नारदपुराणम्- पूर्वार्धः/अध्यायः ७०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५


सनत्कुमार उवाच ।।
अथ वक्ष्ये महाविष्णोर्मन्त्रान्लोकेषु दुर्लभान् ।।
यान्प्राप्य मानवास्तूर्णं प्राप्नुवंति निजेप्सितम् ।। ७०-१ ।।

येषामुच्चारणेनत३ संघः प०ीयते ।।
ब्रह्मादयोऽपि याञ्ज्ञात्वा समर्थाः स्युर्जगत्कृतौ ।। ७०-२ ।।
तारहृत्पूर्वकं ङेंतं नारायणपदं भवेत् ।।
अष्टाक्षरो मनुश्चास्य साध्यो नारायणो मुनिः ।। ७०-३ ।।

छन्दः प्रोक्तं च गायत्री देवता विष्णुख्ययः ।।
ॐ बीजं यं च तथा शक्तिर्विनियोगोऽखिलाप्तये ।। ७०-४ ।।

क्रुद्धोल्काय हृदाख्यातं महोल्काय शिरः स्मृतम् ।।
वीरोल्काय शिखा प्रोक्ता द्युल्काय कवचं मतम् ।। ७०-५ ।।

महोल्कायेति चास्रं स्यादित्थं पंचांगकल्पना ।।
पुनः षडंगमंत्रोत्थैः षड्वर्णैश्च समाचरेत् ।। ७०-६ ।।

अवशिष्टौ न्यसेत्कुक्षिपृष्टयोर्मंत्रवर्णकौ ।।
सुदर्शनस्य मंत्रेण कुर्याद्दिग्बन्धनं ततः ।। ७०-७ ।।

तारो नमश्चतुर्थ्यंतं सुदर्शनपदं वदेत् ।।
अस्त्रायफडिति प्रोक्तो मंत्रो द्वादशवर्णवान् ।। ७०-८ ।।

दशावृत्तिमय न्यासं वक्ष्ये विभूतिपञ्चरम् ।।
मूलार्णान्स्वतनौ न्यस्येदाधारे हृदये मुखे ।। ७०-९ ।।

दोःपन्मूलेषु नासायां प्रथमावृत्तिरीरिता ।।
गले नाभौ हृदि कुचपार्श्वपृष्टेषु तत्पराः ।। ७०-१० ।।

मूर्द्धास्यनेत्रश्रवणघ्राणेषु च तृतीयकाः ।।
दोःपादसंध्यंगुलिषु वेदावृत्त्या च विन्यसेत् ।। ७०-११ ।।

धातुप्राणेषु हृदये विन्यसेत्तदनंतरम् ।।
शिरोनेत्रा स्यहृत्कुक्षिसोरुजंघापदद्वये ।। ७०-१२ ।।

एकैकशो न्यसेद्वर्णान्मंत्रस्य क्रमतः सुधीः ।।
न्यसेद्धृदंसोरुपदेष्वर्णान्वेदमितान्मनोः ।। ७०-१३ ।।

चक्रशं खगदांभोजपदेषु स्वस्वमुद्रया ।।
शेषांश्च न्यासवर्योऽयं विभूतिपञ्जराभिधः ।। ७०-१४ ।।

न्यसेन्मूलार्णमेकैकं सचंद्रं तारसम्पुटम् ।।
अथवा वै नमोंतेन न्यसेदित्यपरे जगुः ।। ७०-१५ ।।

तत्त्वन्यासं ततः कुर्याद्धिष्णुभावप्रसिद्धये ।।
अष्टार्णोऽष्टप्रकृत्यात्मा गदितः पूर्वसूरिभिः ।। ७०-१६ ।।

पृथिव्यादीनि भूतानि ततोऽहंकारमेव च ।।
महांश्च प्रकृतिश्चैवेत्यष्टौ प्रकृतयो मताः ।। ७०-१७ ।।

पादे लिंगे हृदि मुखे मूर्ध्नि वक्षसि हृत्स्थले ।।
सर्वांगे व्यापकं कुर्यादेकेन साधकोत्तमः ।। ७०-१८ ।।

मंत्रार्णहृत्परायाद्यमात्मने हृदयांतिमम् ।।
तत्तन्नाम समुच्चार्य्य न्यसेत्तत्तत्स्थले बुधः ।। ७०-१९ ।।

अयं तत्त्वाभिधो न्यासः सर्वन्यासोत्तमोत्तमः ।।
मूर्तीर्न्यसेद्द्वादश वै द्वादशादित्यसंयुताः ।। ७०-२० ।।

द्वादशाक्षरवर्णाद्या द्वादशादित्यसंयुताः ।।
अष्टार्णोऽयं मनुश्चाष्टप्रकृत्यात्मा समीरितः ।। ७०-२१ ।।

तासामात्मचतुष्कस्य योगादर्काक्षरो भवेत् ।।
ललाटकुक्षिहृत्कंठदक्षपार्श्वांसकेषु च ।। ७०-२२ ।।

गले च वामपार्श्वांसगलपृष्टेष्वनंतरम् ।।
ककुद्यपि न्यसेन्मंत्री मूर्तीर्द्वादश वै क्रमात् ।। ७०-२३ ।।

धात्रा तु केशवं न्यस्यार्यम्ण नारायणं पुनः ।।
मित्रेण माधवं न्यस्य गोविंदं वरुणेन च ।। ७०-२४ ।।

विष्णुं चैवांशुना युक्तं भगेन मधुसूदनम् ।।
न्यसेद्विवस्वता युक्तं त्रिविक्रममतः परम् ।। ७०-२५ ।।

वामनं च तथाद्रण पूष्णा श्रीधरमेव च ।।
हृषीकेशं न्यसेत्पश्चात्पर्जन्येन समन्वितम् ।। ७०-२६ ।।

त्वष्ट्रा युतं पद्मनाभं दामोदरं च विष्णुना ।।
द्वादसार्णं ततो मंत्रं समस्ते शिरसि न्यसेत् ।। ७०-२७ ।।

व्यापकं विन्यसेत्पश्चात्किरीटमनुना सुधीः ।।
ध्रुवःकिरीटकेयूरहारांते मकरेतिच ।। ७०-२८ ।।

कुंडलांते चक्रशंखगदांतेंऽभोजहस्ततः ।।
पीतांबरांते श्रीवत्सां कितवक्षः स्थलेति च ।। ७०-२९ ।।

श्रीभूमिसहितस्वात्मज्योतिर्द्वयमतः परम् ।।
वदेद्दीप्तिकरायांति सहस्रादित्यतेजसे ।। ७०-३० ।।

नमोंतो बाणषङ्वर्णैः किरीटमनुरीरितः ।।
एवं न्यासविधिं कृत्वा ध्यायेन्नारायणं विभुम् ।। ७०-३१ ।।

उद्यत्कोट्यर्कसदृशं शंखं चक्रं गदांबुजम् ।।
दधतं च करैर्भूमिश्रीभ्यां पार्श्वद्वयांचितम् ।। ७०-३२ ।।

श्रीवत्सवक्षसं भ्राजत्कौस्तुभामुक्तकन्धरम् ।।
हारकेयूरवलयांगदं पीतांबरं स्मरेत् ।। ७०-३३ ।।

वर्‌णलक्षं जपेन्मंत्रं विधिवन्नियतेंद्रियः ।।
प्रथमेन तु लक्षेण स्वात्मशुद्धिर्भवेद् ध्रुवम् ।। ७०-३४ ।।

लक्षद्वयजपेनाथ मंत्रशुद्धिमवाप्नुयात् ।।
लक्षत्रयेण जप्तेन स्वर्लोकमधिगच्छति ।। ७०-३५ ।।

विष्णोः समीपमाप्नोति वेदलक्षजपान्नरः ।।
तथा च निर्मलं ज्ञानं पंचलक्षजपाद्भवेत् ।। ७०-३६ ।।

लक्षषष्टेन चाप्नोति मंत्री विष्णौ स्थिरा मतिम् ।।
सप्तलक्षजपान्मंत्री विष्णोः सारूप्यमाप्नुयात् ।। ७०-३७ ।।

अष्टलक्षं जपेन्मंत्री निर्वाणमधिगच्छति ।।
एवं जप्त्वा ततः प्राज्ञो दशांशं सरसीरुहैः ।। ७०-३८ ।।

मधुराक्तैः प्रजुहुयात्संस्कृते हव्यवाहने ।।
मंडूकात्परतत्वांतं पीठे संपूज्य यत्नतः ।। ७०-३९ ।।

विमलोत्कर्षिणी ज्ञाना क्रिया योगा ततः परा ।।
प्रह्वी सत्या तथेशाननुग्रहा नवमी मता ।। ७०-४० ।।

तारो नमनो भगवते विष्णवे सर्वभू ततः ।।
तात्मने वासुदेवाय सर्वात्मेति पदं वदेत् ।। ७०-४१ ।।

संयोगयोगपद्मांते पीठाय हृदयांतिमः ।।
षड्विंशदक्षरः पीठमंत्रोऽनेनासनं दिशेत् ।। ७०-४२ ।।

मूर्तिं संकल्प्य मूलेन तस्यामावाह्य पूजयेत् ।।
आदौ चांगानि संपूज्य मंत्राणां केशरेषु च ।। ७०-४३ ।।

प्रागादिदिग्दले वासुदेवं संकर्षणं तथा ।।
प्रद्युम्नमनिरुद्धं च शक्तीः कोणेष्वथार्चयेत् ।। ७०-४४ ।।

शांतिं श्रियं सरस्वत्या रतिं संपूजयेत्क्रमात् ।।
हेमपीततमालेंद्रनीलाभाः पीतवाससः ।। ७०-४५ ।।

चतुर्भुजाः शंखचक्रगदांभघोजधरा इमे ।।
सितकांचनगोदुग्धदूर्वावर्णाश्च शक्तयः ।। ७०-४६ ।।

दलाग्रेषु चक्रशंखगदापंकजकौस्तुभान् ।।
पूजयेन्मुसलं खङ्गं वनमालां यथाक्रमात् ।। ७०-४७ ।।

रक्ताजपीतकनकश्यामकृष्णासितार्जुनान् ।।
कुंकुमाभं समभ्यर्च्येद्वहिरग्रे खगेश्वरम् ।। ७०-४८ ।।

पार्श्वयोः पूजयेत्पश्चांखपद्मनिधी क्रमात् ।।
मुक्तामाणिक्यसंकाशौ पश्चिमे ध्वजमपर्चयेत् ।। ७०-४९ ।।

रक्तं विघ्नं तथाग्नेये श्याममार्यं च राक्षसे ।।
दुर्गां श्यामां वायुकोणे सेनान्यं पीतमैश्वरे ।। ७०-५० ।।

लोकेशा नायुधैर्युक्तान्बहिः संपूजयेत्सुधीः ।।
एवमावरणैर्युक्तं योऽर्चजयेद्विष्णुमव्ययम् ।। ७०-५१ ।।

भुक्त्वेहसकलान्भोगानंते विष्णुपदं व्रजेत् ।।
क्षेत्रधान्यसुवर्णानां प्राप्तये धारणीं स्मरेत् ।। ७०-५२ ।।

देवीं दूर्वादलश्यामां दधानां शालिमंजरीम् ।।
चिंतयेद्भारतीं देवीं वीणापुस्तकधारिणीम् ।। ७०-५३ ।।

दक्षिणे देवदेवस्य पूर्णचंद्रनिभाननाम् ।।
क्षीराब्धिफेनपुंजाभे वसानां श्वेतवाससी ।। ७०-५४ ।।

भारत्या सहितं यो वै ध्यायेद्द्वेवं परात्परम् ।।
वेदवेदार्थतत्त्वज्ञो जायते सर्ववित्तमः ।। ७०-५५ ।।

नारसिंहमिवात्मानं देवं ध्यात्वातिभैरवम् ।।
शश्त्रं संमंत्र्य मंत्रेण शब्रून्हत्वा निवर्तते ।। ७०-५६ ।।

नारसिंहेन बीजेन मंत्रं संयोज्य साधकः ।।
शतमष्टोत्तरं जपत्वा वामहस्ताभिमंत्रिताः ।। ७०-५७ ।।

पुनः पुनरपः सिंचेत्सर्पदष्टोऽपि जीवति ।।
गारुडेन च संयोज्य पंचार्णेन जपेत्तदा ।। ७०-५८ ।।

निर्विषीकरणे ध्यायेद्विष्णुं गरुडवाहनम् ।।
अशोकफलके तार्क्ष्यमालिख्याशोकसंहतौ ।। ७०-५९ ।।

अशोकपुष्पैः संपूज्य भगवंतं तदग्रतः ।।
जुहुयात्तानि पुष्पाणि त्रिसंध्यं सप्तपत्रकम् ।। ७०-६० ।।

प्रत्यक्षो जायते पक्षी वरमिष्टं प्रयच्छति ।।
गाणपत्येन संयोज्य जपेल्लक्षं पयोव्रतः ।। ७०-६१ ।।

महागणपतिं देवं प्रत्यक्षमिह पश्यति ।।
वाणिबीजेन संयुक्तं षण्मासं योजयेन्नरः ।। ७०-६२ ।।

महाकविवरो भूत्वा मोहयेत्सकलं जगत् ।।
हुत्वा गुङ्चीशकलान्यर्द्धागुलमितानि च ।। ७०-६३ ।।

दधिमध्वाज्ययुक्तानि मृत्युं जयति साधकः ।।
शनैश्वर दिने सम्यक् स्पृष्ट्वा श्वत्थं च पाणिना ।। ७०-६४ ।।

जप्त्वा चाष्टशतं युद्धे ह्यपमृत्युं जयत्यसौ ।।
पञ्चविंशतिधा जप्त्वा नित्यं प्रातः पिबेज्जलम् ।। ७०-६५ ।।

सर्वपापविनिर्मुक्तो ज्ञानवान् रोगवर्जितः ।।
कुंभं संस्थाप्य विधिवदापूर्य शुद्धवारिणा ।। ७०-६६ ।।

जप्त्वायुतं ततस्तेनाभिषेकः सर्वरोगनुत् ।।
चंद्रसूर्योपरागे तु ह्युपोष्याष्टसहस्रकम् ।। ७०-६७ ।।

स्पृष्ट्वा ब्राह्मीधृतं जप्त्वा पिबेत्साधकसत्तमः ।।
मेधां कवित्वं वाक्सिद्धिं लभते नात्र संशयः ।। ७०-६८ ।।

जुहुयादयुतं विल्वैर्महाधनपतिर्भवेत् ।।
नारायणस्य मन्त्रोऽयं सर्वमंत्रोत्तमोत्तमः ।। ७०-६९ ।।

आलयः सर्वसिद्धीनां कथितस्तव नारद ।।
नारायणाय शब्दांते विद्महे पदमीरयेत् ।। ७०-७० ।।

वासुदेवपदं ङेंतं धीमहीति ततो वदेत् ।।
तन्नो विष्णुः प्रचोवर्णान्संवदेञ्चोदयादिति ।। ७०-७१ ।।

एषोक्ता विष्णुगायत्री सर्वपापप्रणाशिनी ।।
तारो हृद्भगवान् ङेंतो वासुदेवाय कीर्तितः ।। ७०-७२ ।।

द्वादशार्णो महामन्त्रो भुक्तिमुक्तिप्रदायकः ।।
स्त्रीशूद्राणां वितारोऽयं सतारस्तु द्विजन्मनाम् ।। ७०-७३ ।।

प्रजापतिर्मुनिश्चास्य गायत्री छन्द ईरितः ।।
देवता वासुदेवस्तु बीजं शक्तिर्ध्रुवश्च हृत् ।। ७०-७४ ।।

चन्द्राक्षिवेदपञ्चर्णैः समस्तेनांगकल्पनम् ।।
मूर्ध्नि भाले दृशोरास्ये गले दोर्हृदये पुनः ।। ७०-७५ ।।

कुक्षौ नाभौ ध्वजे जानुद्वये पादद्वये तथा ।।
न्यासेत्क्रमान् मन्त्रवर्णान्सृष्टिन्यासोऽयमीरितः ।। ७०-७६ ।।

हृदादिमस्तकांतं तु स्थितिन्यासं प्रचक्षते ।।
पादादारभ्य मूर्द्धानं न्यासं संहारकं विदुः ।। ७०-७७ ।।

तत्त्वन्यासं ततः कुर्यात्सर्वतंत्रेषु गोपितम् ।।
बीवं प्राणं तथा चित्तं हृत्पद्मं सूर्यमण्डलम् ।। ७०-७८ ।।

चन्द्राग्निमण्डले चैव वासुदेवं ततः परम् ।।
संकर्षणं च प्रद्युम्नमनिरुद्धं ततः परम् ।। ७०-७९ ।।

नारायणं चक्रमतस्तत्त्वानि द्वादशैव तु ।।
मूलार्णहृत्परायाद्यमात्मने हृदयांतिमम् ।। ७०-८० ।।

तत्त्वे नाम समुञ्चर्य्य न्यसेन्मूर्द्धादिषु क्रमात् ।।
पूर्वोक्तं ध्यानमत्रापि भानुलक्षजपो मनोः ।। ७०-८१ ।।

तदृशांशं तिलैराज्यलोलितैर्हवनं चरेत् ।।
पीठे पूर्वोदिते मन्त्री मूर्ति संकल्प्य मूलतः ।। ७०-८२ ।।

तस्यामावाह्य देवेशं वासुदेवं प्रपूजयेत् ।।
अङ्गानि पूर्वमभ्यर्च्य वासुदेवादिकास्ततः ।। ७०-८३ ।।

शांत्यादिशक्तयः पूज्याः प्राग्वद्दिक्षु विदिक्षु च ।।
तृतीयावरणे पूज्याः प्रोक्ता द्वादश मूर्तयः ।। ७०-८४ ।।

इंद्राद्यानायुधैर्युक्तान् पूजयेद्धरणीगृहे ।।
एवमावरणैरिष्ट्वा पञ्चभिर्विष्णुमव्ययम् ।। ७०-८५ ।।

प्राप्नुयात्सकलानर्थानन्ते विष्णुपदे व्रजेत् ।।
पुरुषोत्तमसंज्ञस्य विष्णोर्भेदचतुष्टयम् ।। ७०-८६ ।।

त्रैलोक्यमोहनस्तेषां प्रथमः परिकीर्तितः ।।
श्रीकरश्च हृषीकेशः कृषअणश्चात्र चतुर्थकः ।। ७०-८७ ।।

तारः कामो रमा पश्चान् ङेंतः स्यात्पुरुषोत्तमः ।।
वर्मास्त्राण्यग्निप्रियांतो मन्त्रो वह्नीन्दुवर्णवान् ।। ७०-८८ ।।

ब्रह्मा मुनिः स्याद्गायत्री छन्दः प्रोक्तोऽथ देवता ।।
पुरुषोत्तमसंज्ञोऽत्र बीजशक्तीस्मरंदिरे ।। ७०-८९ ।।

भूचंद्रैकरसाक्ष्यक्षिमंत्रवर्णोर्विभागतः ।।
कृत्वांगानि ततो ध्यायेद्विधिवत्पुरुषोत्तमम् ।। ७०-९० ।।

समुद्यदादित्यनिभं शंखचक्रगदांबुजैः ।।
लसत्करं पीतवस्रं स्मरेच्छ्रीपुरुषोत्तमम् ।। ७०-९१ ।।

महारत्नौघखचितस्फुरत्तोरणमंडपे ।।
मौक्तिकौघशमदमविराजितवितानके ।। ७०-९२ ।।

नृत्यद्देवांगनावृंदक्वणात्किंकिणिनूपुरे ।।
लसन्माणिक्यवेद्यां तु दीत्पार्कायुततेजसि ।। ७०-९३ ।।

वृंदारकव्रातकिरीटाग्ररत्नाभिचर्चिते ।।
नवलक्षं जपेन्मंत्रं जुहुयात्तद्दशांशतः ।। ७०-९४ ।।

उत्फुल्लैः कमलैः पीठे पूर्वोक्ते वैष्णवेऽर्चयेत् ।।
एवमाराध्य देवेशं प्राप्नोति महतीं श्रियम् ।। ७०-९५ ।।

पुत्रान्पौत्रान्यशः कांतिं भुक्तिं मुक्तिं च विंदति ।।
उत्तिष्टेति पदं पश्चाच्छ्रीकराग्निप्रियांतिमः ।। ७०-९६ ।।

अष्टार्णोऽस्य मुनिर्व्यासः पंक्तिश्छंद उदाहृतम् ।।
श्रीकाराख्यो हरिः प्रोक्तो देवता सकलेष्टदः ।। ७०-९७ ।।

भीषयद्वितयं हृत्स्यात् त्रासयद्वितयं शिरः ।।
शिखा प्रमर्द्दयद्वंद्वं वर्म प्रध्वंसयद्वयम् ।। ७०-९८ ।।

अस्रं रक्षद्वयं सर्वे हुमंताः समुदीरिताः ।।
मस्तके नेत्रयोः कंठहृदये नाभिदेशके ।। ७०-९९ ।।

ऊरूजंघांयुग्मेषु मंत्रवर्णान्क्रमान्न्यतसेत् ।।
ततः पुरुषसूक्तोक्तमंत्रैर्न्यासं समाचरेत् ।। ७०-१०० ।।

मुखे न्यसेद्ब्राह्मणोऽस्य मुखमासीदिमं मनुम् ।।
बाहुयुग्मे तथा बाहूंराजन्य इति विन्यसेत् ।। ७०-१०१ ।।

ऊरू तदस्य यद्वैश्य इममूरुद्वये न्यसेत् ।।
न्यसेत्पादद्वये मंत्री पद्भ्यां शूद्रो अजायत ।। ७०-१०२ ।।

चक्रं शंखं गदां पद्मं कराग्रेष्वथ विन्यसेत् ।।
एवं न्यासविधिं कृत्वा ध्यायेत्पूर्वोक्तमण्डपे ।। ७०-१०३ ।।

अरुणाब्जासनस्थस्य तार्क्ष्यस्योपरि संस्थितम् ।।
पूर्वोक्तरूपिणं देवं श्रीकरं लोकमोहनम् ।। ७०-१०४ ।।

ध्यात्वैवं पूजयेदष्टलक्षं मंत्री दशांशतः ।।
रक्तांबुजैः समिद्भिश्च विल्वक्षीरिद्रुमोद्भवैः ।। ७०-१०५ ।।

पयोऽन्नैः सर्पिषा हुत्वा प्रत्येकं सुसमाहितः ।।
अश्वत्थोदुंबरप्लक्षवटाः क्षीरिद्रुमाः स्मृता ।। ७०-१०६ ।।

पूजयेद्वैष्णवे पीठे मूर्तिं संकल्प्य मूलतः ।।
अंगावरणदिक्पालहेतिभिः सहितं विभुम् ।। ७०-१०७ ।।

इत्थं सिद्धे मनौ मत्री प्रयोगान्पूर्ववञ्चरेत् ।।
तारो हृद्भगवान् ङेंतो वराहेति ततः परम् ।। ७०-१०८ ।।

रूपाय भूर्भुवः स्वः स्याल्लोहितकामिका च ये ।।
भूपतित्वं च मे देहि ददापय शुचिप्रिया ।। ७०-१०९ ।।

रामाग्निवर्णो मंत्रोऽयं भार्गवोऽस्य मुनिर्मतः ।।
छन्दोऽनुष्टुब्देवतादिवराहः समुदीरितः ।। ७०-११० ।।

एकदंष्ट्राय हृदयं व्योमोल्कायग शिरः स्मृतम् ।।
शिखा तेजोऽधिपतये विश्वरूपाय वर्म च ।। ७०-१११ ।।

महादंष्ट्राय चास्त्रं स्यात्पञ्चांगमिति कल्पयेत् ।।
अथवा गिरिषट्सप्तबाणैर्वसुभिरक्षरैः ।। ७०-११२ ।।

विभक्तैर्मंत्रवर्यस्य पञ्चागांनि प्रकल्पयेत् ।।
ततौ ध्यायेदनेकार्कनिभमादिवराहकम् ।। ७०-११३ ।।

आं ह्रीं स्वर्णनिभं जान्वोरधो नाभेः सितप्रभम् ।।
इष्टाभीतिगदाशंखचक्रशक्त्यसिखेटकान् ।। ७०-११४ ।।

दधतं च करैर्दंष्ट्राग्रलसद्धरणिं स्मरेत् ।।
एवं ध्यात्वा जपेल्लक्षं दशांशं सरसीरुहैः ।। ७०-११५ ।।

मध्वक्तैर्जुहयात्पीठे पूर्वोक्ते वैष्णवे यजेत् ।।
मूलेन मूर्तिं सङ्कल्प्य तस्यां सम्पूजयेद्विभुम् ।। ७०-११६ ।।

अङ्गावरणदिक्पालहेतियंत्रप्रसिद्धये ।।
जपादेवावर्नि दद्याद्धनं धान्यं महीं श्रियम् ।। ७०-११७ ।।

सिंहार्के सितपक्षस्याष्टम्यां गव्येषु पञ्चसु ।।
शिलां शुद्धां विनिक्षिप्य स्पृष्ट्वा तामयुतं जपेत् ।। ७०-११८ ।।

उदङ्मुखस्वतो मंत्री तां शिलां लिखनेद्भुवि ।।
भूतप्रेताहिचौरादिकृतां बाधां निवारयेत् ।। ७०-११९ ।।

प्रातर्भृगुदिने साध्यभूतलान्मृदमाहरेत् ।।
मंत्रितां मूलमंत्रेण विभजेत्तां त्रिधा पुनः ।। ७०-१२० ।।

चुल्ल्यामेकं समालिप्याप्यपरं पाकभाजने ।।
गोदुग्धे परमालोड्य शोधितांस्तंदुलान् क्षिपेत् ।। ७०-१२१ ।।

सम्यक् शुद्धे शुचिः केशे जपन्मंत्रं पचेञ्चरुम् ।।
अवतार्य चरुं पश्चाद्वह्नौ देयं यथाविधि ।। ७०-१२२ ।।

सम्पूज्य धूपदीपाद्यैः पश्चादाज्यप्लुतं चरुम् ।।
जुहुयात्संस्कृते वह्नौ अष्टोत्तरशतं सुधीः ।। ७०-१२३ ।।

एवं प्रजुहुयान्मंत्री कविवारेषु सप्तसु ।।
विरोधो नश्यति क्षेत्रे शत्रुचौराद्युपद्रवाः ।। ७०-१२४ ।।

भानूदयेप्यारवारे साध्यक्षेत्रान्मृदं पुनः ।।
आदाय पूर्वविधिना हविरापाद्य पूर्ववत् ।। ७०-१२५ ।।

जुहुयादेधिते वह्नौ पूर्वसंख्याकमादरात् ।।
एवं स सप्तारवारेषु जुहुयात्क्षेत्रसिद्धये ।। ७०-१२६ ।।

जुहुयाल्लक्षसंख्याकं गव्यै श्चैव सपायसैः ।।
अभीष्टभूम्याधिपत्यं लभते नात्र संशयः ।। ७०-१२७ ।।

उद्यद्दोः परिधं दिव्यं सितदंष्ट्राग्रभूधरम् ।।
स्वर्णाभं पार्थिवे पीते मंडले सुसमाहितः ।। ७०-१२८ ।।

ध्यात्वाप्नोति महीं रम्यां वराहस्य प्रसादतः ।।
वारुणे मण्डले ध्यायेद्वाराहं हिमसन्निभघम् ।। ७०-१२९ ।।

महोपद्रवशांतिः स्यात्साधकस्य न संशयः ।।
वश्यार्थं च सदा ध्यायेद्वह्र्याभं वह्निमण्डे ।। ७०-१३० ।।

ध्यायेदेवं रिपूञ्चाटे कृष्णाभं वायुमण्डले ।।
ह्यमण्डलगतं स्वच्छं वाराहं सर्वसिद्धिदम् ।। ७०-१३१ ।।

शत्रुभूतग्रहक्ष्वेडामयपीडादिशांतये ।।
भग्वर्धीशयुतं व्योमबिंदुभूषितमस्तकम् ।। ७०-१३२ ।।

एकाक्षरो वराहस्य मन्त्रः कल्पद्रुमोऽपरः ।।
पूजाद्यार्ध्यादिकं सर्वमस्यां पूर्वोक्तवञ्चरेत् ।। ७०-१३३ ।।

सवामकर्णानिद्रास्याद्वराहाय हृदंतिमः ।।
ताराद्यो वसुवर्णोऽयं सर्वैश्वर्यप्रदायकः ।। ७०-१३४ ।।

ब्रह्मा मुनिः स्याद्गायत्री छन्दो वाराहसंज्ञकः ।।
देवश्चंद्रेंद्वब्धिनेत्रैः सवेणांगक्रिया मता ।। ७०-१३५ ।।

ध्यानपूजाप्रयोगादि प्राग्वदस्यापि कल्पयेत् ।।
प्रणवादौ च ङेन्तं च भगवतीति पदं ततः ।।
धरणिद्वितयं पश्चाद्धरेर्द्वयमुदीरयेत् ।। ७०-१३६ ।।

एकोनविंशत्यर्णाढ्यो मन्त्रो वह्निप्रियांतिमः ।।
वराहोऽस्य मुनिश्छन्दो गायत्री निवृदादिका ।। ७०-१३७ ।।

देवता धरणी बीजं तारःशक्तिर्वसुप्रिया ।।
रामवेदाग्निबाणाक्षिनेत्रार्णैरंगरकल्पनम् ।। ७०-१३८ ।।

श्यामां चित्रविभूषाढ्यां पद्मस्थां तुंगसुस्तनीम् ।।
नीलांबुजद्वयं शालिमंजरीं च शुक्रं करैः ।। ७०-१३९ ।।

दधतीं चित्रवसनां धरां भगवतीं स्मरेत् ।।
एवं ध्यात्वा जपेल्लक्षं दशांशं पायसेन तु ।। ७०-१४० ।।

साज्येन जुहुयान्मन्त्री विष्णोः पीठे समर्चयेत् ।।
मूर्तिं संकल्प्य मूलेन तस्यां वसुमतीं यजेत् ।। ७०-१४१ ।।

अङ्गानि पूर्वमाराध्य भूवह्निजलमारुतान् ।।
दिक्पात्रेषु च सम्पूज्य कोणपत्रेषु तत्कलाः ।। ७०-१४२ ।।

निवृत्तिश्च प्रतिष्टा च विद्यानां तैश्च तत्कलाः ।।
इंद्राद्यानपि वञ्चादीन्पूजयेत्तदनंतरम् ।। ७०-१४३ ।।

एवं सिद्धे मनौ मंत्री साधयेदिष्टमात्मनः ।।
धरणी प्रभजन्नेवं पशुरत्नांबरादिभिः ।। ७०-१४४ ।।

धरम्या वल्लभः स स्यात्सुखी जीवेच्छतं समा ।।
त्रैलोक्यमोहनो मंत्रो जगन्नाथस्य कीर्त्यते ।। ७०-१४५ ।।

तारः कामो रमा बीजं हृदंते पुरुषोत्तमः ।।
श्रीकंठः प्रतिरूपांते लक्ष्मीति च निवासि च ।। ७०-१४६ ।।

सकलांते जगत्पश्चात्क्षोभणेति पदं वदेत् ।।
सर्वस्त्रीहृदयांते तु विदारणपदं वदेत् ।। ७०-१४७ ।।

ततस्त्रिभुवनांतं तु मदोन्मादकरेति च ।।
सुरासुरांते मनुजसुंदरीजनवर्णतः ।। ७०-१४८ ।।

मनांसि तापयद्वंद्वं दीपयद्वितयं ततः ।।
शोषयद्वितयं पश्चान्मारयद्वितयं ततः ।। ७०-१४९ ।।

स्तंभयद्वितयं भूयो मोहयद्वितय ततः ।।
द्रावयद्वितयं तावदाकर्षययुगं ततः ।। ७०-१५० ।।

समस्तपरमो येन सुभगेन च संयुतम् ।।
सर्वसौभाग्यशब्दांते करसर्वपदं वदेत् ।। ७0-१५१ ।।

कामप्रदादमुन्ब्रह्मासेंदुर्हनुयुगं ततः ।।
चक्रेण गदया पश्चात्खङ्गेन तदनंतरम् ।। ७0-१५२ ।।

सर्वबाणैर्भेदियुगं पाशेनांते कटद्वयम् ।।
अंकुशेनेति संप्रोच्य ताडयद्वितयं पुनः ।। ७0-१५३ ।।

कुरुशब्दद्वयमथो किं तिष्टसि पदं वदेत् ।।
तावद्यावत्पदस्यांते समाहितमनंतरम् ।।
ततो मे सिद्धिराभास्य भवमन्ते च वर्म फट् ।। ७0-१५४ ।।

हृदंतोऽयं महामंत्रो द्विशतार्णः समीरितः ।।
जैमिनिर्मुनिरस्योक्तश्छंदश्चामितमीरितम् ।। ७0-१५५ ।।

देवता जगतां मोहे जगन्नाथः प्रकीर्तितः ।।
कामो बीजं रमा शक्तिर्विनियोगो।़खिलाप्तये ।। ७0-१५६ ।।

पुरुषोत्तमत्रिभुवनोन्मादकांतेऽग्निवर्म च ।।
हृदयं कीर्तितं पश्चाज्जगत्क्षोभणशब्दतः ।। ७0-१५७ ।।

लक्ष्मीदयितवर्मान्तः शिरः प्रोक्तं शिखा पुनः ।।
मन्मथो तमशब्दांते मंगजे पदमीरयेत् ।। ७0-१५८ ।।

कामदायेति हुं प्रोच्य न्यसेद्वम ततः परम् ।।
परमांते भृगुकर्णाभ्यां च सर्वपदं ततः ।। ७0-१५९ ।।

सौभाग्यकरवर्मांते कवचं पारिकीर्तितम् ।।
सुरासुरांते मनुजसुंदरीति पदं वदेत् ।। ७0-१६0 ।।

हृदयांते विदा पश्चाद्रणसर्वपदं वदेत् ।।
ततः प्रहरणधरसर्वकामुकतत्पदम् ।। ७0-१६१ ।।

हनयुग्मं च हृदयं बंधनानि ततो वदेत् ।।
आकर्षयद्वयं पश्चान्महाबलपदं ततः ।। ७0-१६२ ।।

वर्म चास्त्रं समाख्यातं नेत्रं स्यात्तदनंतरम् ।।
वदेत्रिभुवनं पश्चाच्चर सर्वजनेति च ।। ७0-१६३ ।।

मनांसि हरयुग्मांते दारयद्वितयं च मे ।।
वशमानय वर्मांते नेत्रमंत्रः समीरितः ।। ७0-१६४ ।।

षडंगमंत्रास्ताराद्याः फट्नमोंताः प्रकीर्तिताः ।।
तारस्त्रैलोक्यशब्दांते मोहनेति पदं वदेत् ।। ७0-१६५ ।।

हृषीकेशेति संप्रोच्याप्रतिरूपादिशब्दतः ।।
मम्नथानंतरं सर्वस्त्रीणां हृदयमीरयेत् ।। ७0-१६६ ।।

आकर्षणपदा गच्छदागच्छहृदयांतिमः ।।
अनेन व्यापकं कृत्वा जगन्नाथं स्मरेत् सुधीः ।। ७0-१६७ ।।

क्षीराब्धेस्तु तटे रम्यं सुरद्रुमलतांचितम् ।।
उद्यदर्काभुजालाभं स्वधाम्नोज्वालदिङ्मुखम् ।। ७0-१६८ ।।

प्रसूनावलिसौरभ्यमाद्यन्मधुकरारवम् ।।
दिव्यवातोञ्चलत्कंजपरागोद्धूलितांबरम् ।। ७0-१६९ ।।

स्वर्वधूगीतमाधुर्याभिराम चिंतयेद्वनम् ।।
तदंतर्मणिसम्पत्तिस्फुरत्तोरणमण्डपे ।। ७0-१७0 ।।

विलसन्मौक्तिकोद्दामदामराजद्वितानके ।।
मणिवेद्यादि वियत्किरीटाग्रसमर्चिते ।। ७0-१७१ ।।

दिव्यसिंहासने विप्र समासीनं स्मरेद्विभुम् ।।
शंखपाशेषु चापानि मुसलं नंदकं गदाम् ।। ७0-१७२ ।।

अंकुशं दधतं दोर्भिः श्लिष्टे कमलयोरसि ।।
पश्यत्यंकस्थयांभोजश्रिया रागोल्लसदृशा ।। ७0-१७३ ।।

ध्यात्वैवं प्रजपेल्लक्षचतुष्कं तद्दशांशतः ।।
कुंडेऽर्द्धचंद्रे पद्मैर्वा जातीपुष्पैश्च होमयेत् ।। ७0-१७४ ।।

यागभूमिं तथात्मानं यागोपकरणं तथा ।।
पूजयिष्यन् जगन्नाथं गायत्र्या प्रोक्षयेद्वुधः ।। ७0-१७५ ।।

त्रैलोक्यमोहनायांते विद्महे पदमीरयेत् ।।
स्मराय धीमहीत्युक्त्वा तन्नो विष्णुः प्रचोदयात् ।। ७0-१७६ ।।

गायत्र्येषा समाख्याता सर्वशुद्धिकरी परा ।।
कल्पयेदासनं पीठे पूर्वोक्ते वैष्णवे सुधीः ।। ७0-१७७ ।।

पक्षिराजाय ठद्वंद्वं पीठमंत्रोऽयमीरितः ।।
मूर्तिं संकल्पमूलेन तस्यामावाहयेदतः ।। ७0-१७८ ।।

व्यापकन्यासमंत्रेण ततः सम्पूज्य भक्तितः ।।
श्रीवत्सहृदयं तेन श्रीवत्सं स्तनयोर्यजेत् ।। ७0-१७९ ।।

कौस्तुभाय हृदंतेन यजेद्वक्षसि कौस्तुभम् ।।
पूजयेद्वनमालायै हृदंतेन गले च ताम् ।। ७0-१८0 ।।

कर्णिकायां ततोऽभ्यर्चयेद्विधिवञ्चांगदेवताः ।।
दलेषु पूजयेत्पश्चाल्लक्ष्म्याद्यावृत्तचामराः ।। ७0-१८१ ।।

बन्धूककुसुमाभासाःमुक्ताहारलसत्कुचाः ।।
उत्फुल्लांभघोजनयना मदविभ्रममंथराः ।। ७0-१८२ ।।

लक्ष्मी सरस्वती चैव धृतिः प्रीतिस्ततः परम् ।।
कांतिः शांतिस्तुष्टिपुष्टिबीजाद्या ङेनमोंतिकाः ।। ७0-१८३ ।।

भृगुः खड्राशचन्द्राढ्यो देव्या बीजमुदाहृतम् ।।
ह्रस्वत्रयक्लीबसर्वरहितस्वरसंयुतम् ।। ७0-१८४ ।।

देव्या बीजं क्रमादासामादौ च विनियोजयेत् ।।
दलाग्रेषु यजेच्छंखं शार्ङ्गं चक्रमसिं गदाम् ।। ७0-१८५ ।।

अंकुशं मुसलं पाशं स्वमुद्रामनुभिः पृथक् ।।
महाजलचरा यांते वर्मास्त्रं वह्निवल्लभा ।। ७0-१८६ ।।

पांचजन्या प्रताराद्यो नमोंतः शंखपूजने ।।
शार्ङ्गाय सशयांते च वर्मास्त्रं वह्निवल्लभा ।। ७0-१८७ ।।

शार्ङ्गाय हृदयं मन्त्रो महाद्यः शार्ङ्गपूजने ।।
सुदर्शनमहांते तु चक्रराजपदं वदेत् ।। ७0-१८८ ।।

हययुग्मं सर्वदुष्टभयमन्ते कुरुद्वयम् ।।
छिंधिद्वयं ततः पश्चाद्विदारययुगं ततः ।। ७0-१८९ ।।

परमन्त्रान् ग्रसद्वन्द्वं भक्षयद्वितयं पुनः ।।
भूकानि त्रासयद्वंद्वं वर्मफड्वह्निसुंदरी ।। ७0-१९0 ।।

सुदर्शनाय हृदयं प्रोक्तश्चक्रर्चने मनुः ।।
महाखङ्गतीक्ष्णपदाच्छिवियुग्मं समीरयेत् ।। ७0-१९१ ।।

हुं फट् स्वाहा च खङ्गाय नमः खङ्गार्चने मनुः ।।
महाकौमोदकीत्यन्ते वदेञ्चैव महाबले ।। ७0-१९२ ।।

सर्वासुरांतके पश्चात्प्रसीदयुगलेति च ।।
वर्मास्त्रवह्निजायांतकौमोदकि हृक्षतिमः ।। ७0-१९३ ।।

कौमोदक्यर्चने प्रोक्तो मन्त्रः सर्वार्थसाधकः ।।
महांकुशपदात्कुट्चयुग्मं हुंफट्वसुप्रिया ।। ७0-१९४ ।।

अंकुशाय नमः प्रोक्तो मन्त्रग्रौवाकुशर्चने ।।
संवर्तकमहांते तु मुसलेति पदं वदेत् ।। ७0-१९५ ।।

योधयद्वितयं वर्म फडंते वह्निसुंदरी ।।
मुसलाय नमः प्रोक्तो मन्त्रो सुसलपूजने ।। ७0-१९६ ।।

महापाश हदादघटयमाकर्षयद्वयम् ।।
हुं फटे स्वाहा च पाशाय नमः पाशार्चने मनुः ।। ७0-१९७ ।।

ताराद्या मनवो ह्येते ततः शक्रादिकान्यजेत् ।। ७0-१९८ ।।
वज्राद्यानपि संपूज्य सर्वसिद्धीश्वरो भवेत् ।।
मासमात्रं तु कुसुमैः पूजयित्वा हयारिजैः ।। ७0-१९९ ।।

कुमुदैर्वा प्रजुहुयादष्टोत्तरसहस्रकम् ।।
मासमात्रेण वश्यास्स्युस्तस्य सर्वे नृपोत्तमाः ।। ७0-२00 ।।

यस्य नाम युतं मंत्रं जपेदयुतसंख्यया ।।
स भवेद्दासवत्सद्यो मंत्रस्यास्य प्रभावतः । ७0-२0१ ।।

बहुना किमिहोक्तेन मनुनानेन साधकः ।।
साधयेत्सकलान्कामान्विष्णुतुल्यो न संशयः ।। ७0-२0२ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे सप्ततितमोऽध्यायः ।।