नारदपुराणम्- पूर्वार्धः/अध्यायः ९३

विकिस्रोतः तः
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

ब्रह्मोवाच ।।
श्रृणु पुत्र प्रवक्ष्यामि पुराणं पद्मसंज्ञकम् ।।
महत्पुण्यप्रदं नॄणां श्रृण्वतां पठतां मुदा ।। १ ।।
यथा चंचेंद्रियः सर्वः शरीरीति निगद्यते ।।
तथेदं पंचभिः खंडैरुदितं पापनाशनम् ।। २ ।।
पुलस्त्येन तु भीष्माय सृष्ट्यादिक्रमतो द्विज ।।
नानाख्यानेतिहासाद्यैर्यत्रोक्तो धर्मविस्तरः ।। ३ ।।
पुष्करस्य च माहात्म्यं विस्तरेण प्रकीर्तितम् ।।
ब्रह्मयज्ञविधानं च वेदपाठादिलक्षणम् ।। ४ ।।
दानानां कीर्तनं यत्र व्रतानां च पृथक्पृथक् ।।
विवाहः शैलजायाश्चतारकाख्यानकं महत् ।। ५ ।।
माहात्म्यं च गवादीनां कीर्तितं सर्वपुण्यदम् ।।
कालकेयादिदैत्यानां वधो यत्र पृथक्पृथक् ।। ६ ।।
ग्रहाणामर्चनं दानं यत्र प्रोक्तं द्विजोत्तम ।।
तत्सृष्टिखंडमुद्दिष्टं व्यासेन सुमहात्मना ।। ७ ।।
पितृमात्रादिपूज्यत्वे शिवशर्मकथा पुरा ।।
सुव्रतस्य कथा पश्चाद्वृत्रस्य च वधस्तथा ।। ८ ।।
पृथोर्वैनस्य चाख्यानं सुनूथायाः कथा तथा ।।
सुकलाख्यानकं चैव धर्माख्यानं ततः परम् ।। ९ ।।
पितृशुश्रूषणाख्यानं नहुषस्य कथा ततः ।।
ययातिचरितं चैव गुरुतीर्थनिरूपणम् ।। १० ।।
राज्ञा जैमिनिसंवादो बह्वाश्चर्य्यकथायुतः ।।
कथा ह्यशोकसुंदर्याहुंडदैत्यवधान्विता ।। ११ ।।
कामोदाख्यानकं तत्र विहुंडवधसंयुतम् ।।
कुंजलस्य च संवादश्च्यवनेन महात्मना ।। १२ ।।
सिद्धाख्यानं ततः प्रोक्तं खंडस्यास्य फलोहनम् ।।
सूतशौनकसंवादं भूमिखंडमिदं स्मृतम् ।। १३ ।।
ब्रह्माण्डोत्पत्तिरुदिता यत्रर्षिभिश्च सौतिना ।।
सभूमिलोकसंस्थानं तीर्थाख्यानं ततः परम् ।। १४ ।।
नर्मदोत्पत्तिकथनं तत्तीर्थानां कथाः पृथक् ।।
कुरुक्षेत्रादितीर्थानां कथा पुण्या प्रकीर्तिता ।। १५ ।।
कालिंदीपुण्यकथनं काशीमाहात्म्यवर्णनम् ।।
गयायाश्चैव माहात्म्यं प्रयागस्य च पुण्यकम् ।। १६ ।।
वर्णाश्रमानुरोधेन कर्मयोगनिरूपणम् ।।
व्यासजमिनिसंवादः पुण्यकर्मकथान्वितः ।। १७ ।।
समुद्रमथनाख्यानं व्रताख्यानं ततः परम् ।।
ऊर्ज्जपंचाहमाहाम्यं स्तोत्रं सर्वापराधनुत् ।। १८ ।।
एतत्स्वर्गाभिधं विप्र सर्वपातकनाशनम् ।।
रामाश्वमेधं प्रथमं रामराज्याभिषेचनम् ।। १९ ।।
अगस्त्याद्यागमश्चैव पौलस्त्यान्वयकीर्त्तनम् ।।
अश्वमेधोपदेशश्च हयचर्या ततः परम् ।। २० ।।
नानाराजकथाः पुण्या जगन्नाथानुवर्णनम् ।।
वृन्दावनस्य माहात्म्यं सर्वपापप्रणाशनम् ।। २१ ।।
नित्यलीलानुकथनं यत्र कृष्णावतारिणः ।।
माधवस्नानमाहात्म्यं स्नानदानार्चने फलम् ।। २२ ।।
धरावराहसंवादो यमब्रह्मणयोः कथा ।।
संवादो राजदूतानां कृष्णस्तोत्रनिरूपणम् ।। २३ ।।
शिवशंभुसमायोगी दधीचाख्यानकं ततः ।।
भस्ममाहात्म्यमतुलं शिवमाहात्म्यमुत्तमम् ।। २४ ।।
देवरातसुताख्यानं पुराणज्ञप्रशंसनम् ।।
गौतमाख्यानकं चैव शिवगीता ततः स्मृता ।। २५ ।।
कल्पांतरे रामकथा भारद्वाजाश्रमस्थिता ।।
पातालखंडमेतद्धि श्रृण्वतां पठतां सदा ।। २६ ।।
सर्वपापप्रशमनं सर्वाभीष्टफलप्रदम् ।।
पर्वताख्यानकं पूर्वं गौर्थै प्रोक्तं शिवेन वै ।। २७ ।।
जालंधरकथा पश्चाच्छ्रीशैलाद्यनुकीर्तनम् ।।
सगरस्य कथा पुण्या ततः परमुदीरितम् ।। २८ ।।
गंगाप्रयागकाशीनां गयायाश्चाधिपुण्यकम् ।।
अन्नादि दानमाहात्म्यं तन्महाद्वादशीव्रतम् ।। २९ ।।
चतुर्विंशैकादशीनां माहात्म्यं पृथगीरितम् ।।
विष्णुधर्मसमाख्यानं विष्णुनामसहस्रकम् ।। ३० ।।
कार्तिकव्रतमाहात्म्यं माघस्नानफलं ततः ।।
जम्बृद्वीपस्य तीर्थानां माहात्म्यं पापनाशनम् ।। ३१ ।।
साभ्रमत्याश्च माहात्म्यं नृसिंहोत्पत्तिवर्णनम् ।।
देवशर्मादिकाख्यानं गीतामाहात्म्यवर्णनम् ।। ३२ ।।
भक्त्याख्यानं च माहात्म्यं श्रीमद्भागवतस्य ह ।।
इन्द्रप्रस्थस्य माहात्म्यं बहुतीर्थकथान्वितम् ।। ३३ ।।
मन्त्ररत्नाभिधानं च त्रिपाद्भूत्यनुवर्णनम् ।।
अवतारकथाः पुण्या मत्स्यादीनामतः परम् ।। ३४ ।।
रामनामशतं दिव्यं तन्माहात्म्यं च वाडव ।।
परीक्षणं च भृगुणा श्रीविष्णोर्वैभवस्य च ।। ३५ ।।
इत्येतदुत्तरं खण्डं पंचमं सर्वपुण्यदम् ।।
पंचखंडयुतं पाद्मं यः श्रृणोति नरोत्तमः ।। ३६ ।।
स लभेद्वैष्णवं धाम भुक्त्वा भोगानिहेप्सितान् ।।
एतद्वै पंचपंचाशत्सहस्रं पद्मसंज्ञकम् ।। ३७ ।।
पुराणं लेखयित्वा वै ज्येष्ठ्यां स्वर्णाब्जसंयुतम् ।।
यः प्रदद्यात्सुसत्कृत्य पुराणज्ञाय मानद ।। ३८ ।।
स याति वैष्णवं धाम सर्वदेवनमस्कृतः ।।
पद्मानुक्रमणीमेतां यः पठेच्छृणुयात्तथा ।। ३९ ।।
सोऽपि पद्मपुराणस्य लभेच्छ्रवणजं फलम् ।। ४० ।।
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे पद्मपुराणानुक्रमणिकावर्णनं नाम त्रिनवतितमोऽध्यायः ।। ९३ ।।