नारदपुराणम्- पूर्वार्धः/अध्यायः ४५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सूत उवाच ।।
सनंदनवचः श्रुत्वा मोक्षधर्माश्रितं द्विजाः ।।
पुनः पप्रच्छ तत्त्वज्ञो नारदोऽध्यात्मसत्कथाम् ।। ४५-१ ।।

नारद उवाच ।।
श्रुतं मया महाभाग मोक्षशास्त्रं त्वयोदितम् ।।
न च मे जायते तृप्तिर्भूयोभूयोऽपि श्रृण्वतः ।। ४५-२ ।।

यथा संमुच्यते जंतुरविद्याबंधनान्मुने ।।
तथा कथय सर्वज्ञ मोक्षधर्मं सदाश्रितम् ।। ४५-३ ।।

सनंदन उवाच ।।
अत्राप्युदाहरंतीममितिहासं पुरातनम् ।।
यथा मोक्षमनुप्राप्तो जनको मिथिलाधिपः ।। ४५-४ ।।

जनको जनदेवस्तु मिथिलाया अधीश्वरः ।।
और्ध्वदेहिकधर्माणामासीद्युक्तो विचिंतने ।। ४५-५ ।।

तस्य श्मशान माचार्या वसति सततं गृहे ।।
दर्शयंतः पृथग्धर्मान्नानापाषंजवादिनः ।। ४५-६ ।।

स तेषां प्रेत्यभावे च प्रेत्य जातौ विनिश्चये ।।
आदमस्थः स भूयिष्टमात्मतत्त्वेन तुष्यति ।। ४५-७ ।।

तत्र पंचशिखो नाम कापिलेयो महामुनिः ।।
परिधावन्महीं कृत्स्नां जगाम मिथिलामथ ।। ४५-८ ।।

सर्वसंन्यासधर्माणः तत्त्वज्ञानविनिश्चये ।।
सुपर्यवसितार्थश्च निर्द्वंद्वो नष्टसंशयः ।। ४५-९ ।।

ऋषीणामाहुरेकं यं कामादवसितं नृषु ।।
शाश्वतं सुखमत्यंतमन्विच्छन्स सुदुर्लभम् ।। ४५-१० ।।

यमाहुः कपिलं सांख्याः परमर्षि प्रजापतिम् ।।
स मन्ये तेन रूपेण विख्यापयति हि स्वयम् ।। ४५-११ ।।

आसुरेः प्रथमं शिष्यं यमाहुश्चिरजीविनम् ।।
पंचस्रोतसि यः सत्रमास्ते वर्षसहस्रकम् ।। ४५-१२ ।।

पंचस्रोतसमागम्य कापिलं मंडलं महत् ।।
पुरुषावस्थमव्यंक्तं परमार्थं न्यवेदयत् ।। ४५-१३ ।।

इष्टिमंत्रेण संयुक्तो भूयश्च तपसासुरिः ।।
क्षेत्रक्षेत्रज्ञयोर्व्यक्तिं विबुधे देहदर्शनः ।। ४५-१४ ।।

यत्तदेकाक्षरं ब्रह्म नानारूपं प्रदृश्यते ।।
आसुरिर्मंडले तस्मिन्प्रतिपेदे तमव्ययम् ।। ४५-१५ ।।

तस्य पंचशिखः शिष्यो मानुष्या पयसा भृतः ।।
ब्राह्मणी कपिली नाम काचिदासीत्कुटुम्बिनी ।। ४५-१६ ।।

तस्यः पुत्रत्वमागत्य स्रियाः स पिबति स्तनौ ।।
ततश्च कापिलेयत्वं लेभे बुद्धिं च नैष्टिकीम् ।। ४५-१७ ।।

एतन्मे भगवानाह कापिलेयस्य संभवम् ।।
तस्य तत्कापिलेयत्वं सर्ववित्त्वमनुत्तमम् ।। ४५-१८ ।।

सामात्यो जनको ज्ञात्वा धर्मज्ञो ज्ञानिनं मुने ।।
उपेत्य शतमाचार्यान्मोहयामास हेतुभिः ।। ४५-१९ ।।

जनकस्त्वभिसंरक्तः कापि लेयानुदर्शनम् ।।
उत्सृज्य शतमाचार्याम्पृष्टतोऽनुजगाम तम् ।। ४५-२० ।।

तस्मै परमकल्याणं प्रणताय च धर्मतः ।।
अब्रवीत्परमं मोक्षं यत्तत्सांख्यं विधीयते ।। ४५-२१ ।।

जातिनिर्वेदमुक्त्वा स कर्मनिर्वेदमब्रवीत् ।।
कर्मनिर्वेदमुक्त्वा च सर्वनिर्वेदमब्रवीत् ।। ४५-२२ ।।

यदर्थं धर्मसंसर्गः कर्मणां च फलोदयः ।।
तमनाश्वासिकं मोहं विनाशि चलमध्रुवम् ।। ४५-२३ ।।

दृश्यमाने विनाशे च प्रत्यक्षे लोकसाक्षिके ।।
आगमात्परमस्तीति ब्रुवन्नपि पराजितः ।। ४५-२४ ।।

अनात्मा ह्यात्मनो मृत्युः क्लेशो मृत्युर्जरामयः ।।
आत्मानं मन्यते मोहात्तदसम्यक् परं मतम् ।। ४५-२५ ।।

अथ चेदेवमप्यस्ति यल्लोके नोपपद्यते ।।
अजरोऽयममृत्युश्च राजासौ मन्यते यथा ।। ४५-२६ ।।

अस्ति नास्तीति चाप्येतत्तस्मिन्नसितलक्षणे ।।
किमधिष्टाय तद् ब्रूयाल्लोकयात्राविनिश्चयम् ।। ४५-२७ ।।

प्रत्यक्षं ह्येतयोर्मूलं कृतांत ह्येतयोरपि ।।
प्रत्यक्षो ह्यागमो भिन्नः कृतांतो वा न किंचन ।। ४५-२८ ।।

यत्र तत्रानुमानेऽस्मिन्कृतं भावयतेऽपि च ।।
अन्योजीवः शरीरस्य नास्तिकानां मते स्थितः ।। ४५-२९ ।।

रेतोवटकणीकायां घृतपाकाधिवासनम् ।।
जातिस्मृतिरयस्कांतः सूर्यकांतोंऽबुभक्षणम् ।। ४५-३० ।।

प्रेतभूतप्रियश्चैव देवता ह्युपयाचनम् ।।
मृतकर्मनिवत्तिं च प्रमाणमिति निश्चयः ।। ४५-३१ ।।

नन्वेते हेतवः संति ये केचिन्मूर्तिसस्थिताः ।।
अमूतस्य हि मूर्तेन सामान्यं नोपलभ्यते ।। ४५-३२ ।।

अविद्या कर्म तृष्णा च केचिदाहुः पुनर्भवम् ।।
तस्मिन्नष्टे च दग्धे च चित्ते मरणधर्मिणि ।। ४५-३३ ।।

अन्योऽस्माज्जायते मोहस्तमाहुः सत्त्वसंक्षयम् ।।
यदा सरूपतश्चान्यो जातितः श्रुततोऽर्थतः ।। ४५-३४ ।।

कथमस्मिन्स इत्येव संबंधः स्यादसंहितः ।।
एवं सति च का प्रीहिर्ज्ञानविद्यातपोबलैः ।। ४५-३५ ।।

यदस्याचरितं कर्म सामान्यात्प्रतिपद्यते ।।
अपि त्वयमिहैवान्यैः प्राकृतैर्दुःखितो भवेत् ।। ४५-३६ ।।

सुखितो दुःखितो वापि दृश्यादृश्यविनिर्णयः ।।
यथा हि मुशलैर्हन्युः शरीरं तत्पुनर्भवेत् ।। ४५-३७ ।।

वृथा ज्ञानं यदन्यञ्च येनैतन्नोपलभ्यते ।।
ऋमसंवत्सरौ तिष्यः शीतोष्णोऽथ प्रियाप्रिये ।। ४५-३८ ।।

यथा तातानि पश्यति तादृशः सत्त्वसंक्षयः ।।
जरयाभिपरीतस्य मृत्युना च विनाशितम् ।। ४५-३९ ।।

दुर्बलं दुर्बलं पूर्वं गृहस्येव विनश्यति ।।
इन्द्रियाणि मनो वायुः शोणितं मांसमस्थि च ।। ४५-४० ।।

आनुपूर्व्या विनश्यंति स्वं धातुमुपयाति च ।।
लोकयात्राविधातश्च दानधर्मफलागमे ।। ४५-४१ ।।

तदर्थं वेदंशब्दाश्च व्यवहाराश्च लौकिकाः ।।
इति सम्यङ् मनस्येते बहवः संति हेतवः ।। ४५-४२ ।।

ऐत दस्तीति नास्तीति न कश्चित्प्रतिदृश्यते ।।
तेषां विमृशतामेव तत्सम्यगभिधावताम् ।। ४५-४३ ।।

क्वचिन्निवसते बुद्धिस्तत्र जीर्यति वृक्षवत् ।।
एवंतुर्थैरनर्थैश्च दुःखिताः सर्वजंतवः ।। ४५-४४ ।।

आगमैरपकृष्यंते हस्तिपैर्हस्तिनो यथा ।। ४५-४५ ।।
अर्थास्तथा हंति सुखावहांश्च लिहत एते बहवोपशुष्काः ।।
महत्तरं दुःखमभिप्रपन्ना हित्वामिषं मृत्युवशं प्रयांति ।। ४५-४६ ।।

विनाशिनो ह्यध्रुवजीविनः किं किं बंधुभिर्मत्रपरिग्रहैश्च ।।
विहाय यो गच्छति सर्वमेव क्षणेन गत्वा न निवर्तते च ।। ४५-४७ ।।

भूव्योमतोयानलवायवोऽपि सदा शरीरं प्रतिपालयंति ।।
इतीदमालक्ष्य रतिः कुतो भवेद्विनाशिनाप्यस्य न शम विद्यते ।। ४५-४८ ।।

इदमनुपधिवाक्यमच्छलं परमनिरामयमात्मसाक्षिकम् ।।
नरपतिरभिवीक्ष्य विस्मितः पुनरनुयोक्तुमिदं प्रचक्रमे ।। ४५-४९ ।।

जनक उवाच ।।
भगवन्यदि न प्रेत्य संज्ञा भवति कस्यचित् ।।
एवं सति किमज्ञानं ज्ञानं वा किं करिष्यति ।। ४५-५० ।।

सर्वमुच्छेदनिष्टस्यात्पश्य चैतद्द्विजोत्तम ।।
अप्रमत्तः प्रमत्तो वा किं विशेषं करिष्यति ।। ४५-५१ ।।

असंसर्गो हि भूतेषु संसर्गो वा विनाशिषु ।।
कस्मै क्रियत कल्पेत निश्चयः कोऽत्र तत्त्वतः ।। ४५-५२ ।।

सनंदन उवाच।।
तमसा हि मतिच्छत्रं विभ्रांतमिव चातुरम् ।।
पुनः प्रशमयन्वाक्यैः कविः पंचशिखोऽब्रवीत् ।। ४५-५३ ।।

पंचशिख उवाच ।।
उच्छेदनिष्टा नेहास्ति भावनिष्टा न विद्यते ।।
अयं ह्यपि समाहारः शरीरेंद्रियचेतसाम् ।। ४५-५४ ।।

वर्तते पृथगन्योन्यमप्युपाश्रित्य कर्मसु ।।
धातवः पंचधा तोयं खे वायुर्ज्योतिषो धरा ।। ४५-५५ ।।

तेषु भावेन तिष्टंति वियुज्यंते स्वभावतः ।।
आकाशं वायुरूष्मा च स्नेहो यश्चापि पार्थिवः ।। ४५-५६ ।।

एष पञ्चसमाहारः शरीरमपि नैकधा ।।
ज्ञानमूष्मा च वायुश्च त्रिविधः कायसंग्रहः ।। ४५-५७ ।।

इंद्रियाणींद्रियार्थाश्च स्वभावश्चेतनामनः ।।
।। प्राणापानौ विकारश्च धातवश्चात्र निःसृताः ।। ४५-५८ ।।

श्रवणं स्पर्शनं जिह्वा दृष्टिर्नासा तथैव च ।।
इंद्रियाणीति पंचैते चित्तपूर्वंगमा गुणाः ।। ४५-५९ ।।

तत्र विज्ञानसंयुक्ता त्रिविधा चेतना ध्रुवा ।।
सुखदुःखेति यामाहुरनदुःखासुखेति च ।। ४५-६० ।।

शब्दः स्पर्शश्च रूपं च मूर्त्यर्थमेव ते त्रयः ।।
एते ह्यामरणात्पंच सद्गुणा ज्ञानसिद्धये ।। ४५-६१ ।।

तेषु कर्मणि सिद्धिश्च सर्वतत्त्वार्थनिश्चयः ।।
तमाहुः परमं शुद्धिं बुद्धिरित्यव्ययं महत् ।। ४५-६२ ।।

इमं गुणसमाहारमात्मभावेन पश्यतः ।।
असम्यग्दर्शनैर्दुःखमनंतं नोपशाम्यति ।। ४५-६३ ।।

अनात्मेति च यदृष्टं तेनाहं न ममेत्यपि ।।
वर्तते किमधिष्टानात्प्रसक्ता दुःखसंततिः ।। ४५-६४ ।।

तत्र सम्यग्जनो नाम त्यागशास्त्रमनुत्तमम् ।।
श्रृणुयात्तच्च मोक्षाय भाष्यमाणं भविष्यति ।। ४५-६५ ।।

त्याग एव हि सर्वेषामुक्तानामपि कर्मणाम् ।।
नित्यं मिथ्याविनीतानां क्लेशो दुःखावहो तमः ।। ४५-६६ ।।

द्रव्यत्यागे तु कर्माणि भोगत्यागे व्रतानि च ।।
सुखत्यागा तपो योगं सर्वत्यागे समापना ।। ४५-६७ ।।

तस्य मार्गोऽयमद्वैधः सर्वत्यागस्य दर्शितः ।।
विप्रहाणाय दुःखस्य दुर्गतिर्हि तथा भवेत् ।। ४५-६८ ।।

पंच ज्ञानेंद्रियाण्युक्त्वा मनः षष्टानि चेतसि ।।
बसषष्टानि वक्ष्यामि पंच कर्मेद्रियाणि तु ।। ४५-६९ ।।

हस्तौ कर्मेद्रियं ज्ञेयमथ पादौ गतींद्रियम् ।।
प्रजनान दयोमेढ्रो विसर्गो पायुरिंद्रियम् ।। ४५-७० ।।

वाक्च शब्दविशेषार्थमिति पंचान्वितं विदुः ।।
एवमेकादशेतानि बुद्ध्या त्ववसृजन्मनः ।। ४५-७१ ।।

कर्णो शब्दश्च चित्तं च त्रयः श्रवणसंग्रहे ।।
तथा स्पर्शे तथा रूपे तथैव रसगंधयोः ।। ४५-७२ ।।

एवं पंच त्रिका ह्येते गुणस्तदुपलब्धये ।।
येनायं त्रिविधो भावः पर्यायात्समुपस्थितः ।। ४५-७३ ।।

सात्त्विको राजसश्चापि तामसश्चापि ते त्रयः ।।
त्रिविधा वेदाना येषु प्रसृता सर्वसाधिनी ।। ४५-७४ ।।

प्रहर्षः प्रीतिरानंदः सुखं संशान्तचित्तता ।।
अकुतश्चित्कुतश्चिद्वा चित्ततः सात्त्विको गुणः ।। ४५-७५ ।।

अतुष्टिः परितापश्च शोको लोभस्तथाऽक्षमा ।।
लिंगानि रजसस्तानि दृश्यंते हेत्वहेतुतः ।। ४५-७६ ।।

अविवेकस्तथा मोहः प्रमादः स्वप्नतंद्रिता ।।
कथंचिदपि वर्तंते विविधास्तामसा गुणाः ।। ४५-७७ ।।

इमां च यो वेद विमोक्षबुद्धिमात्मानमन्विच्छति चाप्रमत्तः ।।
न लिप्यते कर्मपलैरनिष्टैः पत्रं विषस्येव जलेन सिक्तम् ।। ४५-७८ ।।

दृढैर्हि पाशैर्विविधैर्विमुक्तः प्रजानिमित्तैरपि दैवतैश्च ।।
यदा ह्यसौ दुःखसौख्ये जहाति मुक्तस्तदाऽग्र्यां गतिमेत्यलिंगः ।। ४५-७९ ।।

श्रुतिप्रमाणगममंगलैश्च शेति जरामृत्युभयादतीतः ।।
क्षीणे च पुण्ये विगते च पापे तनोर्निमित्ते च फले विनष्टे ।। ४५-८० ।।

अलेपमाकाशमलिंगमेवमास्थाय पश्यंति महत्यशक्ता ।।
यथोर्णनाभिः परिवर्तमानस्तंतुक्षये तिष्टति यात्यमानः ।। ४५-८१ ।।

तथा विमुक्तः प्रजहाति दुःखं विध्वंसते लोष्टमिवादिमृच्छन् ।।
यथा रुरुः शृंगमथो पुराणं हित्वा त्वचं वाप्युरगो यथा च ।। ४५-८२ ।।

विहाय गच्छन्ननवेक्षघमाणस्तथा विमुक्तो विजहाति दुःखम् ।।
मत्स्यं यथा वाप्युदके पतंतमुत्सृज्य पक्षी निपतत्सशक्तः ।। ४५-८३ ।।

तथा ह्यसौ दुःखसौख्ये विहाय मुक्तः परार्द्ध्या गतिमेत्यलिंगः ।। ४५-८४ ।।
इदममृतपदं निशम्य राजा स्वयमिहपंचशिखेन भाष्यमाणम् ।।

निखिलमभिसमीक्ष्य निश्चितार्थः परमसुखी विजहार वीतशोकः ।। ४५-८५ ।।
अपि च भवति मैथिलेन गीतं नगरमुपाहितमग्निनाभिवीक्ष्य ।।

न खलु मम हि दह्यतेऽत्र किंचित्स्वयमिदमाह किल स्म भूमिपालः ।। ४५-८६ ।।
इमं हि यः पठति विमोक्षनिश्चयं महामुने सततमवेक्षते तथा ।।
उपद्रवाननुभवते ह्यदुः खितः प्रमुच्यते कपिलमिवैत्य मैथिलः ।। ४५-८७ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे पञ्चचत्वारिंशत्तमोऽध्यायः ।।