नारदपुराणम्- पूर्वार्धः/अध्यायः १०१

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

श्रीब्रह्मोवाच ।।
श्रृणु वत्स प्रवक्ष्यामि पुराणं दशमं तव ।।
ब्रह्मवैवर्तकं नाम वेदमार्गानुदर्शकम् ।। १०१-१ ।।

सावर्णिर्यत्र भगवान्साक्षाद्देवर्षये स्थितः ।।
नारदाय पुराणार्थं प्राह सर्वमलौकिकम् ।। १०१-२ ।।

धर्मार्थकाममोक्षाणां सारः प्रीतिर्हरौ हरे ।।
तयोरभेदसिद्ध्यर्थं ब्रह्मवैवर्तमुत्तमम् ।। १०१-३ ।।

रथंतरस्य कल्पस्य वृत्तांतं यन्मयोदितम् ।।
शतकोटिपुराणे तत्संक्षिप्य प्राह वेदवित् ।। १०१-४ ।।

व्यासश्चतुर्द्धा संव्यस्य ब्रह्मवैवर्तसंज्ञिते ।।
अष्टादशसहस्रं तत्पुराणं परिकीर्तितम् ।। १०१-५ ।।

ब्रह्मप्रकृतिविघ्नेशकृष्णखंडसमन्वितम् ।।
तत्र सूतर्षिसंवादे पुराणोपक्रमस्ततः ।। १०१-६ ।।

सृष्टिप्रकरणं त्वाद्यं ततो नारदवेधसोः ।।
विवादः सुमहान्यत्र द्वयोरासीत्पराभवः ।। १०१-७ ।।

शिवलोकगतिः पश्चाज्ज्ञानलाभः शिवात्मने ।।
शिववाक्येन तत्पश्चान्मरीचेर्नारदस्य तु ।। १०१-८ ।।

गमनं चैव सावर्णेर्ज्ञानार्थँ सिद्धसेविते ।।
आश्रमे सुमहापुण्ये त्रैलोक्याश्चर्यकारिणी ।। १०१-९ ।।

एतद्धि ब्रह्मखंडं हि श्रुतं पापविनाशनम् ।।
ततः सावर्णिसंवादो नारदस्य समीरितः ।। १०१-१० ।।

कृष्णमाहात्म्यसंयुक्तो नानाख्यानकथोत्तरम् ।।
प्रकृतेरंशभूतानां कलानां चापि वर्णितम् ।। १०१-११ ।।

माहात्म्यं पूजनाद्यं च विस्तरेण यथास्थितम् ।।
एतत्प्रकृतिखंडं हि श्रुतं भूतिविधायकम् ।। १०१-१२ ।।

गणेशजन्मसंप्रश्नः सपुण्यकमहाव्रतम् ।।
पार्वत्याः कार्तिकेयेन सह विघ्नेशसंभवम् ।। १०१-१३ ।।

चरितं कार्तवीर्यस्य जामदग्र्यस्य चाद्भुतम् ।।
विवादः सुमहानासीज्जामदग्र्यगणेशयोः ।। १०१-१४ ।।

एतद्विघ्नेशखंडं हि सर्वविघ्नविनाशनम् ।।
श्रीकृष्णजन्मसंप्रश्नो जन्माख्यानं ततोऽद्भुतम् ।। १०१-१५ ।।

गोकुले गमनं गश्चात्पूतनादिवदाद्भूताः ।।
बाल्यकौमारजा लीला विविधास्तत्र वर्णिताः ।। १०१-१६ ।।

रासक्रीडा च गोपीभिः शारदी समुदाहृता ।।
रहस्ये राधया क्रीडा वर्णिता बहुविस्तरा ।। १०१-१७ ।।

सहाक्रूरेण तत्पश्चान्मथुरागमनं हरेः ।।
कंसादीनां वधे वृत्ते कृष्णस्य द्विजसंस्कृतिः ।। १०१-१८ ।।

काश्यसांदीपनेः पश्चाद्विद्योपादानमद्भुतम् ।।
यवनस्य वधः पश्चाद्द्वारकागमनं हरेः ।। १०१-१९ ।।

नरकादिवधस्तत्र कृष्णेन विहितोऽद्भुतः ।।
कृष्णखंडमिदं विप्र नृणां संसारखंडनम् ।। १०१-२० ।।

पठितं च श्रुतं ध्यातं पूजितं चाभिवंदितम् ।।
इत्येतद्ब्रह्मवैवर्तपुराणं चात्यलौकिकम् ।। १०१-२१ ।।

व्यासोक्तं चादि संभूतं पठञ्छृण्वन्विमुच्यते ।।
विज्ञानाज्ञानशमनाद्धोरात्संसारसागरात् ।। १०१-२२ ।।

लिखित्वेदं च यो दद्यान्माध्यां धेनुसमन्वितम् ।।
ब्रह्मलोकमवाप्नोति स मुक्तोऽज्ञानबंधनात् ।। १०१-२३ ।।

यश्चानुक्रमणीं चापि पठेद्वा श्रृणुयादपि ।।
सोऽपि कृष्णप्रसादेन लभते वांछितं फलम् ।। १०१-२४ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने ब्रह्मवैवर्तपुराणानुक्रमणीनिरूपणं नामैकोत्तरशततमोऽध्यायाः ।। १०१ ।।