नारदपुराणम्- पूर्वार्धः/अध्यायः ५८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

नारद उवाच ॥
अनूचानप्रसंगेन वेदांगान्यखिलानि च ॥
श्रुतानि त्वन्मुखांभोजात्समासव्यासयोगतः ॥ ५८-१ ॥
शुकोत्पत्तिं समाचक्ष्व विस्तरेण महामते ॥
सनंदन उवाच ॥
मेरुश्रृङ्गे किल पुरा कर्णिकारवनायते ॥ ५८-२ ॥
विजहार महोदेवो भौमैभूतगणैवृतः ॥
शैलराजसुता चैव देवी तत्राभवत्पुरा ॥ ५८-३ ॥
तत्र दिव्यं तपस्तेपे कृष्णद्वैपायनः प्रभुः ॥
योगेनात्मानमाविश्य योगधर्मपरायणः ॥ ५८-४ ॥
धारयन्स तपस्तेपे पुत्रार्थं सुनिसंत्तमः ॥
अग्नेर्भूमेस्तथा वायोरंतरिक्षस्य चाभितः ॥ ५८-५ ॥
वीर्येण संमतः पुत्रो मम भूयादिति स्म ह ॥
संकल्पेनाथ सोऽनेन दुष्प्रापमकगृतात्मभिः ॥ ५८-६ ॥
वरयामास देवेशमास्थितस्तप उत्तमम् ॥
अतिष्टन्मारुताहारः शतं किल समाः प्रभुः ॥ ५८-७ ॥
आराधयन्महादेवं बहुरूपमुमापतिम् ॥
तत्र ब्रह्मर्षयश्चैव सर्वे देवर्षयस्तथा ॥ ५८-८ ॥
लोकपालाश्च साध्याश्च वसुभिश्चाष्टभिः सह ॥
आदित्याश्चैव रुद्राश्च दिवाकरनिशाकरौ ॥ ५८-९ ॥
विश्वा वसुश्च गंधर्वः सिद्धाश्चाप्सरासांगणाः ॥
तत्र रुद्रो महादेवः कर्णिकारमयीं शुभाम् ॥ ५८-१० ॥
धारयानः स्रजं भाति शारदीव निशाकरः ॥
तस्निन् दिव्ये वने रम्ये देवदेवर्षिसंकुले ॥ ५८-११ ॥
आस्थितः परमं योगं व्यासः पुत्रार्थमुद्यतः ॥
न चास्य हीयते वर्णो न ग्लानिरुपजायते ॥ ५८-१२ ॥
त्रयाणामपिलोकानां तदद्भुतमिवाभवत् ॥
जटाश्च तेजसा तस्य वैश्वानरशिखोपमाः ॥ ५८-१३ ॥
प्रज्वलंत्यः स्म दृश्यंते युक्तस्यामिततेजसः ॥
एवं विधेन तपसा तस्य भक्त्या च नारद ॥ ५८-१४ ॥
महेश्वरः प्रसन्नात्मा चकार मनसा मतिम् ॥
उवाच चैनं भगवांस्त्र्यंबकः प्रहसन्निव ॥ ५८-१५ ॥
यथा ह्यग्नियथा वायुर्यथा भूमिर्यथा जलम् ॥
यथा खे च तथा शुद्धो भविष्यति सुतस्तंव ॥ ५८-१६ ॥
तद्भावभागी तद्बुद्धिस्तदात्मा तदुपाश्रयः ॥
तेजसा तस्य लोकांस्त्रीन्यशः प्राप्स्यति केवलम् ॥ ५८-१७ ॥
एवं लब्ध्वा वरं देवो व्यासः सत्यवतीसुतः ॥
अरणिं त्वथ संगृह्य ममंथाग्निचिकीर्षया ॥ ५८-१८ ॥
अथ रूपं परं विप्र बिभ्रतीं स्वेन तेजसा ॥
घृताचीं नामाप्सरसं ददर्श भगवान्नृषिः ॥ ५८-१९ ॥
स तामप्सरसं दृष्ट्वा सहसा काममोहितः ॥
अभवद्भगवान्व्यासो वने तस्मिन्मुनीश्वर ॥ ५८-२० ॥
सा तु कृत्वा तदा व्यासं कामसंविग्नमानसम् ॥
शुकीभूया महारम्या घृताची समुपागमत् ॥ ५८-२१ ॥
स तामप्सरसं दृष्ट्वा रूपेणान्येनसंवृताम् ॥
स्मरराजेनानुगतः सर्वगात्रातिगेन ह ॥ ५८-२२ ॥
स तु महता निगृह्णन् हृच्छयं मुनिः ॥
न शशाक नियंतुं तं व्यासः प्रविसृतं मनः ॥ ५८-२३ ॥
भावित्वाञ्चैव भाव्यस्य घृताच्या वपुषा ॥
हृतम् यत्नान्नियच्छतश्चापि मुने एतञ्चिकीर्षया ॥ ५८-२४ ॥
अरण्यामेव सहसा तस्य शुक्रमवापतत् ॥
शुक्रे निर्मथ्यमानेऽस्यां शुको जज्ञे महातपाः ॥ ५८-२५ ॥
परमर्षिर्महायोगी अरणीगर्भसंभवः ॥
यथैव हि समिद्धोऽग्निर्भाति हव्यमुपात्तवान् ॥ ५८-२६ ॥
तथा रूपः शुको जज्ञे प्रज्वलन्निव तेजसा ॥
बिभ्रञ्चित्रं च विप्रेंद्र रूपवर्णमनुत्तमम् ॥ ५८-२७ ॥
तं गंगां सरितां श्रेष्ठां मेरुपृष्ठे स्वरूपिणीम् ॥
अभ्येत्य स्नापयामास वारिणा स्वेन नारद ॥ ५८-२८ ॥
कृष्णाजिनं चांतरिक्षाच्छुकार्थे भुव्यवापतत् ॥
जगीयंत च गंधर्वा ननृतुञ्चाप्सरोगणाः ॥ ५८-२९ ॥
देवदुन्दुभयश्चैव प्रावाद्यंत महास्वनाः ॥
विश्वावसुश्च गंधर्वस्तथा तुंबुरुनारदौ ॥ ५८-३० ॥
हाहाहूहूश्च गंधर्वौ तुष्टुवुः शुकसंभवम् ॥
तत्र शक्रपुरोगाश्च लोकपालाः समागताः ॥ ५८-३१ ॥
देवा देवर्षथयश्चटैव तथा ब्रह्मर्षयोऽपि च ॥
दिव्यानि सर्वपुष्पाणि प्रववर्ष च मारुतः ॥ ५८-३२ ॥
जंगमं स्थावरं चैव प्रहृष्टमभवज्जगत् ॥
तं महात्मा स्वयं प्रीत्या देव्या सह महाद्युतिः ॥ ५८-३३ ॥
जातमात्रं मुनेः पुत्रं विधिनोपानयत्तदा ॥
तस्य देवेश्वरः शक्तो दिव्यमद्भुतदर्शनम् ॥ ५८-३४ ॥
ददौ कमंडलुं प्रीत्या देवा वासांसि चाभितः ॥
हंसाश्च शतपत्राश्च सारसाश्च सहस्रशः ॥ ५८-३५ ॥
प्रदक्षिणमवर्तंत शुकाश्चाषाश्च नारद ॥
आरणे यस्तदा दिव्यं प्राप्य जन्म महामुनिः ॥ ५८-३६ ॥
तत्रैवोवास मेधावी व्रतचारी समाहितः ॥
उत्पन्नमात्रं तं वेदाः सरहस्याः ससंग्रहाः ॥ ५८-३७ ॥
उपतस्थुर्मुनिश्रेष्टं यथास्य पितरं तथा ॥
बृहस्पतिं स वव्रे च वेदवेदांगभाष्यवित् ॥ ५८-३८ ॥
उपाध्यायं द्विजश्रेष्ट धर्ममेवानुचिंतयन् ॥
सोऽधीत्य वेदानखिलान्सरहस्यान्ससंग्रहान् ॥ ५८-३९ ॥
इतिहासं च कार्त्स्न्येन वेदशास्त्राणि चाभितः ॥
गुरवे दक्षिणां दत्त्वा समावृत्तो महामुनिः ॥ ५८-४० ॥
उग्रं तपः समारेभे ब्रह्मचारी समाहिताः ॥
देवतानामृषीणां च बाल्येऽपि सुमहातपाः ॥ ५८-४१ ॥
संमत्रणीयो जन्यश्च ज्ञानेन तपसा तथा ॥
न त्वस्य रमते बुद्धिराश्रमेषु मुनीश्वर ॥ ५८-४२ ॥
त्रिषु गार्हस्थ्यमूलेषु मोक्षधर्मानुदर्शिनः ॥
स मोक्षमनुचिंत्यैव शुकः पितरमभ्यगात् ॥ ५८-४३ ॥
प्राहाभिवाद्य च तदा श्रेयोऽर्थी विनयान्वितः ॥
मोक्षधर्मेषु कुशलो भगवान् प्रब्रवीतु मे ॥ ५८-४४ ॥
यथैव मनसः शांतिः परमा संभवेन्मुने ॥
श्रृत्वा पुत्रस्य वचनं परमर्षिरुवाच तम् ॥ ५८-४५ ॥
अधीष्व मोक्षशास्त्रं वै धर्मांश्च विविधानपि ॥
पितुर्निदेशाज्जग्राह शुको ब्रह्मविदां वरः ॥ ५८-४६ ॥
योगशास्त्रं च निखिलं कापिलं चैव नारद ॥
शतं ब्राह्म्या श्रिया युक्तं ब्रह्मतुल्यपराक्रमम् ॥ ५८-४७ ॥
मेने पुत्रं यथा व्यासो मोक्षशास्त्रविशारदम् ॥
उवाच गच्छेति तदा जनकं मिथिलेश्वरम् ॥ ५८-४८ ॥
स ते वक्ष्यति मोक्षार्थं निखिलेन नराधिपः ॥
पितुर्नियोगादगमज्जनकं मेथखिलं नृपम् ॥ ५८-४९ ॥
प्रष्टुं धर्मस्य निष्टां वै मोक्षस्य च परायणम् ॥
उक्तश्च मानुषेण त्वं तथा गच्छेत्यविस्मितः ॥ ५८-५० ॥
न प्रभावेण गंतव्यमंतरिक्षचरेण वै ॥
आर्जवेनैव गंतव्यं न सुखाय क्षणात्त्वया ॥ ५८-५१ ॥
न द्रष्टव्या विशेषा हि विशेषा हि प्रसंगिनः ॥
अहंकारो न कर्तव्यो याज्ये तस्मिन्नराधिपे ॥ ५८-५२ ॥
स्थातव्यं वसथे तस्य स ते छेत्स्यति संशयम् ॥
स धर्मकुशलो राजा मोक्षशास्त्रविशारदः ॥ ५८-५३ ॥
यथा यथा च ते ब्रूयात्तत्कार्यमविशंकया ॥
एवमुक्तः स धर्मात्मा जगाम मिथिलां मुनिः ॥ ५८-५४ ॥
पभ्द्यां शक्तोंतरिक्षेण क्रांतुं भूमिं ससागराम् ॥
सगिरीं श्चाप्यतिक्रम्य भारतं वर्षमासदत् ॥ ५८-५५ ॥
स देशान्विविधान्स्फीतानतिक्रम्य महामुनिः ॥
विदेहान्वै समासाद्य जनकेन समागमत् ॥ ५८-५६ ॥
राजद्वारं समासाद्य द्वारपालैर्निवारितः ॥
तस्थौ तत्र महायोगी क्षुत्पिपासादिवर्जितः ॥ ५८-५७ ॥
आतपे ग्लानिरहितो ध्यानयुक्तश्च नारद ॥
तेषां तु द्वारपालानामेकस्तत्र व्यवस्थितः ॥ ५८-५८ ॥
मध्यंगतमिवादित्यं दृष्ट्वा शुकमवस्थितम् ॥
जूजयित्वा यथान्यायमभिवाद्य कृताञ्जलिः ॥ ५८-५९ ॥
प्रावेशयत्ततः कक्षां द्वितीयां राजवेश्मनः ॥
तत्रांतःपुरसंबद्धं महच्चैत्रग्थोपमम् ॥ ५८-६० ॥
सुविभक्तजलाक्रीडं रम्यं पुष्पितपादपम् ॥
दर्शयित्वासने स्थाप्य राजानं च व्यजिज्ञपत् ॥ ५८-६१ ॥
श्रुत्वा राजा शुकं प्राप्तं वारस्त्रीः स न्ययुंक्त च ॥
सेवायै तस्य भावस्य ज्ञानाय मुनिसतम ॥ ५८-६२ ॥
तं चारुकेश्यः शुश्रेण्यस्तरुण्यः प्रियदर्शनाः ॥
सूक्ष्मरक्तांबरधरास्तप्तकांचनभूषणाः ॥ ५८-६३ ॥
संलापालापकुशाला भावज्ञाः सर्वकोविदाः ॥
परं पंचाशतस्तस्य पाद्यादीनि व्यकल्पयन् ॥ ५८-६४ ॥
देश कालोपपन्नेन साध्वन्नेनाप्यतर्पयन् ॥
तस्य भुक्तवतस्तात तास्ततः पुरकाननम् ॥ ५८-६५ ॥
सुरम्यं दर्शयामासुरेकैकत्वेन नारद ॥
क्रीडंत्यश्च हसंत्यश्च गायंत्यश्चैव ताः शुकम् ॥ ५८-६६ ॥
उदारसत्वं सत्वज्ञास्सर्वाः पर्य्यचरंस्तदा ॥
आरणेयस्तु शुद्धात्मा जितक्रोधो जितेंद्रियः ॥ ५८-६७ ॥
ध्यानस्थ एव सततं न हृष्यति न कुप्यति ॥
पादशौचं तु कृत्वा वै शुकः संध्यामुपास्य च ॥ ५८-६८ ॥
निषसादासने पुण्ये तमेवार्थं व्यचिंतयत् ॥
पूर्वरात्रे तु तत्रासौ भूत्वा ध्यानपरायणः ॥ ५८-६९ ॥
मध्यरात्रे यथान्याय्यं निद्रामाहारयत्प्रभुः ॥
ततः प्रातः समुत्थाय कृत्वा शौचमनंतरम् ॥ ५८-७० ॥
स्त्रीभिः परिवृत्तो धीमान्ध्यानमेवान्वपद्यत ॥
अनेन विधिना तत्र तदहःशेषमप्युत ॥ ५८-७१ ॥
तां च रात्रिं नृपकुले वर्तयामास नारद ॥ ५८-७२ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयभागे शुकप्रलोभनं नामाष्टपञ्चाशत्तमोऽध्यायः ॥