नारदपुराणम्- पूर्वार्धः/अध्यायः १०५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

ब्रह्मोवाच ।।
शृणु वत्स प्रवक्ष्यामि पुराणं वामनाभिधम् ।।
त्रिविक्रमचरित्राढ्यं दशसाहस्रसंख्यकम् ।। १०५-१ ।।

कूर्मकल्पसमाख्यानं वर्गत्रयकथानम् ।।
भागद्वयसमायुक्तं वक्तृश्रोतृशुभावहम् ।। १०५-२ ।।

पुराणप्रश्नः प्रथमं ब्रह्मशीर्षच्छिदा ततः ।।
कपालमोचनाख्यानं दक्षयज्ञविहिंसनम् ।। १०५-३ ।।

हरस्य कालरूपाख्या कामस्य दहनं ततः ।।
प्रह्लादनारायणयोर्युद्धं देवासुराहवः ।। १०५-४ ।।

सुकेश्यर्कसमाख्यानं ततो भुवनकोशकम् ।।
ततः काम्यव्रताख्यानं श्रीदुर्गाचरितं ततः ।। १०५-५ ।।

तपतीचरितं पश्चात्कुरुक्षेत्रस्य वर्णनम् ।।
सत्यामाहात्म्यमतुलं पार्वतीजन्मकीर्तनम् ।। १०५-६ ।।

तपस्तस्या विवाहश्च गौर्युपाख्यानकं ततः ।।
ततः कौशिक्युपाख्यानं कुमारचरितं ततः ।। १०५-७ ।।

ततोऽन्धकवधाख्यानंसाध्योपाख्यानकंततः ।।
जाबालिचरितं पश्चादरजायाः कथाद्भुता ।। १०५-८ ।।

अंधकेशरयोर्युद्धं गणत्वं चांधकस्य च ।।
मरुतां जन्मकथनं बलेश्च चरितं ततः ।। १०५-९ ।।

ततस्तु लक्ष्म्याश्चरितं त्रैविक्रममतः परम् ।।
प्रह्लादतीर्थयात्रायां प्रोच्यंतेऽथ कथाः शुभाः ।। १०५-१० ।।

ततश्च धुन्धु चरितं प्रेतोपाख्यानकं ततः ।।
नक्षत्रपुरुषाख्यानं श्रीदामचरितं ततः ।। १०५-११ ।।

त्रिविक्रमचरित्रांते ब्रह्मप्रोक्तः स्तवोत्तमः ।।
प्रह्लादबलिसंवादे सुतले हरिशंसनम् ।। १०५-१२ ।।

इत्येष पूर्वभागोऽस्य पुराणस्य तवोदितः ।।
शृण्णतोऽस्योत्तरं भागं बृहद्वामनसंज्ञकम् ।। १०५-१३ ।।

माहेश्वरी भागवती सौरी गाणेश्वरी तथा ।।
चतस्रः संहिताश्चात्र पृथक् साहस्रसंख्यया ।। १०५-१४ ।।

माहेश्वर्यां तु कृष्णस्य तद्भक्तानां च कीर्तनम् ।।
भागवत्यां जगन्मातुखतारकथाद्भुता ।। १०५-१५ ।।

सौर्यां सूर्यस्य महिमा गदितः पापनाशनः ।।
गाणेश्वर्यां गणेशस्य चरितं च महेशितुः ।। १०५-१६ ।।

इत्येतद्वामनं नाम पुराणं सुविचित्रकम् ।।
पुलस्त्येन समाख्यातं नारदाय महात्मने ।। १०५-१७ ।।

ततो नारदतः प्राप्तं व्यासेन सुमहात्मना ।।
व्यासात्तु लब्धवांश्चैतत् तच्छिष्यो रोमहर्षणः ।। १०५-१८ ।।

स चाख्यास्यति विप्रेभ्यो नैमिषीयेभ्य एव च ।।
एवं परंपराप्राप्तं पुराणं वामनं शुभम् ।। १०५-१९ ।।

ये पठंति च शृण्वंति तेऽपि यांति परां गतिम् ।।
लिखित्वैतत्पुराणं तु यः शरद्विषुवेऽर्पयेत् ।। १०५-२० ।।

विप्राय वेदविदुषे घृतधेनुसमन्वितम् ।।
स समुद्धृत्य नरकान्नयेत्स्वर्गं पितॄन्स्वकान् ।। १०५-२१ ।।

देहांते भुक्तभोगोऽसौ याति विष्णोः परं पदम् ।। १०५-२१ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे वामनपुराणानुक्रमणीवर्णनं नाम पञ्चाधिकशततमोऽध्यायः ।। १०५ ।।