नारदपुराणम्- पूर्वार्धः/अध्यायः ११

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५


नारद उवाच ।।
अहो ह्यत्यद्भुतं प्रोक्तं त्वया भ्रातरिदं मम ।।
स वह्निरदितिं मुक्त्वा कथं तानदहत्क्षणात् ।। ११-१ ।।

वदादितेर्महासत्त्वं विशेषाश्चर्यकारणम् ।।
परोपदेशनिरताः सज्जना हि मुनीश्वराः ।। ११-२ ।।

सनक उवाच ।।
श्रृणु नारद माहात्म्यं हरिभक्तिरतात्मनाम् ।।
हरिध्यानपरान्साधून्कः समर्थः प्रबाधितुम् ।। ११-३ ।।

हरिभक्तिपरो यत्र तत्र ब्रह्मा हरिः शिवः ।।
देवाः सिद्धा मुनीश्वाश्च नित्यं तिष्टंति सत्तमाः ।। ११-४ ।।

हरिरास्ते महाभाग हृदये शान्तचेतसाम् ।।
हरिनामपराणां च किमु ध्यानरतात्मनाम् ।। ११-५ ।।

शिवपूजारतो वाऽपि विष्णुपूजापरोऽपि वा ।।
यत्र तिष्टति तत्रैव लक्ष्मीः सर्वाश्च देवताः ।। ११-६ ।।

यत्र पूजापरो विष्णोर्वह्निस्तत्र न बाधते ।।
राजा वा तस्करो वापि व्याधयश्च न सन्ति हि ।। ११-७ ।।

प्रेताः पिशाचाः कूष्माण्डग्रहा बालग्रहास्तथा ।।
डाकिन्यो राक्षसाश्चैव न बाधन्तेऽच्युतार्चकम् ।। ११-८ ।।

परपीडारता ये तु भूतवेतालकादयः ।।
नश्यन्ति यत्र सद्भक्तो हरिलक्ष्म्यर्चने रतः ।। ११-९ ।।

जितेन्द्रियः सर्वहितो धर्मकर्मपरायणः ।।
यत्र तिष्टति तत्रैव सर्वतीर्थानि देवताः ।। ११-१० ।।

निमिषं निमिषार्द्धं वा यत्र तिष्टन्ति योगिनः ।।
तत्रैव सर्वश्रेयांसि तत्तीर्थं तत्तपोवनम् ।। ११-११ ।।

यन्नामोच्चारणादेव सर्वे नश्यन्त्युपद्रवाः ।।
स्तोत्रैर्वाप्यर्हणाभिर्वा किमु ध्यानेन कथ्यते ।। ११-१२ ।।

एवं तेनाग्निना विप्र दग्धं सासुरकाननम् ।।
सादितिर्नैव दग्धाभूद्विष्णुचक्राभिरक्षिता ।। ११-१३ ।।

ततः प्रसन्नवदनः पह्मपत्रायतेक्षणः ।।
प्रादुरासीत्समीपेऽस्याः शङ्खचक्रगदाधरः ।। ११-१४ ।।

ईषद्वास्यस्फुरद्दन्तप्रभाभाषितदिङ्मुखः ।।
स्पृशन्करेण पुण्येन प्राह कश्यपवल्लभाम् ।। ११-१५ ।।

श्रीभगवाननवाच ।।
देवमातः प्रसन्नोऽस्मि तपसाराधितस्त्वया ।।
चिरं श्रान्तासि भद्रं ते भविष्यति न संशयः ।। ११-१६ ।।

वरं वरय दास्यामि यत्ते मनसि रोचते ।।
मा भैर्भद्रे महाभागे ध्रुवं श्रेयो भविष्यति ।। ११-१७ ।।

इत्युक्तादेवमाता सा देवदेवेन चक्रिणा ।।
तुष्टाव प्रणिपत्यैनं सर्वलोकसुखावहम् ।। ११-१८ ।।

अदितिरुवाच ।।
नमस्ते देवदेवेश सर्वव्यापिञ्जनार्दना ।।
सत्त्वादिगुणभेदेन लोकव्यापारकारण ।। ११-१९ ।।

नमस्ते बहुपरुपायारुपाय च महात्मने ।।
सर्वैकरुपरुपाय निर्गुणाय गुणात्मने ।। ११-२० ।।

नमस्ते लोकनाथाय परमज्ञानरुपिणे ।।
सद्भक्तजनवात्सल्यशालिने मङ्गलात्मने ।। ११-२१ ।।

यस्यावताररुपाणि ह्यर्चयन्ति मुनीश्वराः ।।
तमादिपुरुषं देवं नमामि ह्यर्थसिद्धये ।। ११-२२ ।।

श्रुतयो यं न जानन्ति न जानन्ति च सूरयः ।।
तं नमामि जगद्धेतुं समायं चाप्यमायिनम् ।। ११-२३ ।।

यस्यावलोकनं चित्रं मायोपद्रवकारणम् ।।
जगद्रूपं जगद्धेतुं तं वन्दें सर्ववन्दितम् ।। ११-२४ ।।

यत्पादाम्बुजकिञ्जल्कसेवारक्षितमस्तकाः ।।
अवापुः परमां सिद्धिं तं वन्दे कमलाधवम् ।। ११-२५ ।।

यस्य ब्रह्मादयो देवा महिमानं न वै विदुः ।।
अत्यासन्नं च भक्तानां तं वन्दे भक्तसंगिनम् ।। ११-२६ ।।

यो देवस्त्यक्तसङ्गानां शान्तानं करुणार्णवः ।।
करोति ह्यात्मनः सङ्गं तं देवं सङ्गवर्जितम् ।। ११-२७ ।।

यज्ञेश्वरं यज्ञकर्म यज्ञकर्मसु निष्टितम् ।।
नमामि यज्ञफलदं यज्ञकर्मप्रबोधकम् ।। ११-२८ ।।

अजामिलोऽपि पापात्मा यन्नामोच्चारणादनु ।।
प्राप्तवान्परमं धाम तं वन्दे लोकसाक्षिणम् ।। ११-२९ ।।

हरिरुपी महादेवः शिवरुपी जनार्दनः ।।
इति लोकस्य नेता यस्तं नमामि जगद्गुरुम् ।। ११-३० ।।

ब्रह्माद्या अपि देवेशा यन्मायापाशयन्त्रिताः ।।
न जानन्ति परं भावं तं वन्दे सर्वनायकम् ।। ११-३१ ।।

ह्यत्पह्मस्थोऽपिञ्योग्यानां दूरस्थ इव भासते ।।
प्रमाणातीतसद्भावस्तं वन्दे ज्ञानसाक्षिणम् ।। ११-३२ ।।

यन्मु खाद्ब्राह्यणो जातो बाहुभ्यां क्षत्रियोऽजनि ।।
ऊर्वोर्वैश्यः समुत्पन्नः पद्यां शूद्रोऽभ्यजायत ।। ११-३३ ।।

मनसश्चन्द्रमा जातो जातः सूर्यश्च चक्षुषः ।।
मुखादग्निस्तर्थेन्द्रश्च प्राणाद्वायुरजायत ।। ११-३४ ।।

ऋग्यजुःसामरुपाय सत्यस्वरगतात्मने ।।
षडङ्गरुपिणे तुभ्यं भूयोभूयो नमो नमः ।। ११-३५ ।।

त्वमिन्द्रः पवनः सोमस्त्वमीशानस्त्वमन्तकः ।।
त्वमग्निर्निर्ऋतिश्चैव वरुणस्त्वं दिवाकरः ।। ११-३६ ।।

देवाश्च स्थावराश्चैव पिशाचाश्चैव राक्षसाः ।।
गिरयः सिद्धगंधर्वानद्यो भूमिश्च सागराः ।। ११-३७ ।।

त्वमेव जगतामीशो यत्रासि त्वं परात्परः ।।
त्वद्रूपमखिलं देव तस्मान्नित्यं नमोऽस्तु ते ।। ११-३८ ।।

अनाथानाथ सर्वज्ञ भूतदेवेन्द्रविग्रह ।।
दैतेयैर्बाधितान्पुत्रान्मम पाहि जनार्दन ।। ११-३९ ।।

इति स्तुत्वा देवमाता देवं नत्वा पुनः पुनः ।।
उवाच प्राञ्जलिर्भूत्वा हर्षाश्रुक्षालितस्तनी ।। ११-४० ।।

अनुग्राह्यास्मि देवेंश त्वया सर्वादिकारण ।।
अकण्टकां श्रियां देहि मत्सुतानां दिवौकसाम् ।। ११-४१ ।।

अन्तर्य्यामिञ्जगद्रूप सर्वज्ञा परमेश्वर ।।
अज्ञातं किं तव श्रीश किं मामीहयसि प्रभो ।। ११-४२ ।।

तथापि तव वक्ष्यामि यन्मे मनसि रोचते ।।
वृथापुत्रास्मि देवेश दैतेयैः परिपीडिता ।। ११-४३ ।।

तान्न हिंसितुमिच्छामि यतस्तेऽपि सुता मम ।।
तानहत्वा श्रियं देहि मत्सुतेभ्यः सुरेश्वर ।। ११-४४ ।।

इत्युक्तो देवेदेवेशः पुनः प्रीतिमुपागतः ।।
उवाच हर्षयन्विप्र देवमातरमादरात् ।। ११-४५ ।।

श्रीभगवानुवाच ।।
प्रीतोऽस्मि देवि भद्रं ते भविष्यामि सुतो ह्यहम् ।।
यतः सपत्निपुत्रेषु वात्सल्यं देवि दुर्लभम् ।। ११-४६ ।।

त्वया तु यत्कृतं स्तोत्रं तत्पठान्ति नरास्तु ये ।।
तेषां संपद्वरा पुत्रा न हीयन्ते कदाचन ।। ११-४७ ।।

त्वात्मजे वान्यपुत्रे वा यः समत्वेन वर्तते ।।
न तस्य पुत्रशोकः स्यादेष धर्मः सनातनः ।। ११-४८ ।।

अदितिरुवाच ।।
ताह वोढुं क्षमा देव त्वामाद्यपुरुषं परम् ।।
असंख्याताण्डरोमाणं सर्वेशं सर्वकारणम् ।। ११-४९ ।।

यत्प्रभावं न जानन्ति श्रुतयः सर्वदेवताः ।।
तमहं देवदेवेशं धारयामि कथं प्रभो ।। ११-५० ।।

अणोरणीयांसमजं परात्परतरं प्रभुम् ।।
धारयामि कथं देव त्वामहं पुरुषोत्तमम् ।। ११-५१ ।।

महापातकयुक्तोऽपि यन्नामस्मृतिमात्रतः ।।
मुच्यते स कथं देवोग्राम्येषु जनिमर्हति ।। ११-५२ ।।

यथा शूकरमत्स्याद्या अवतारास्तव प्रभो ।।
तथायमपि को वेद तव विश्वेश चेष्टितम् ।। ११-५३ ।।

त्वत्पादपह्मप्रणतात्वन्नामस्मृतितत्परा ।।
त्वामेव चिंतये देव यथेच्छासि तथा कुरु ।। ११-५४ ।।

सनक उवाच ।।
तयोक्तं वचनं श्रुत्वा देवदेवो जनार्दनः ।।
दत्त्वाभयं देवमातुरिदं वचनमब्रवीत् ।। ११-५५ ।।

श्रीभगवानुवाच ।।
सत्यमुक्तं महाभागे त्वया नास्त्यत्र संशयः ।।
तथापि श्रृणु वक्ष्यामि गुह्याद्गुह्यतरं शुभे ।। ११-५६ ।।

रागद्वेषविहीना ये मद्भक्ता मत्परायणाः ।।
वंहति सततं तें मां गतासूया अदाम्भिकाः ।। ११-५७ ।।

परोपतापविमुखाः शिवभक्तिपरायणः ।।
मत्कथाश्रवणासक्ता वहन्ति सततं हि माम् ।। ११-५८ ।।

पतिव्रताः परिप्राणाः पतिभक्तिपरायणाः ।।
वहन्ति सततं देवि स्त्रियोऽपि त्यक्तप्रत्सराः ।। ११-५९ ।।

मातापित्रोश्च शुश्रूषुर्गुरुभक्तोऽतिथिप्रियः ।।
हितकृद्बाह्यणानां यः स मां वहति सर्वदा ।। ११-६० ।।

पुण्यतीर्थरता नित्यं सत्सङ्गनिरतास्तथा ।।
लोकानुग्रहशीलाश्च सततं ते वहन्ति माम् ।। ११-६१ ।।

परोपकारविरताः परद्रव्यपराङ्मुखाः ।।
नषुंसकाः परस्त्रीषु ते वहन्ति च मां सदा ।। ११-६२ ।।

तुलस्युपासनरताः सदा नामपरायणाः ।।
गोरक्षणपरा ये च सततं मां वहन्ति ते ।। ११-६३ ।।

प्रतिग्रहनिवृत्ता ये परान्नविमुखास्तथा ।।
अन्नोदकप्रदातारो वहंति सततं हि माम् ।। ११-६४ ।।

त्वं तु देवि पतिप्राणा साध्वी भूतहिते रता ।।
संप्राप्य पुत्रभावं ते साधयिष्ये मनोरथम् ।। ११-६५ ।।

इत्युक्त्वा देवेदेवशो ह्यदितिं देवमातरम् ।।
दत्त्वा कण्ठगतां मालामभयं च तिरोदधे ।। ११-६६ ।।

सा तु संहृष्टमनसा देवसूर्दक्षनन्दिनी ।।
प्रणम्य कमलाकान्तं पुनः स्वस्थानमाव्रजत् ।। ११-६७ ।।

ततोऽदितिर्महाभागा सुप्रीता लोकवन्दिता ।।
असूत समये पुत्रं सर्वलोकनमस्कृतम् ।। ११-६८ ।।

शङ्गचक्रधरं शान्तं चन्द्रमण्डलमध्यगम् ।।
सुधाकलशदध्यन्नकरं वामनसंज्ञितम् ।। ११-६९ ।।

सहस्त्रादित्यसंकाशं व्याकोशकमलेक्षणम् ।।
सर्वाभरणंसंयुक्तं पीताम्बरधरं हरिम् ।। ११-७० ।।

स्तुत्यं मुनिगणैर्युक्तं सर्वलोकैकनायकम् ।।
आविर्भूतं हरिं ज्ञात्वा कश्यपो हर्षविह्वलः ।।
प्रणम्य प्रञ्जलिर्भूत्वा स्तोतुं समुपचक्रमे ।। ११-७१ ।।

कश्यप उवाच ।।
नमोनमस्तेऽखिलकारणाय नमोनमस्तेऽखइलपालकाय ।।
नमोनमस्तेऽमरनायकाय नमोनमो दैतेयविनाशनाय ।। ११-७२ ।।

नमोनमो भक्तजनप्रियाय नमोनमः सज्जनरंजिताय ।।
नमोनमो दुर्जननाशनाय नमोऽस्तु तस्मै जगदीश्वराय ।। ११-७३ ।।

नमोनमः कारणवामनाय नारायणायामितविक्रमाय ।।
सशार्ङ्गचक्रासिगदाधाराय नमोऽस्तु तस्मै पुरुषोत्तमाय ।। ११-७४ ।।

नमः पयोराशिनिवासनाय नमोऽस्तु सद्धृत्कमलस्थिताय ।।
नमोऽस्तु सूर्याद्यमितप्रभाय नमोनमः पुण्यकथागताय ।। ११-७५ ।।

नमोनमोऽर्केन्दुविलोचनाय नमोऽस्तु ते यज्ञफलप्रदाय ।।
नमोऽस्तु यज्ञाङ्गविराजिताय नमोऽस्तु ते सज्जनवल्लभाय ।। ११-७६ ।।

नमो जगत्कारणकारणाय नमोऽस्तु शब्दादिविवर्जिताय ।।
नमोऽस्तु ते दिव्यसुखप्रदाय नमो नमो भक्तमनोगताय ।। ११-७७ ।।

नमोऽस्तु ते ध्वान्तविनाशकाय नमोऽस्तु शब्दादिविवर्जिताय ।।
नमोऽस्तु ते ध्वान्तविनाशकाय मन्दरधारकाय ।।
नमोऽस्तु ते यज्ञवराहनाम्ने नमो हिरण्याक्षविदारकाय ।। ११-७८ ।।

नमोऽस्तु ते वामनरुपभाजे नमोऽस्तु ते क्षत्र्रकुलान्तकाय ।।
नमोऽस्तु ते रावणमर्दनाय नमोऽस्तु ते नन्दसुताग्रजाय ।। ११-७९ ।।

नमस्ते कमलाकान्त नमस्ते सुखदायिने ।।
स्मृतार्तिनाशिने तुभ्यं भूयो भूयो नमोनमः ।। ११-८० ।।

यज्ञेश यज्ञविन्यास यज्ञविन्घविनाशन ।।
यज्ञरुप यजद्रूप यज्ञाङ्गं त्वां यजाम्यहम् ।। ११-८१ ।।

इति स्तुतः स देवेशो वामनो लोकपावनः ।।
उवाच प्रहसन्हर्षं वर्ध्दयन्कश्यपस्य सः ।। ११-८२ ।।

श्रीभगवानुवाच ।।
तात तुष्टोऽस्मि भद्रं ते भविष्यति सुरार्चिता ।।
अचिरात्साधयिष्यामि निखिलं त्वन्मनोरथम् ।। ११-८३ ।।

अहं जन्मद्वये त्वेवं युवयोः पुत्रतां गतः ।।
अस्मिञ्जन्मन्यपि तथा सादयाम्युत्तमं सुखम् ।। ११-८४ ।।

अत्रान्तरे बलिर्दैत्यो दीर्घसत्रं महामखम् ।।
आरेभे गुरुणा युक्तः काव्येन च मुनीश्वरैः ।। ११-८५ ।।

तस्मिन्मखे समाहूतो विष्णुर्लक्ष्मीसमन्वितः ।।
हविः स्वीकरणार्थाय ऋषिभिर्ब्रह्यवादिभिः ।। ११-८६ ।।

प्रवृद्धैश्वर्यर्दैत्यस्य वर्त्तमाने महाक्रतौ ।।
आमंत्र्य मातापितरौ स बटुर्वामनो ययौ ।। ११-८७ ।।

स्मितेन मोहयँल्लोकं वामनो भक्तवत्सलः ।।
हविर्भोक्तुमिवायातो बलेः प्रत्यक्षतो हरिः ।। ११-८८ ।।

दुर्वृत्तो वा सुवृत्तो वा जडो वायं हितोऽपि वा ।।
यो भक्तियुक्तस्तस्यान्तः सदा संनिहितो हरिः ।। ११-८९ ।।

आयान्तं वामनं दृष्ट्वा ऋषयो ज्ञानचक्षुषः ।।
ज्ञात्वा नारायणं देवमुद्ययुः सभ्यसंयुताः ।। ११-९० ।।

एतज्ज्ञात्वा दैत्यगुरुरेकांते बलिमब्रवीत् ।।
स्वसारमविचार्यैव खलाः कार्याणि कुर्वते ।। ११-९१ ।।

शुक्र उवाच ।।
भो भो दैत्यपते सौम्य ह्यपहर्ता तव श्रियम् ।।
विष्णुर्वामनरुपेण ह्यदितेः पुत्रातां गतः ।। ११-९२ ।।

तवाध्वरं स आयाति त्वया तस्यासुरेश्वर ।।
न किंचिदपि दातव्यं मन्मतं श्रृणु पण्डित ।। ११-९३ ।।

आत्मबुद्धिः सुखकरी गुरुबुद्धिर्विशेषतः ।।
परबुद्धिर्विनाशाय स्त्रीबुध्दिः प्रलयंकरी ।। ११-९४ ।।

शत्रूणां हितकृतद्यस्तु स हन्तव्यो विशेषतः ।। ११-९५ ।।

बलिरुवाच ।।
एवं गुरो न वक्तव्यं धर्ममार्गविरोधतः ।।
यदादत्ते स्वयं विष्णुः किमस्मादधिकं वरम् ।। ११-९६ ।।

कुर्वन्ति विदुषो यज्ञान्विष्णुप्रीणनकारणात् ।।
स चेत्साक्षाद्धविर्भोगी मत्तः कोऽभ्यधिको भुवी ।। ११-९७ ।।

दरिद्रेणापि यत्किंचिद्दीयते विष्णवे गुरो ।।
तदेव परमं दानं दत्तं भवति चाक्षयम् ।। ११-९८ ।।

स्मृतोऽपि परया भक्त्या पुनाति पुरुषोत्तमः ।।
येन केनाप्यर्चितश्वेद्ददाति परमां गतिम् ।। ११-९९ ।।

हरिर्हरति पापानिदुष्टचित्तैरपि स्मृतः ।।
अनिच्छयापि संस्पृष्टो दहत्येव हि पावकः ।। ११-१०० ।।

जिह्वाग्रे वसते यस्य हरिरित्यक्षरद्वयम् ।।
स विष्णुलोकमाप्नोति पुनरावृत्तिदुर्लभम् ।। ११-१ ।।

गोविंदेति सदा ध्यायेद्यस्तु रागादिवर्जितः ।।
स याति विष्णुभवनमिति प्राहुर्मनीषिणः ।। ११-२ ।।

अग्नौ वा ब्राह्मणे वापिहूयते यद्वविर्गुरो ।।
हरिभक्त्या महाभाग तेन विष्णुः प्रसीदति ।। ११-३ ।।

अहं तु हरितुष्यद्यर्थं करोम्यध्वरमुत्तमम् ।।
स्वयमायाति चेद्विष्णुः कृतार्थोऽस्मि न संशयः ।। ११-४ ।।

एवं वदति दैत्यन्द्रे विष्णुर्वामनरुपधृक् ।।
प्रविवेशाध्वरस्थानं हुतवह्निमनोरमम् ।। ११-५ ।।

तं दृष्ट्वा कोटिसूर्याभं योग्यावयवसुन्दरम् ।।
वामनं सहसोत्थाय प्रत्यगृह्णात्कृताञ्जलिः ।। ११-६ ।।

दत्त्वासनं च प्रक्षाल्य पादौ वामनरुपिणम् ।।
सकुटुंबो वहन्मूर्ध्ना परमां मुदमाप्तवान् ।। ११-७ ।।

विष्णवेऽस्मै जगद्धान्मे दत्त्वार्घ्यं विधिवद्कलिः ।।
रोमाञ्चिततनुर्भूत्वा हर्षाश्रुनयनोऽब्रवीत् ।।
बलिरुवाच ।। ११-८ ।।

अद्य मे सफलं जन्म अद्य मे सफलो मरवः ।।
जीवितं सफलं मेऽद्य कृतार्थोऽस्मि न संशयः ।। ११-९ ।।

अमोघामृतवृष्टिर्मे समायातातिदुर्लभा ।।
त्वदागमनमात्रेण ह्यनायासो महोत्सवः ।। ११-११० ।।

एते च ऋषयः सर्वे कृतार्थां नात्र संशयः ।।
यैः पूर्वं हि तपस्तप्तं तदद्य सफलं प्रभो ।। ११-११ ।।

कृतार्थोऽस्मि कृतार्थोऽस्मि कृतार्थोऽस्मि न संशयः ।।
तस्मात्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमोनमः ।। ११-१२ ।।

त्वदाज्ञया त्वन्नियोगं साधयामीति मन्मनः ।।
अत्युत्साहसमायुक्तं समाज्ञापय मां प्रभो ।। ११-१३ ।।

एवमुर्को दीक्षितेन प्रहसन्वामनोऽब्रवीत् ।।
देहि मे तपसि स्थातुं भूमिं त्रिपदसंमिताम् ।। ११-१४ ।।

एतच्छॄत्वा बलिः प्राह राज्यं याचितवान्नहि ।।
ग्रामं वा नगरं चापि धनं वा किं कृतं त्वया ।। ११-१५ ।।

तन्निशम्य बलिं प्राह विष्णुः सर्वशरीरभृत् ।।
आसन्नभ्रष्टराज्यस्य वैराग्यं जनयन्निवा ।। ११-१६ ।।

श्रीभगवानुवाचा ।।
श्रृणु दैत्यन्द्र वक्ष्यामि गुह्याद्गुह्यतमं परम् ।।
सर्वसंगविहीनानां किमर्थैः साध्यतेवद ।। ११-१७ ।।

अहं तु सर्वभूतानामन्तर्यामीति भावय ।।
मयि सर्वमिदं दैत्य किमन्यैः साध्यते वद ।। ११-१८ ।।

रागद्वेषविहीनानां शान्तानां त्यक्तमायिनाम् ।।
नित्यानंदस्वरुपाणां किमन्यैः साध्यते धनैः ।। ११-१९ ।।

आत्मवत्सर्वभूतानि पश्यतां शान्तचेतसाम् ।।
अभिन्नमात्मनः सर्वं को दाता दीयते च किम् ।। ११-१२० ।।

पृथ्वीयं क्षत्रियवशा इति शास्त्रेषु निश्चितम् ।।
तदाज्ञायां स्थिताः सर्वे लभन्ते परमं सुखम् ।। ११-२१ ।।

दातव्यो मुनिभिश्चापि षष्टांशो भूभुजे बले ।।
महीयं ब्राह्मणानां तु दातव्या सर्व यत्नतः ।। ११-२२ ।।

भूमिदानस्य माहात्म्यं न भूतं न भविष्यति ।।
परं निर्वाणमाप्नोति भूमिदो नात्र संशयः ।। ११-२३ ।।

स्वल्पामपि महीं दत्त्वा श्रोत्रियायाहिताग्नये ।।
ब्रह्मलोकमवाप्नोति पुनरावृत्तिदुर्लभम् ।। ११-२४ ।।

भूमिदः सर्वदः प्रोक्तो भूमिदो मोक्षभाग्भवेत् ।।
अतिदानं तु तज्ज्ञेयं सर्वपापप्राणाशनम् ।। ११-२५ ।।

महापातकयुक्तो वा युक्तो वा सर्वपातकैः ।।
दशहस्तां महीं दत्त्वा सर्वपापैः प्रमुच्यते ।। ११-२६ ।।

सत्पात्रे भूमिदाता यः सर्वदानफलं लभेत् ।।
भूमिदानसमं नान्यत्त्रिषु लोकेषु विद्यते ।। ११-२७ ।।

द्विजाय वृत्तिहीनाय यः प्रदद्यान्महीं बले ।।
तस्य पुण्यफलं वक्तुं न क्षमोऽब्दशतैरहम् ।। ११-२८ ।।

सक्ताय देवपूजासु वृत्तिहीनाय दैत्यप ।।
स्वल्पामपि महीं दद्याद्यः स विष्णुर्न संशयः ।। ११-२९ ।।

इक्षुगोधूम तुवरीपूगवृक्षादिसंयुता ।।
पृथ्वी प्रदीयते येन स विष्णुर्नात्र संशयः ।। ११-१३० ।।

वृत्तिहीनाय विप्राय दरिद्राय कुटुम्बिने ।।
स्वल्पामपि महींदत्त्वा विष्णुसायुज्यमान्पुयात् ।। ११-३१ ।।

सक्ताय देवपूजासु विप्रायाढकिकां महीम् ।।
दत्त्वा लभेत गङ्गायां त्रिरात्रस्नानजं फलम् ।। ११-३२ ।।

विप्राय वृत्तिहीनाय सदाचाररताय च ।।
द्रोणिकां पृथिवीं दत्त्वा यत्फलं लभते श्रृणु ।। ११-३३ ।।

गङ्गातीर्थाश्वमेधानां शतानि विधिवन्नरः ।।
कृत्वा यत्फलमाप्वोति तदाप्नोति स पुष्कलम् ।। ११-३४ ।।

ददाति खारिकां भूमिं दरिद्राय द्विजाय यः ।।
तस्य पुण्यं प्रवक्ष्यामि वदतो मे निशामय ।। ११-३५ ।।

अश्वमेधसहस्त्राणि वाजपेयशतानि च ।।
विधाय जाह्नवीतीरे यत्फलं तल्लभेद्धुवम् ।। ११-३६ ।।

भूमिदानं महादानमतिदानं प्रकीर्त्तितम् ।।
सर्वपापप्रशमनमपवर्गफलप्रदम् ।। ११-३७ ।।

अत्रोतिहासं वक्ष्यामि श्रृणु दैत्यकुलेश्वर ।।
यच्छुत्वा श्रद्धया युक्तो भूमिदानफलं लभेत् ।। ११-३८ ।।

आसीत्पुरा द्विजवरो ब्राह्मकल्पे महामतिः ।।
दरिद्रो वृत्तिहीनश्च नाम्ना भद्रमतिर्बले ।। ११-३९ ।।

श्रुतानि सर्वशास्त्राणि तेन वेददिवानिशम् ।।
श्रुतानि च पुराणानि धर्मशास्त्राणि सर्वशः ।। ११-१४० ।।

अभवंस्तस्य षट्पत्न्यः श्रुतिः सिन्धुर्यशोवती ।।
कामिनी मालिनी चैव शोभा चेति प्रकीर्तिताः ।। ११-४१ ।।

आसु पत्नीषु तस्यासञ्चत्वरिंशच्छतद्वयम् ।।
पुत्राणामसुरश्रेष्ट सर्वे नित्यं बुभुक्षिताः ।। ११-४२ ।।

अकिञ्चनो भद्रमतिः क्षुधार्त्तानात्मजान्प्रियाः ।।
पश्यन्स्वयं क्षुधार्त्तश्च विललापाकुलेन्द्रियः ।। ११-४३ ।।

धिग्जन्म भाग्यरहितं धिग्जन्म धनवर्जितम् ।।
धिग्जन्म धर्मरहितं धिग्जन्म ख्यातिवर्जितम् ।। ११-४४ ।।

नरस्य बह्वपत्यस्य धिग्जन्मैश्वर्यवार्जितम् ।।
अहो गुणाः सौम्यता च विद्वत्ता जन्म सत्कुले ।। ११-४५ ।।

दारिद्याम्बुधिमग्नस्य सर्वमेतन्न शोभते ।।
प्रियाः पुत्राश्चपौत्राश्च बान्धवा भ्रातरस्तथा ।। ११-४६ ।।

शिष्याश्च सर्वमनुजास्त्यजन्त्यैश्वर्यवार्जितम् ।।
चाण्डालो वा द्विजो वापि भाग्यवानेव पूज्यते ।। ११-४७ ।।

दरिद्रः पुरुषो लोके शववल्लोकनिन्दितः ।।
अहो संपत्संमायुक्तो निष्टुरो वाप्यनिष्ठुरः ।। ११-४८ ।।

गुणहीनोऽपि गुणवान्मूर्खो वाप्यथ पण्डितः ।।
ऐश्वर्यगुणयुक्तश्चेत्पूज्य एव न संशयः ।। ११-४९ ।।

अहो दरिद्रता दुःखं तत्राप्याशातिदुःखदा ।।
आशाभिभूताः पुरुषा दुःखमश्नुवतेऽक्षयम् ।। ११-१५० ।।

आशयादासा ये दासास्ते सर्वलोकस्य ।।
आशा दासी येषां तेषां दासायते लोकः ।। ११-५१ ।।

मानो हि महतां लोके धनमक्षयमुच्यते ।।
तस्मिन्नाशाख्यरिपुणा माने नष्टे दरिद्रता ।। ११-५२ ।।

सर्वशास्त्रार्थवेत्तापि दरिद्रो भाति मूर्खवत् ।।
नैष्किञ्चन्यमहाग्राहग्रस्तानां को विमोचकः ।। ११-५३ ।।

अहो दुःखमहो दुःखमहो दुःखं दरिद्रता ।।
तत्रापि पुत्रभार्याणां बाहुल्यमतिदुःखदम् ।। ११-५४ ।।

एवमुक्त्वा भद्रमतिः सर्वशास्त्रार्थपारगः ।।
अन्यमैश्वर्यदं धर्मं मनसाऽचिन्तयत्तदा ।। ११-५५ ।।

भूमिदानं विनिश्चित्य सर्वदानोत्तमोत्तमम् ।।
दानेन योऽनुमंताति स एव कृतवान्पुरा ।। ११-५६ ।।

प्रापकं परमं धर्मं सर्वकामफलप्रदम् ।।
दानानामुत्तमं दानं भूदानं परिकीर्तितम् ।। ११-५७ ।।

यद्दत्त्वा समवान्पोति यद्यदिष्टतमं नरः ।।
इति निश्चत्य मतिमान्धीरो भद्रमतिर्बले ।। ११-५८ ।।

कौशाम्बींनाम नगरीं कलत्रापत्ययुग्ययौ ।।
सुघोषनामविप्रेन्द्रं सर्वैश्वर्यसमन्एविलितम् ।। ११-५९ ।।

गत्वा याचितवान्भूमिं पञ्चहस्तायतां बले ।।
सुघोषो धर्मनिरतस्तं निरीक्ष्य कुटुम्बिक्रम् ।। ११-१६० ।।

मनसा प्रीयमाणेन समभ्यर्च्येदमब्रवीत् ।।
कृतार्थोऽहं भद्रमते सफलं मम जन्म च ।। ११-६१ ।।

मत्कुल पावनं जातं त्वदनुग्रहतो द्विज ।।
इत्युक्त्वा तं समभ्यर्च्य सुघोषो धर्मतत्परः ।। ११-६२ ।।

पञ्चहस्तमितां भूमिं ददौ तस्मै महामतिः ।।
पृथिवी वैष्णवी पुण्या पृथिवीं विष्णुपालिता ।। ११-६३ ।।

पृथिव्यास्तु प्रदानेन प्रीयतां मे जनार्दनः ।।
मन्त्रेणानेन दैत्येन्द्र सुघोषस्तं द्विजोत्तमम् ।। ११-६४ ।।

विष्णुबुद्ध्या समभ्यर्च्य तावतीं पृथिवीं ददौ ।।
सोऽपि भद्रमतिर्विप्रो धीमता याचितां भुवम् ।। ११-६५ ।।

दत्तवान्हरिभक्ताय श्रोत्रियाय कुटुम्बिने ।।
सुघोषो भूमिदानेन कोटिवंशसमन्वितः ।। ११-६६ ।।

प्रपेदे विष्णुभवनं यत्र गत्वा न शोचति ।।
बले भद्रमतिश्चापि यतः प्रार्थितवाञ्छ्रियम् ।। ११-६७ ।।

स्थितवान्विष्णुभवने सकुटुम्बो युगायुतम् ।।
तथैव ब्रह्मसदने स्थित्वा कोटियुगायुतम् ।। ११-६८ ।।

ऐन्द्रं पदं समासाद्य स्थितवान्कल्पपञ्चकम् ।।
ततो भुवं समासाद्य सर्वैश्वर्यसमन्वितः ।। ११-६९ ।।

जातिस्मरो महाभागो बुभुजे भोगमुत्तमम् ।।
ततो भद्रमतिर्दैत्य निष्कामो विष्णुतत्परः ।। ११-१७० ।।

पृथिवीं वृत्तिहीनेभ्यो ब्राह्मणेभ्यः प्रदत्तवान् ।।
तस्य विष्णुः प्रसन्नात्मा तत्त्वैश्वर्यमनुत्तमम् ।। ११-७१ ।।

कोटिवंशसमेतस्य ददौ मोक्षमनुत्तमम् ।।
तस्माद्दैत्यपते मह्यं सर्वधर्मपरायण ।। ११-७२ ।।

तपश्चरिष्येमोक्षाय देहि मे त्रिपदां महीम् ।।
वैरोचनिस्ततो दृष्टः कलशं जलपूरितम् ।। ११-७३ ।।

आददे पृथिवीं दातुं वर्णिने वामनाय ।।
विष्णुः सर्वगतोज्ञात्वा जलधारावरोधिनम् ।। ११-७४ ।।

काव्यं हस्तस्थदर्भाग्रं तच्छरे संन्यवेशयत् ।।
दर्भाग्रेऽभून्महाशस्त्रं कोटिसूर्यसमप्रभम् ।। ११-७५ ।।

अमोघं ब्राह्ममत्युग्रं काव्याक्षिग्रासलोलुपम् ।।
आयाय भार्गवसुरानसुरानेकचक्षुषा ।। ११-७६ ।।

पश्येति वांदिदेशे च दर्भाग्रं शस्त्रसन्निभम् ।।
बलिर्ददौ महाविष्णोर्महीं त्रिपदसंमिताम् ।। ११-७७ ।।

ववृधे सोऽपि विश्वात्मा आब्रह्यभुवनं तदा ।।
अमिमीत महीं द्वाभ्यां पद्भ्यां विश्वतनुर्हरिः ।। ११-७८ ।।

स आब्रह्मकटाहांतपदान्येतानि सप्रभः ।।
पादाङ्गुष्ठाग्रनिर्भिन्नं ब्रह्माण्डं विभिदे द्विधा ।। ११-७९ ।।

तद्दारा बाह्यसलिलं बहुधारं समागतम् ।।
धौतविष्णुपदं तोयं निर्मलं लोकपावनम् ।। ११-१८० ।।

अजाण्डबाह्यनिलयं धारारुपमवर्त्तत ।।
तज्जलं पावनं श्रेष्टं ब्रह्मादीन्पावयत्सुरान् ।। ११-८१ ।।

सत्पर्षिसेवितं चैव न्यपतन्मेरुमूर्द्धनि ।। ११-८२ ।।
एतद्दष्ट्वाद्भुतं कर्म ब्रह्माद्या देवतागणाः ।।
ऋषयो मनवश्चैव ह्यस्तुवन्हर्षविह्वलाः ।। ११-८३ ।।

देव ऊचुः ।।
नमः परेशाय परात्मरुपिणे परात्परायापररुपधारिणे ।।
ब्रह्मात्मने ब्रह्मरतात्मबुद्धये नमोऽस्तु तेऽव्याहतकर्मशीलिने ।। ११-८४ ।।

परेश परमानन्द परमात्मन्परात्पर ।।
सर्वात्मने जगन्मूर्त्ते प्रमाणातीत ते नमः ।। ११-८५ ।।

विश्वतश्चक्षुषे तुभ्यं विश्वतो बाहवे नमः ।।
विश्वतः शिरसे चैव विश्वतो गतये नमः ।। ११-८६ ।।

एवं स्तुतो महाविष्णुर्ब्रह्याद्यैः स्वर्द्दवौकसाम् ।।
दत्त्वाभयं च मुमुदे देवदेवः सनातनः ।। ११-८७ ।।

विरोचनात्मजं दैत्यं पदैकार्थं बबन्ध ह ।।
ततः प्रपन्नं तु बलिं ज्ञात्वा चास्मै रसातलम् ।।
ददौ तद्वारपालश्च भक्तवश्यो बभूव ह ।। ११-८८ ।।

नारद उवाच ।।
रसातले महाविष्णुर्विरोचनसुतस्य वै ।।
किं भोज्यं कल्पयामास घोरे सर्पभयाकुले ।। ११-८९ ।।

सनक उवाच ।।
अमन्त्रितं हविर्यत्तु हूयते जातवेदसि ।।
अपात्रे दीयते यच्च तद्धोरं भोगसाधनम् ।। ११-१९० ।।

हुतं हविरशुचिना दृत्तं सत्कर्म यत्कृतम् ।।
तत्सर्वं तत्र भोगार्हमधः पातफलप्रदम् ।। ११-९१ ।।

एवं रसातलं विष्णुर्बलये सासुराय तु ।।
दत्त्वाभयं च सर्वेषां सुराणां त्रिदिवं ददौ ।। ११-९२ ।।

पूज्यमानोऽमरगणैः स्तूयमानो महर्षिभिः ।।
गंधर्वैर्गीयमानश्च पुनर्वामनतां गतः ।। ११-९३ ।।

एतद्दृष्ट्वा महत्कर्ममुनयो ब्रह्मवादिनः ।।
परस्परं स्मितमुखाः प्रणेभुः पुरुषोत्तमम् ।। ११-९४ ।।

सर्वभूतात्मको विष्णुर्वामनत्वमुपागतः ।।
मोहयन्निखिलं लोकं प्रपेदे तपसे वनम् ।। ११-९५ ।।

एवं प्रभावा सा देवी गङ्गा विष्णुपदोद्भवा ।।
यस्याः स्मरणमात्रेण मुच्यते सर्वपातकैः ।। ११-९६ ।।

इदं तु गङ्गामाहात्म्यं यः पठेच्छृणुयादपि ।।
देवालये नदीतीरे सोऽश्वमेधफलं लभेत् ।। ११-९७ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गोत्पत्तिर्गङ्गामाहात्म्यं नामैकादशोऽध्यायः ।।