नारदपुराणम्- पूर्वार्धः/अध्यायः ९४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

श्रीब्रह्मोवाच ।।
श्रृणु वत्स प्रवक्ष्यामि पुराणं वैष्णवं महत् ।।
त्रयोविंशतिसहस्रं सर्वपातकनाशनम् ।। ९४-१ ।।

यत्रादिभागे निर्विष्टाः षडंशाः शक्तिजेन ह ।।
मैत्रेयायादिमे तत्र पुराणस्यावतारिकाम् ।। ९४-२ ।।

आदिकारणसर्गश्च देवादीनां च संभवः ।।
समुद्रमथनाख्यानं दक्षादीनां ततोऽन्वयः ।। ९४-३ ।।

ध्रुवस्य चरितं चैव पृथोश्चरितमेव च ।।
प्रचेतसं तथाख्यानं प्रह्लादस्य कथानकम् ।। ९४-४ ।।

पृथग्राज्याधिकाराख्या प्रथमोंऽशइतीरितः ।।
प्रियव्रताऽन्वयाख्याख्यानं द्वीपवर्षनिरूपणम् ।। ९४-५ ।।

पातालनरकाख्यानं सप्तस्वर्गनिरूपणम् ।।
सूर्यादिवारकथनं पृथग्लक्षणसंयुतम् ।। ९४-६ ।।

चरितं भरतस्याथ मुक्तिमार्गनिदर्शनम् ।।
निदाघऋभुसंवादो द्वितीयोंश उदाहृतः ।। ९४-७ ।।

मन्वन्तरसमाख्यानं वेदव्यासावतारकम् ।।
नरकोद्धारकं कर्म गदितं च ततः परम् ।। ९४-८ ।।

सगरस्यौर्वसंवादे सर्वधर्मनिरूपणम् ।।
श्राद्धकल्पं तथोद्दिष्टं वर्णाश्रमनिबन्धनम् ।। ९४-९ ।।

सदाचारश्च कथितो मायामोहकथा ततः ।।
तृतीयोंऽशोऽयमुदितः सर्वपापप्रणाशनः ।। ९४-१० ।।

सूर्यवंशकथ पुण्या सोमवंशाऽनुकीर्तनम् ।।
चतुर्थेंऽशेमुनिश्रेष्ठ नानाराजकथान्वितम् ।। ९४-११ ।।

कृष्णावतारसंप्रश्नो गोकुलीया कथा ततः ।।
पूतनादिवधो बाल्ये कौमारेऽघादिहिंसनम् ।। ९४-१२ ।।

कैशोरे कंसहननं माथुरं चरितं तथा ।।
ततस्तु यौवने प्रोक्ता लीला द्वारवतीभवा ।। ९४-१३ ।।

सर्वदैत्यवधो यत्र विवाहाश्च पृथग्विधाः ।।
यत्र स्थित्वाजगन्नाथः कृष्णो योगेश्वरेश्वरः ।। ९४-१४ ।।

भूभारहरणं चक्रे परेषां हननादिभिः ।।
अष्टावक्रीयमाख्यानं पंचमोंऽश इतीरितः ।। ९४-१५ ।।

कलिजं चरितं प्रोक्तं चातुर्विध्यं लयस्य च ।।
ब्रह्मज्ञानसमुद्देशः खांडिक्यस्य निरूपितः ।। ९४-१६ ।।

केशिध्वजेन चेत्येष षष्ठोंऽशः परिकीर्तितः ।।
अतः परं तु सूतेन शौनकादिभिरादरात् ।। ९४-१७ ।।

पृष्टेन चोदिताः शश्वद्विष्णुधर्मोत्तराह्वयाः ।।
नानाधर्मकथाः पुण्या व्रतानि नियमा यमाः ।। ९४-१८ ।।

धर्मशास्त्रं चार्थशास्त्रं वेदांतं ज्योतिषं तथा ।।
वंशाख्यानं प्रकरणात् स्तोत्राणि मनवस्तथा ।। ९४-१९ ।।

नानाविद्यास्तथा प्रोक्ताः सर्वलोकोपकारिकाः ।।
एतद्विष्णुपुराणं वै सर्वशास्त्रार्थसंग्रहम् ।। ९४-२० ।।

वाराहकल्पवृत्तांतं व्यासेन कथितं त्विह ।।
यो नरः पठते भक्त्या यः श्रृणोति च सादरम् ।। ९४-२१ ।।

तावुभौ विष्णुलोकं हि व्रजेतां भुक्तभोगकौ ।।
तल्लिखित्वा च यो दद्यादाषाढ्यां घृतधेनुना ।। ९४-२२ ।।

सहितं विणुभक्ताय पुराणार्थविदेद्विज ।।
स याति वैष्णवं धाम विमानेनार्कवर्चसा ।। ९४-२३ ।।

यश्च विष्णुपुराणस्य समनुक्रमणीं द्विज ।।
कथयेच्छृणुयाद्वापि स पुराणफलं लभेत् ।। ९४-२४ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे विष्णुपुराणानुक्रमणीनिरूपणं नाम चतुर्नवतितमोऽध्यायः ।। ९४ ।।