्योगे इतरर्तेऽन्यदिङ्मुखे ।।
एतैर्योगे द्वितीया स्यात्कर्मप्रवचनीयकैः ।। ५२-१० ।।

लक्षणेत्थंभूतोऽभिरभागे चानुपरिप्रति ।।
अंतरेषु सहार्थे च हीने ह्युपश्च कथ्यते ।। ५२-११ ।।

द्वितीया च चतुर्थी स्याञ्चेष्टायां गतिकर्मणि ।।
अप्राणिषु विभक्ती द्वे मन्यकर्मण्यनादरे ।। ५२-१२ ।।

नमःस्वस्तिस्वधास्वाहालंवषड्योग ईरिता ।।
चतुर्थी चैव तादर्थ्ये तुमर्थाद्भाववाचिनः ।। ५२-१३ ।।

तृतीया सहयोगे स्यात्कुत्सितेंऽगे विशेषणे ।।
काले भावे सप्तमी स्यादेतैर्योगे च षष्ठ्यपि ।। ५२-१४ ।।

स्वामीश्वरोधिपतिभिः साक्षिदायादसूतकैः ।।
निर्धारणे द्वे विभक्ती षष्टी हेतुप्रयोगके ।। ५२-१५ ।।

स्मृत्यर्थकर्मणि तथा करोतेः प्रतियत्नके ।।
हिंसार्थानां प्रयोगे च कृतिकर्मणि कर्तरि ।। ५२-१६ ।

न कर्तृकर्मणोः षष्टी निष्टादिप्रतिपादिका ।।
एता वै द्विविधा ज्ञेयाः सुबादिषु विभक्तिषु ।।
भूवादिषु तिङतेषु लकारा दश वै स्मृताः ।। ५२-१७ ।।

तिप्त संतीति प्रथमो मध्यमः सिप्थस्थोत्तमः ।।
मिव्वस्मसः परस्मै तु पादानां चा मपनेदम् ।। ५२-१८ ।।

त आतेंऽते प्रथमो मध्वः से आथे ध्वे तथोत्तमः ।।
ए वहे मह आदेशा ज्ञेया ह्यन्ये लिङादिषु ।। ५२-१९ ।।

नाम्नि प्रयुज्यमाने तु प्रथमः पुरुषो भवेत् ।।
मध्यमो युष्मदि प्रोक्त उत्तमः पुरुषोऽस्मदि ।। ५२-२० ।।

भूवाद्या धातवः प्रोक्ताः सनाद्यन्तास्तथा ततः ।।
लडीरितो वर्तमाने भूतेऽनद्यतने तथा ।। ५२-२१ ।।

मास्मयोगे च लङ् वाच्यो लोडाशिषि च धातुतः ।।
विध्यादौ स्यादाशिषि च लिङितो द्विविधो मुने ।। ५२-२२ ।।

लिडतीते परोक्षे स्यात् श्वस्तने लुङ् भविष्यति ।।
स्यादनद्यतने लृटू च भविष्यति तु धातुतः ।। ५२-२३ ।।

भूते लुङ् तिपस्यपौ च क्रियायां लृङ् प्रकीर्तितः ।।
सिद्धोदाहरणं विद्धि संहितादिपुरः सरम् ।। ५२-२४ ।

दंडाग्रं च दधीदं च मधूदकं पित्रर्षभः ।।
होतॄकारस्तथा सेयं लांगलीषा मनीषया ।। ५२-२५ ।।

गंगोदकं तवल्कार ऋणार्णं च मुनीश्वर ।।
शीतार्तश्च मुनिश्रेष्ट सेंद्रः सौकार इत्यपि ।। ५२-२६ ।।

वध्वासनं पित्रर्थो नायको लवणस्तथा ।।
त आद्या विष्णवे ह्यत्र तस्मा अर्घो गुरा अधः ।। ५२-२७ ।।

हरेऽव विष्णोऽवेत्येषादसोमादप्यमी अधाः ।।
शौरी एतौ विष्णु इमौ दुर्गे अमू नो अर्जुनः ।। ५२-२८ ।।

आ एवं च प्रकृत्यैते तिष्टंति मुनिसत्तम ।।
षडत्र षण्मातरश्च वाक्छुरो वाग्धस्रिथा ।। ५२-२९ ।।

हरिश्शेते विभुश्चिंत्यस्तच्छेषो यञ्चरस्तंथा ।।
प्रश्नस्त्वथ हरिष्षष्ठः कृष्णष्टीकत इत्यपि ।। ५२-३० ।।

भवान्षष्ठश्च षट् सन्तः षट्ते तल्लेप एव च ।।
चक्रिंश्छिंधि भवाञ्छौरिर्भवाञ्शौरिरित्यपि ।। ५२-३१ ।।

सम्यङ्ङनंतोंगच्छाया कृष्णं वंदे मुनीश्वर ।।
तेजांसि मंस्यते गङ्गा हरिश्छेत्ता मरश्शिवः ।। ५२-३२ ।।

राम ँकाम्यः कृप ँपूज्यो हरिः पूज्योऽर्च्य एव हि ।।
रोमो दृष्टोऽबला अत्र सुप्ता इष्टा इमा यतः ।। ५२-३३ ।।

विष्णुर्नभ्यो रविरयं गी )( फलं प्रातरच्युतः ।।
भक्तैर्वद्योऽप्यंतरात्मा भो भो एष हरिस्तथा ।।
एष शार्ङ्गी सैष रामः संहितैवं प्रकीर्तिता ।। ५२-३४ ।।

रामेणाभिहितं करोमि सततं रामं भजे सादरम् ।।
रामेणापहृतं समस्तदुरितं रामाय तुभ्यं नमः ।।
रामान्मुक्तिमभीप्सिता मम सदा रामस्य दासोऽस्म्यहम् ।।
रामे रंजत् मे मनः सुविशदं हे राम तुभ्यं नमः ।। ५२-३५ ।।

सर्व इत्यादिका गोपाः सखा चैव पतिर्हरिः ।। ५२-३६ ।।

सुश्रीर्भानुः स्वयंभूश्च कर्ता रौ गौस्तु नौरिति ।।
अनङ्घान्गोधुग्लिट् च द्वे त्रयश्चत्वार एव च ।। ५२-३७ ।।

राजा पंथास्तथा दंडी ब्रह्महा पंच चाष्ट च ।।
अष्टौ अयं मुने सम्राट् सविभ्रद्वपुङ्मनः ।। ५२-३८ ।।

प्रत्यङ् पुमान्महान् धीमान् विद्वान्षट् पिपठीश्च दोः ।।
उशनासाविंमे पुंसि स्यारक्तलविरामकाः ।। ५२-३९ ।।

राधा सर्वा गतिर्गोपी स्री श्रीर्धेनुर्वधूः स्वसा ।।
गौर्नौरुपान् दूद्यौर्गोः क्षुत् ककुप्संवित्तु वा क्वचित् ।। ५२-४० ।।

रुग्विडुद्भाः स्रियास्तपः कुलं सोमपमक्षि च ।।
ग्रामण्यंबुरवलप्वेवं कर्तृ चातिरि वातिनु ।। ५२-४१ ।।

स्वनहुच्च विमलद्यु वाश्वत्वारीदमेव च ।।
एतद्ब्रह्माहश्च दंडी असृक्किंचित्त्यदादि च ।। ५२-४२ ।।

एतद्वे भिद्गवाक्गवाङ् गोअक् गोङ्गोक् गोङ् ।।
तिर्यग्यकृच्छकृच्चैव ददद्भवत्पचत्तुदत् ।। ५२-४३ ।।

दीव्यद्धनुश्च पिपठीः पयोऽदःसुमुमांसि च ।।
गुणद्रव्य क्रियायोगांस्रिलिंगांश्च कति ब्रुवे ।। ५२-४४ ।।

शुक्तः कीलालपाश्चैव शुचिश्च ग्रामणीः सुधीः ।।
पटुः स्वयंभूः कर्ता च माता चैव व पिता च ना ।। ५२-४५ ।।

सत्यानाग्यास्तथा पुंसो मतभ्रमरदीर्घपात् ।।
धनाकृसोमौ चागर्हस्तविर्ग्रथास्वर्णन्बहू ।। ५२-४६ ।।

रिमपव्विषाद्वजातानहो तथा सर्वं विश्वोभये चोभौ अन्यांतरेतराणि च ।। ५२-४७ ।।

उत्तरश्चोत्तमो नेमस्त्वसमोऽथ समा इषः ।।
पूर्वोत्तरोत्तराश्चैव दक्षिणश्चोत्तराधरौ ।। ५२-४८ ।।

अपरश्चतुरोऽप्येतद्यावत्तत्किमसौ द्वयम् ।।
युष्मदस्मञ्च प्रथमश्चरमोल्पस्तथार्धकः ।। ५२-४९ ।।

नोरः कतिपयो द्वे च त्रयो शुद्धादयस्तथा ।।
स्वेकाभुविरोधपरि विपर्ययश्चाव्ययास्तथा ।। ५२-५० ।।

तद्धिताश्चाप्यपत्यार्थे पांडवाः श्रैधरस्तथा ।।
गार्ग्यो नाडायनात्रेयौ गांगेयः पैतृष्वस्रीयः ।। ५२-५१ ।।

देवतार्थे चेदमर्थे ह्यैद्रं ब्राह्मो हविर्बली ।।
क्रियायुजोः कर्मकर्त्रोर्धैरियः कौङ्कुमं तथा ।। ५२-५२ ।।

भवाद्यर्थे तु कानीनः क्षत्रियो वैदिकः स्वकः ।।
स्वार्थे चौरस्तु तुल्यार्थे चंद्रवन्मुखमीक्षते ।। ५२-५३ ।।

ब्राह्मणत्वं ब्राह्मणता भावे ब्राह्मण्यमेव च ।।
गोमान्धनी च धनवानस्त्यर्थे प्रमितौ कियान् ।। ५२-५४ ।।

जातार्थे तुंदिलः श्रद्धालुरौन्नत्त्ये तु दंतुरः ।।
स्रग्वी तपस्वी मेधावी मायाव्यस्त्यर्थ एव च ।। ५२-५५ ।।

वाचालश्चैव वाचाटो बहुकुत्सितभाषिणि ।।
ईषदपरिसमाप्तौ कल्पव्देशीय एव च ।। ५२-५६ ।।

कविकल्पः कविदेश्यः प्रकारवचने तथा ।।
पटुजातीयः कुत्सायां वैद्यपाशः प्रशंसने ।। ५२-५७ ।।

वैद्यरूपो भूतपूर्वे मतो दृष्टचरो मुने ।।
प्राचुर्यादिष्वन्नमयो मृण्मयः स्रीमयस्तथा ।। ५२-५८ ।।

जातार्थे लज्जितोऽत्यर्थे श्रेयाञ्छ्रेष्टश्च नारद ।।
कृष्णतरः शुक्लतमः किम आख्यानतोऽव्ययान् ।। ५२-५९ ।।

किंतरां चैवातितरामभिह्युच्चैस्तरामपि ।।
परिमाणे जानुदघ्नं जानुद्वयसमित्यपि ।। ५२-६० ।।

जानुमात्रं च निर्द्धारे बहूनां च द्वयोः क्रमात् ।।
कतमः कतरः संख्येयविशेषावधारणे ।। ५२-६१ ।।

द्वितीयश्च तृतीयश्च चतुर्थः षष्टपंचमौ ।।
एतादशः कतिपयः कतिथः कति नारद ।। ५२-६२ ।।

विंशश्च विंशतितमस्तथा शततमादयः ।।
द्वेधा द्वैधा द्विधा संख्या प्रकारेऽथ मुनीश्वर ।। ५२-६३ ।।

क्रियावृत्तौ पंचकृत्वो द्विस्रिर्बहुश इत्यपि ।।
द्वितयं त्रितपं चापि संख्यायां हि द्वयं त्रयम् ।। ५२-६४ ।।

कुटीरश्च शमीरश्च शुंडारोऽल्पार्थके मतः ।।
त्रैणः पौष्णस्तुंडिभश्च वृंदारककृषीवलौ ।। ५२-६५ ।।

मलिनो विकटो गोमी भौरिकीविधमुत्कटम् ।।
अवटीटोवनाटे निबिडं चेक्षुशाकिनम् ।। ५२-६६ ।।

निबिरीसमेषुकारी वित्तोविद्याञ्चणस्तथा ।।
विद्याथुंचुर्बहुतिथं पर्वतः शृंगिणस्तथा ।। ५२-६७ ।।

स्वामी विषमरूप्यं चोपत्यकाधित्यका तथा ।।
चिल्लश्च चिपिटं चिक्वं वातूलः कुतपस्तथा ।। ५२-६८ ।।

वल्लश्व हिमेलुश्च कहोडश्चोपडस्ततः ।।
ऊर्णायुश्च मरूतश्चैकाकी चर्मण्वती तथा ।। ५२-६९ ।।

ज्योत्स्ना तमिस्राऽष्टीवच्च कक्षीवद्य्रर्मण्वती ।।
आसंदी वञ्च चक्रीवत्तूष्णीकां जल्पतक्यपि ।। ५२-७० ।।

कंभश्च कंयुः कंवश्च नारदकेतिः कंतुः कंतकंपौ शंवस्तथैव च ।।
शंतः शंतिः शंयशंतौ शंयोहंयुः शुभंयुवत् ।। ५२-७१ ।।

भवति बगभूव भविता भविष्यति भवत्वभवद्भघवेच्चापि ।। ५२-७२ ।।

भूयादभूदभविष्यल्लादावेतानि रूपाणि ।।
अत्ति जघासात्तात्स्यत्यत्त्वाददद्याद्द्विरघसदात्स्यत् ।। ५२-७३ ।।

जुहितो जुहाव जुहवांचकार होता होष्यति जुहोतु ।।
अजुहोज्जुहुयाद्धूयादहौषीदहोष्यद्दीव्यति ।।
दिदेव देविता देविष्यति च अदीव्यद्दीव्येद्दीव्याद्वै ।। ५२-७४ ।।

अदेवीददेवीष्यत्सुनोति सुषाव सोता सोष्यति वै ।।
सुनोत्वसुनोत्सुनुयात्सूयादशावीदसोष्युत्तुदति च ।। ५२-७५ ।।

तुतोद तोत्ता तोत्स्यति तुदत्वतुदत्तुदेत्तुद्याद्धि ।।
अतौत्सीदतोत्स्यदिति च रुणद्धि रूरोध रोद्धा रोत्स्यति वै ।। ५२-७६ ।।

रुणद्धु अरुणद्रुध्यादरौत्सीदारोत्स्यञ्च ।।
तनोति ततान तनिता तनिष्यति तनोत्वतनोत्तनुयाद्धि ।। ५२-७७ ।।

अतनीञ्चातानीदतनिष्यत्क्रीणाति चिक्राय क्रेता क्रेष्यति क्रीणात्विति च ।।
अक्रीणात्क्रीणात्क्रीणीयात्क्रीयादक्रैषीदक्रेष्यञ्चोरयति चोरयामास चोरयिता चोरयिष्यति चोरयतु ।। ५२-७८ ।।

अचोरयञ्चोरयेच्चोर्यात् अचूचुरदचोरिष्यदित्येवं दश वै गणाः ।।
प्रयोजके भावयति सनीच्छायां बुभूषति ।।
क्रियासमभिहारे तु पंडितो बोभूयते मुने ।। ५२-७९ ।।

तथा यङ्लुकि बोभवीति च पठ्यते ।।
पुत्रीयतीत्यात्मनीच्छायां तथाचारेऽपि नारद ।।
अनुदात्तञितो धातोः क्रियाविनिमये तथा ।। ५२-८० ।।

निविशादेस्तथा विप्र विजानीह्यात्मनेपदम् ।।
परस्मैपदमाख्यातं शेषात्कर्तारि शाब्दिकैः ।। ५२-८१ ।।

ञित्स्वरितेतश्च उभे यक्च स्याद्भावकर्मणोः ।।
सौकर्यातिशयं चैव यदाद्योतयितुं मुने ।। ५२-८२ ।।

विवक्ष्यते न व्यापारो लक्ष्ये कर्तुस्तदापरे ।।
लभंते कर्तृते पश्य पच्यते ह्योदनः स्वयम् ।। ५२-८३ ।।

साधु वासिश्छिनत्त्येवं स्थाली पचति वै मुने ।।
धातोः सकर्मकाद्भावे कर्मण्यपि लप्रत्ययाः ।। ५२-८४ ।।

तस्मै वाकर्मकाद्विप्र भावे कर्तरि कीर्तितः ।।
फलव्यापरयोरेकनिष्टतायामकर्मकः ।। ५२-८५ ।।

धातुस्तयोर्द्धर्मिभेदे सकर्मक उदाहृतः ।।
गौणे कर्मणि द्रुह्यादेः प्रधाने नीहृकृष्वहाम् ।। ५२-८६ ।।

बुद्धिभक्षार्थयोः शब्दकर्मकाणां निजेच्छया ।।
प्रयोज्य कर्मण्यन्येषां ण्यंतानां लादयो मताः ।। ५२-८७ ।।

फलव्यापारयोर्द्धातुराश्रये तु तिङः स्मृताः ।।
फले प्रधानं व्यापारस्तिङ्र्थस्तु विशेषणम् ।। ५२-८८ ।।

एधितव्यमेधनीयमिति कृत्ये निदर्शनम् ।।
भावे कर्मणि कृत्याः स्युः कृतः कर्तरि कीर्तिताः ।। ५२-८९ ।।

कर्ता कारक इत्याद्या भूते भूतादि कीर्तितम् ।।
गम्यादिगम्ये निर्दिष्टं शेषमद्यतने मतम् ।। ५२-९० ।।

अधिस्रीत्यव्ययीभावे यथाशक्ति च कीर्तितम् ।।
रामाश्रितस्तत्पुरुषे धान्यार्थो यूपदारु च ।। ५२-९१ ।।

व्याघ्रभी राजपुरुषोऽक्षशौंडो द्विगुरुच्यते ।।
पंचगवं दशग्रामी त्रिफलेति तु रूढितः ।। ५२-९२ ।।

नीलोत्पलं महाषष्टी तुल्यार्थे कर्मधारयः ।।
अब्राह्मणो न ञि प्रोक्तः कुंभकारादिकः कृता ।। ५२-९३ ।।

अन्यार्थे तु बहुव्रीहौ ग्रामः प्राप्तोदको द्विज ।।
पंचगू रूपवद्भार्यो मध्याह्नः ससुतादिकः ।। ५२-९४ ।।

समुच्चये गुरुं चेशं भजस्वान्वाचये त्वट ।। च द्वयोः क्रमात् ।।
भिक्षामानय गां चापि वाक्यमेवानयोर्भवेत् ।। ५२-९५ ।।

इतरेतरयोगे तु रामकृष्णौ समाहृतौ ।।
रामकृष्णं द्विज द्वै द्वै ब्रह्म चैकमुपास्यते ।। ५२-९६ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे व्याकरणनिरूपणं नाम द्विपञ्चाशत्तमोऽध्यायः ।।