नारदपुराणम्- पूर्वार्धः/अध्यायः ११०

विकिस्रोतः तः
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

नारद उवाच ।।
पुराणसूत्रमखिलं श्रुतं तव मुखाद्विभो ।।
मरीचये यथा प्रोक्तं ब्रह्मणा परमेष्ठिना ।। ११०-१ ।।

अधुना तु महाभाग तिथीनां वै कथानकम् ।।
क्रमतो मह्यमाख्याहि यथा स्याद्वतनिश्चयः ।। ११०-२ ।।

यस्मिन्मासे तु या पुण्या तिथिर्येन उपासिता ।।
यद्विधानं च पूजादेस्तत्सर्वं वद सांप्रतम् ।। ११०-३ ।।

सनातन उवाच ।।
श्रृणु नारद वक्ष्यामि तिथीनां ते व्रतं पृथक् ।।
तिथीशानुक्रमादेव सर्वसिद्धिविधायकम् ।। ११०-४ ।।

चैत्रे मासि जगद्ब्रह्मा ससज प्रथमेऽहनि ।।
शुक्लपक्षे समग्रं वै तदा सूर्योदये सति ।। ११०-५ ।।

वत्सरादौ वसंतादौ बलिराज्ये तथैव च ।।
पूर्वविद्धैव कर्तव्या प्रतिपत्सर्वदा बुधैः ।। ११०-६ ।।

तत्र कार्या महाशांतिः सर्वकल्मषनाशिनी ।।
सर्वोत्पातप्रशमनी कलिदुष्कृतहारिणी ।। ११०-७ ।।

आयुः प्रदापुष्टिकरी धनसौभाग्यवर्द्धिनी ।।
मंगल्या च पवित्रा च लोकद्वयमुखावहा ।। ११०-८ ।।

तस्यामादौ तु संपूज्यो ब्रह्मा वह्निवपुर्धरः ।।
पाद्यार्ध्यपुष्पधूपैश्च वस्त्रालंकारभोजनैः ।। ११०-९ ।।

होमैर्बल्युपहारैश्च तथा ब्राह्मणतर्पणैः ।।
ततः क्रमेण देवेभ्यः पूजा कार्या पृथक्पृथक् ।। ११०-१० ।।

कृत्वोंकार नमस्कारं कुशोदकतिलाक्षतैः ।।
सवस्त्रं सहिरण्यं च ततो दद्याद्दिजातये ।। ११०-११ ।।

दक्षिणां वेदविदुषे व्रतसंपूर्तिहेतवे ।।
एवं पूजाविशेषेण व्रतं स्यात्सौरिसंज्ञकम् ।। ११०-१२ ।।

आरोग्यदं नृणां विप्र तस्मिन्नेव दिने मुने ।।
विद्याव्रतमपि प्रोक्तमस्यामेव तिथौ मुने ।। ११०-१३ ।।

तिलकं नाम च प्रोक्तं कृष्णेनाजातशत्रवे ।।
अथ ज्येष्ठे सिते पक्षे पक्षत्यां दिवसोदये ।। ११०-१४ ।।

देवोद्यानभवं हृद्यं करवीरं समर्चयेत् ।।
रक्ततन्तुरीधानं गंधधूपविलेपनैः ।। ११०-१५ ।।

प्ररूढसप्तधान्यैश्च नारगैर्बीजपूरकैः ।।
अभ्युक्ष्याक्षततोयेन मंत्रेणेत्थं क्षमापयेत् ।। ११०-१६ ।।

करवीर वृषावास नमस्ते भानुवल्लभ ।।
दंभोलिमृडदुर्गादिदेवानां सततं प्रिय ।। ११०-१७ ।।

आकृष्णेनेति वेदोक्तमंत्रेणेत्थं क्षमापयेत् ।।
एवं भक्त्या समभ्यर्च्य दत्त्वा विप्राय दक्षिणाम् ।। ११०-१८ ।।

प्रदक्षिणं ततः कुर्यात्पश्चात्स्वभवनं व्रजेत् ।।
नभः शुक्ले प्रतिपदि लक्ष्मीबुद्धिप्रदायकम् ।। ११०-१९ ।।

धर्मार्थकाममोक्षाणां निदानं परमं व्रतम् ।।
सोमवारं समारभ्य सार्धमासत्रयं द्विज ।। ११०-२० ।।

कार्तिकासितभूतायामुपोष्यं व्रततत्परः ।।
पूर्णायां शिवमभ्यर्च्य सुवण वंशसंयुतम् ।। ११०-२१ ।।

वायनं सुमहत्पुण्यं देवताप्रीतिवर्धकम् ।।
दद्याद्विप्राय संकल्प्य धनवृद्ध्यै मुनीश्वर ।। ११०-२२ ।।

भाद्रशुक्लप्रतिपदि व्रतं नाम्ना महत्तमम् ।।
व्रतं मौनाह्वयं केचित्प्राहुरत्र शिवोऽर्च्यते ।। ११०-२३ ।।

नैवेद्यं तु पचेन्मौनी षोडशत्रिगुणानि च ।।
फलानि पिष्टपक्वानि दद्याद्विप्राय षोडश ।। ११०-२४ ।।

देवाय षोडशान्यानि भुज्यंते षोडशात्मना ।।
सौवर्णं शिवमभ्यर्च्य कुम्भोपरि विधानवित् ।। ११०-२५ ।।

तत्सर्वं धेनुसहितमाचार्य्याय प्रदापयेत् ।।
इदं कृत्वा व्रतं विप्र देव देवस्य शूलिनः ।। ११०-२६ ।।

चतुर्दशाब्दं देहांतं भुक्तभोगः शिवं व्रजेत् ।।
आश्विने सितपक्षत्यां कृत्वाशोकव्रतं नरः ।। ११०-२७ ।।

अशोको जायते विप्रधनधान्यसमन्वितः ।।
अशोकपूजनं तत्र कार्यं नियमतत्परैः ।। ११०-२८ ।।

व्रतांते द्वादशे वर्षे मूर्तिं चाशोकशाखिनः ।।
समर्प्य गुरवे भक्त्या शिवलोके महीयते ।। ११०-२९ ।।

अस्यामेव प्रतिपदि नवरात्रं समारभेत् ।।
पूर्वाह्णे पूजयेद्देवीं घटस्थापनपूर्वकम् ।। ११०-३० ।।

अंकुरारोपणं कृत्वा यवैर्गोधूममिश्रितैः ।।
ततः प्रतिदिनं कुर्यादेकभुक्तमयाचितम् ।। ११०-३१ ।।

उपवासं यथाशक्ति पूजापाठजपादिकम् ।।
मार्कंण्डेय पुराणोक्तं चरितत्रितयं द्विज ।। ११०-३२ ।।

पठनीयं नवदिनं भुक्तिमुक्ती अभीप्सता ।।
कुमारीपूजनं तत्र प्रशस्तं भोजनादिभिः ।। ११०-३३ ।।

इत्थं कृत्वा व्रतं विप्र सर्वसिद्ध्यालयो नरः ।।
जायते भुवि दुर्गायाः प्रसादान्नात्र संशयः ।। ११०-३४ ।।

अथोर्जसितपक्षत्यां नवरात्रोदितं चरेत् ।।
विशेषादन्नकूटाख्यं विष्णुप्रीतिविवर्धनम् ।। ११०-३५ ।।

सर्वपाकैः सर्ददोहैः सर्वैः सर्वार्थसिद्धये ।।
कर्तव्यमन्नकूटं तु गोवर्द्धनसमर्चने ।। ११०-३६ ।।

सायं गोभिः सह श्रीमद्गोवर्द्धनधराधरम् ।।
समर्च्य दक्षिणीकृत्य भुक्तिमुक्ती समाप्नुयात् ।। ११०-३७ ।।

अथ मार्गसिताद्यायां धनव्रतमनुत्तमम् ।।
नक्तं विष्ण्वर्चनं होमैः सौवर्णीं हुतभुक्तनुम् ।। ११०-३८ ।।

रक्तवस्त्रयुगाच्छन्नां द्विजाय प्रतिपादयेत् ।।
एवं कृत्वा धनैर्धान्यैः समृद्धो जायते भुवि ।। ११०-३९ ।।

वह्निना दग्धपापस्तु विष्णुलोके महीयते ।।
पौषशुक्लप्रतिपदि भानुमभ्यर्च्य भक्तितः ।। ११०-४० ।।

एकभक्तव्रतो मर्त्यो भानुलोकमवाप्नुयात् ।।
माघशुक्लाद्यदिवसे वह्निं साक्षान्महेश्वरम् ।। ११०-४१ ।।

समभ्यर्च्य विधानेन समृद्धो जायते भुवि ।।
अथ फाल्गुनशुक्लादौ देवदेवं दिगंबरम् ।। ११०-४२ ।।

धूलिधूसरसर्वांगं जलैरुक्षेत्समंततः ।।
कर्मणा लौकिकेनापि संतुष्टो हि महेश्वरः ।। ११०-४३ ।।

स्वसायुज्यं प्रदिशति भक्त्या सम्यक्समर्चितः ।।
वैशाखे तु सिताद्यायां विष्णुं विश्वविहारिणम् ।। ११०-४४ ।।

समभ्यर्च्य विधानेन विप्रान्संभोजयेद्वती ।।
एवं शुचिसिताद्यायां ब्रह्माणं जगतां गुरुम् ।। ११०-४५ ।।

विष्णुना सहितो ब्रह्मा सर्वलोकेश्वरेश्वरः ।।
स्वसायुज्यं प्रदिशति सर्वसिद्धिमवाप्नुयात् ।। ११०-४६ ।।

आसु द्वादशमासानां प्रतिपत्सु द्विजोत्तम ।।
व्रतानि तुभ्यं प्रोक्तानि भुक्तिमुक्तिप्रदानि च ।। ११०-४७ ।।

व्रतेष्वेतेषु सर्वेषु ब्रह्मचर्यं विधीयते ।।
भोजने तु हविष्यान्नं सामान्यत उदाहृतम् ।। ११०-४८ ।।

इति श्रीबृहन्ननारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासप्रतिपद्व्रतनिरूपणं नाम दशोत्तरशततमोऽध्यायः ।। ११० ।।