नारदपुराणम्- पूर्वार्धः/अध्यायः ५४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनंदन उवाच ।।
ज्योतिषांगं प्रवक्ष्यामि यदुक्तं ब्रह्मणा पुरा ।।
यस्य विज्ञान मात्रेण धर्मसिद्धिर्भवेन्नृणाम् ।। ५४-१ ।।

त्रिस्कंधं ज्यौतिषां शास्त्रं चतुर्लक्षमुदाहृतम् ।।
गणितं जातकं विप्र संहितास्कंधसंज्ञिताः ।। ५४-२ ।।

गणिते परिकर्मादि खगमध्यस्फुटक्रिंये ।।
अनुयोगश्चंद्रसूर्यग्रहणं तचोदस्याकम् ।। ५४-३ ।।

छाया श्रृङ्गोन्नतियुती पातसाधानमीरितम् ।।
जातके राशिभेदाश्च ग्रहयोनिश्च योनिजम् ।। ५४-४ ।।

निषेकजन्मारिष्टानि ह्यायुर्दायो दशाक्रमः ।।
कर्माजीवं चाष्टवर्गो राजयोगाश्च नाभसाः ।। ५४-५ ।।

चंद्रयोगाः प्रव्रज्याख्या राशिशीलं च दृक्फलम् ।।
ग्रहभावफलं चैवाश्रययोगप्रकीर्णके ।। ५४-६ ।।

अनिष्टयोगाः स्रीजन्मपलं निर्याणमेव च ।।
नष्टजन्मविधानं च तथा द्रेष्काणलक्षणम् ।। ५४-७ ।।

संहिताशास्त्ररूपं च ग्रहचारोऽब्दलक्षणम् ।।
तिथिवासरनक्षत्रयोगतिथ्यर्द्धसंज्ञकाः ।। ५४-८ ।।

मुहूर्तोपग्रहाः सूयसंक्रांतिर्गोचरः क्रमात् ।।
चंद्रता राबलं चैव सर्वलग्रार्तवाह्वयः ।। ५४-९ ।।

आधानपुंससीमंतजातनामान्नभुक्तयः ।।
चौलङ्कर्ण्ययणं मौंजी क्षुरिकाबंधनं तथा ।। ५४-१० ।।

समावर्तिनवैवाहप्रतिष्टासद्मलक्षणम् ।।
यात्राप्रवेशनं सद्योवृष्टिः कर्मविलक्षणम् ।। ५४-११ ।।

उत्पत्तिलक्षणं चैव सर्वं संक्षेपतो ब्रुवे ।।
एकं दश शतं चैव सहस्रायुतलक्षकम् ।। ५४-१२ ।।

प्रयुतं कोटिसंज्ञां चार्बुदमब्जं च रर्ववकम् ।।
निरवर्व च महापद्मं शंकुर्जलधिरेव च ।। ५४-१३ ।।

अत्यं मध्यं परार्द्धं च संज्ञा दशगुणोत्तराः ।।
क्रमादुत्क्रमतो वापि योगः कार्योत्तरं तथा ।। ५४-१४ ।।

हन्याद्गुणेन गुण्यं स्यात्तैनैवोपांतिमादिकान् ।।
शुद्धेद्धरोयद्गुणश्चभाज्यांत्यात्तत्फलं मुने ।। ५४-१५ ।।

समांकतोऽथो वर्गस्यात्तमेवाहुः कृतिं बुधाः ।।
अंत्यात्तु विषमात्त्यक्त्वा कृतिं मूलंन्यसेत्पृथक् ।। ५४-१६ ।।

द्विगुणेनामुना भक्ते फलं मूले न्यसेत्क्रमात् ।।
तत्कृतिं च त्यजेद्विप्र मूलेन विभजेत्पुनः ।। ५४-१७ ।।

एवं मुहुर्वर्गमूलं जायते च मुनीश्वर ।।
समत्र्यङ्कहतिः प्रोक्तो घनस्तत्रविधिः पदे ।। ५४-१८ ।।

प्रोच्यते विषमं त्वाद्यं समे द्वे च ततः परम् ।।
विशोध्यं विषमादंत्याद्धनं तन्मूलमुच्यते ।। ५४-१९ ।।

त्रिघ्नाद्भजन्मूलकृत्या समं मूले न्यसेत्फलम् ।।
तत्कृतित्वेन निहतान्निघ्नीं चापि विशोधयेत् ।। ५४-२० ।।

घनं च विषमादेवं घनमूलं मुर्हुभवेत् ।।
अन्योन्यहारनिहतौ हरांशौ तु समुच्छिदा ।। ५४-२१ ।।

लवा लवघ्नाश्च हरा हरघ्ना हि सवर्णनम् ।।
भागप्रभागे विज्ञेयं मुने शास्रार्थचिंतकैः ।। ५४-२२ ।।

अनुबंधेऽपवाहे चैकस्य चेदधिकोनकः ।।
भागास्तलस्थहारेण हरं स्वांशाधिकेन तान् ।। ५४-२३ ।।

ऊनेन चापि गुणयेद्धनर्णं चिंतयेत्तथा ।।
कार्यस्तुल्यहरां शानां योगश्चाप्यंततो मुने ।। ५४-२४ ।।

अहारराशौ रूप्यं तु कल्पयेद्धरमप्यथा ।।
अंशाहतिश्छेदघातहृद्भिन्नगुणने फलम् ।। ५४-२५ ।।

छेदं चापि लवं विद्वन्परिवर्त्य हरस्य च ।।
शेषः कार्यो भागहारे कर्तव्यो गुणनाविधिः ।। ५४-२६ ।।

हारांशयोः कृती वर्गे घनौ घनविधौ मुने ।।
पदसिद्ध्यै पदे कुर्यादथोरवं सर्वतश्च रवम् ।। ५४-२७ ।।

छेदं गुणं गुणं छेदं वर्गं मूलं पदं कृतिम् ।।
ऋणं स्वं स्वमृणं कुर्यादृश्ये राशिप्रसिद्धये ।। ५४-२८ ।।

अथ स्वांशाधिकोने तु लवाढ्यो नो हरो हरः ।।
अंशस्त्वविकृतस्तत्र विलोमे शेषमुक्तवत् ।। ५४-२९ ।।

उद्दिष्टाराशिः संक्षिप्तौ हृतोंऽशै रहितो युतः ।।
इष्टघ्नदृष्टेनैतेन भक्तराशिरनीशितः ।। ५४-३० ।।

योगोन्तरेणोनयुतोद्वितोराशीतसंक्रमे ।।
राश्यंतरहृतं वर्गोत्तरं योसुतश्च तौ ।। ५४-३१ ।।

गजग्रीष्टकृतिर्व्यैका दलिता चेष्टभाजिता ।।
एकोऽस्य वर्गो दलितः सैको राशिः परो मतः ।। ५४-३२ ।।

द्विगुणेष्टहृतं रूपं श्रेष्टं प्राग्रूपकं परम् ।।
वर्गयोगांतरे व्येके राश्योर्वर्गोस्त एतयोः ।। ५४-३३ ।।

इष्टवगेकृतिश्चेष्टघनोष्टग्रौ च सौककौ ।।
एषीस्यानामुभे व्यक्ते गणिते व्यक्तमेव च ।। ५४-३४ ।।

गुणघ्नमूलोनयुतः सगुणार्द्धे कृतं पदम् ।।
दृष्टस्य च गुणार्द्धो न युतं वर्गीकृतं गुणः ।। ५४-३५ ।।

यदा लवोनपुम्राशिर्दृश्यं भागोनयुग्भुवा ।।
भक्तं तथा मूलगुणं ताभ्यां साध्योथ व्यक्तवत् ।। ५४-३६ ।।

प्रमाणेच्छे सजातीये आद्यंते मध्यगं फलम् ।।
इच्छघ्नमाद्यहृत्सेष्टं फलं व्यस्ते विपर्ययात् ।। ५४-३७ ।।

पंचरास्यादिकेऽन्योन्यपक्षं कृत्वा फलच्छिदाम् ।।
बहुराशिवधं भक्ते फलं स्वल्पवधेन च ।। ५४-३८ ।।

इष्टकर्मवधेमूलं च्युतं मिश्रात्कलांतरे ।।
मानघ्नकालश्चातीतकालाघ्नफलसंहृताः ।। ५४-३९ ।।

स्वयोगभक्तानिघ्नाः स्युः संप्रयुक्तदलानि च ।।
बहुराशिपलात्स्वल्पराशिमासफलं बहु ।। ५४-४० ।।

चेद्राशिविवरं मासफलांतरहृतं च यः ।।
क्षेपा मिश्रहताः क्षेपोयोगभक्ताः फलानि च ।। ५४-४१ ।।

भजेच्छिदोंशैस्तैर्मिश्रै रूपं कालश्च पूर्तिकृत् ।।
पूर्णोगच्छेत्समेध्यव्येसमेवर्गोर्द्धितेत्यतः ।। ५४-४२ ।।

व्यस्तं गच्छतं फलं यद्गुणवर्गं भचहि तत् ।।
व्येकं व्येकगुणाप्तं च प्राध्नं मानं गुणोत्तरे ।। ५४-४३ ।।

भुजकोटिकृतियोगमूलं कर्णश्च दोर्भवेत् ।।
श्रुतिकृत्यंतरपद कोटिर्दोः कर्णवर्गयोः ।। ५४-४४ ।।

विंवरात्तत्कर्णपदं क्षेत्रे त्रिचतुरस्रके ।।
राश्योरंतरवर्गेण द्विघ्ने घाते युते तयोः ।। ५४-४५ ।।

वर्गयोगोथ योगांतहंतिर्वर्गांतरं भवेत् ।।
व्यास आकृतिसंक्षण्णोव्यासास्यात्परिधिर्मुने ।। ५४-४६ ।।

ज्याव्यासयोगविवराहतमूलोनितोऽर्द्धितः ।।
व्यासः शरः शरोनाञ्च व्यासाच्छरगुणात्पदम् ।। ५४-४७ ।।

द्विघ्नं जीवाथ जीवार्द्धवर्गे शरहृते युते ।।
व्यासोष्टतेभवेदेवं प्रोक्तं गणितकोविदैः ।। ५४-४८ ।।

चापोननिघ्नः परिधिः प्रगङ्लः परिधेः कृते ।।
तुर्यांशेन शरध्नेनाघेनिनाधं चतुर्गणम् ।। ५४-४९ ।।

व्यासध्नं प्रभजेद्विप्र ज्या काशं जायते स्फुटा ।।
ज्यांघ्रीषुध्नोवृत्तवर्गोबग्धिघ्नव्यासाढ्यमौर्विहृत् ।। ५४-५० ।।

लब्धोनवृत्तवर्गाद्रिपदेर्धात्पतिते धनुः ।।
स्थूलमध्यापृवन्नवेधो वृत्तांकाशेषभागिकः ।। ५४-५१ ।।

वृत्तांगांशकृतिर्वेधनिप्रीयनकरामितौ ।।
वारिव्यासहतं दैर्ध्यंवेधांगुलहतं पुनः ।। ५४-५२ ।।

खरवेंदुरामविहतं मानं द्रोणादिवारिणः ।।
विस्तारायामवेधानांमंगुल्योन्यनाडिघ्नाः ।। ५४-५३ ।।

रसांकाभ्राब्धिभिर्भक्ता धान्ये द्रोणादिकामितिः ।।
उत्सेधव्यासदैर्ध्याणामंगुल्यान्यस्य नो द्विज ।। ५४-५४ ।।

मिथोघ्नाति भजेत्स्वाक्षेशैर्द्रोणादिमितिर्भवेत् ।।
विस्ताराद्यं गुलान्येवं मिथोघ्नान्यपसांभवेत् ।। ५४-५५ ।।

वाणेभमार्गणैर्लब्धं द्रोणाद्यं मानमादिशेत् ।।
दीपशंकुतलच्छिद्रघ्नः शंकुर्भैवंभवेन्मुने ।। ५४-५६ ।।

नरोन दीपकशिखौच्यभक्तो ह्यथ भोद्वने ।।
शंकौनृदीपाधश्छिद्रघ्नैर्दीपौच्च्यं नरान्विते ।। ५४-५७ ।।

विंशकुदीपौच्चगुणाच्छाया शंकूद्धृता भवेत् ।।
दीपशंक्वंतरं चाथ च्छायाग्रविवरघ्नभा ।। ५४-५८ ।।

मानांतरद्रुद्भूमिः स्यादथोभूनराहतिः ।।
प्रभाप्ता जायते दीपशिखौच्च्यं स्यात्त्रिराशिकात् ।। ५४-५९ ।।

एतत्संक्षेपतः प्रोक्तं गणिते परिकर्मकम् ।।
ग्रहमध्यादिकं वक्ष्ये गणिते नातिविस्तरान् ।। ५४-६० ।।

युगमानं स्मृतं विप्र खचतुष्करदार्णवाः ।।
तद्दशांशास्तु चत्वारः कृताख्यं पादमुच्यते ।। ५४-६१ ।।

त्रयस्रेता द्वापरः द्वौ कलिरेकः प्रकीर्तितः ।।
मनुकृताब्दसहिता युगानामेकसप्ततिः ।। ५४-६२ ।।

विधेर्द्दिने स्युर्विप्रेंद्र मनवस्तु चतुर्दश ।।
तावत्येव निशा तस्य विप्रेंद्र परिकीर्तिता ।। ५४-६३ ।।

स्वयंभुवा शरगतानब्दान्संपिंड्य नारद ।।
खचरानयनं कार्यमथवेष्टयुगादितः ।। ५४-६४ ।।

युगे सूर्यज्ञशुक्राणां खचतुष्करदार्णवाः ।।
पूजार्किगुरुशुक्राणां भगणापूर्वपापिनाम् ।। ५४-६५ ।।

इंदोरसाग्नित्रिषु सप्त भूधरमार्गणाः ।।
दस्रत्र्याष्टरसांकाश्विलोचनानि कुजस्य तु ।। ५४-६६ ।।

बुधशीघ्रस्य शून्यर्तुखाद्रित्र्यंकनगेंदवः ।।
बृहस्पतेः खदस्राक्षिवेदस्रङ्हूयस्तथा ।। ५४-६७ ।।

शितशीघ्रस्य यष्णसत्रियमाश्विस्वभूधराः ।।
शनेर्भुजगषट्पचरसवेदनिशाकराः ।। ५४-६८ ।।

चंद्रोञ्चस्याग्निशून्याक्षिवसुसर्पार्णवा युगे ।।
वामं पातस्य च स्वग्नियमाश्विशिखिदस्रकाः ।। ५४-६९ ।।

उदयादुदयं भानोर्भूमैः साचेन वासराः ।।
वसुव्द्यष्टाद्रिरूपांकसप्ताद्रितिथयो युगे ।। ५४-७० ।।

षड् वहित्रिहुताशांकतिथयश्चाधिमासकाः ।।
तिथिक्षयायमार्थाक्षिद्व्यष्टव्योमशराश्विनः ।। ५४-७१ ।।

रवचतुष्का समुद्राष्टकुर्पचरविमासकाः ।।
षट्त्र्यग्निवेदग्निपंचशुभ्रांशुमासकाः ।। ५४-७२ ।।

प्रागातेः सूर्यमंदस्य कल्पेसप्ताष्टवह्नयः ।।
कौजस्य वेदस्वयमा बौधस्याष्टर्तुवह्नयः ।। ५४-७३ ।।

रवरवरंध्राणि जैवस्य शौक्रस्यार्धगुणेषवः ।।
गोग्नयः शनिमंदस्य पातानामथवा मतः ।। ५४-७४ ।।

मनुदस्रास्तु कौजस्य बौधस्याष्टाष्टसागराः ।।
कृताद्रिचंद्राजैवस्य रवैकस्याग्निरवनंदकाः ।। ५४-७५ ।।

शनिपातस्य भगणाः कल्पे यमरसर्तवः ।।
वर्तमानयुगे पानावत्सराभगणाभिधाः ।। ५४-७६ ।।

मासीकृतायुता मासैर्मधुशुक्लादिभिर्गतैः ।।
पृथक्त्थासिधिमासग्रासूर्यमासविभाजिताः ।। ५४-७७ ।।

अथाधिमासकैर्युक्ता दिनीकृत्य दिनान्विताः ।।
द्विस्थास्तितिक्षयाभ्यस्ताश्चांद्रवासरभाजिताः ।। ५४-७८ ।।

लथोनरात्रिरहितालंकार्यामर्द्धरात्रिकाः ।।
सावनोद्यूगसारर्कादिर्दिनमासाब्दयास्ततः ।। ५४-७९ ।।

सप्तिभिः क्षपितः शेषः मूर्याद्योवासरेश्वरः ।।
मासाब्ददिनसंख्यासंद्वित्रिघ्नं रूपसंयुतम् ।। ५४-८० ।।

सप्तोर्द्धनावशेषौ तौ विज्ञेयौ मासवर्षपौ ।।
स्नेहस्य भगणाभ्यस्तो दिनराशिः कुवासरैः ।। ५४-८१ ।।

विभाजितो मध्यगत्या भगणादिर्ग्रहो भवेत् ।।
एवं ह्यशीघ्रमंदाञ्चये प्रोक्ताः पूर्वपापिनः ।। ५४-८२ ।।

विलोमगतयः पातास्तद्वञ्चक्राष्विशोधिताः ।।
योजनानि शतान्यष्टौ भूकर्णौ द्विगुणाः स्मृतः ।। ५४-८३ ।।

तद्वर्गतो दशगुणात्पद भूपरिधिर्भवेत् ।।
लंबज्याघ्नस्वजीवाप्तः स्फुटो भूपरिधिः स्वकः ।। ५४-८४ ।।

तेन देशांतराभ्यस्ता ग्रहभुक्तिर्विभाजिता ।।
कलादितत्फलं प्रार्च्याः ग्रहेभ्यः परिशोधयेत् ।। ५४-८५ ।।

रेखाप्रतीचिसंस्थाने प्रक्षिपेत्स्युः स्वदेशतः ।।
राक्षसातपदेवौकः शैलयोर्मध्यसूत्रगाः ।। ५४-८६ ।।

अवंतिकारोहतिकं तथा सन्निहितं सरः ।।
वारप्रवृत्तिवाग्देशे क्षयार्द्धेभ्यधिको भवेत् ।। ५४-८७ ।।

तद्देशांतरनाडीभिः पश्चादूने विनिर्दिशेत् ।।
इष्टनाडीगुणा भुक्तिः षष्ट्या भक्ता कलादिकम् ।। ५४-८८ ।।

गते शोद्ध्यं तथा योज्यं गम्ये तात्कालिको ग्रहः ।।
भचक्रलिप्ताशीत्यंशः परमं दक्षिणोत्तरम् ।। ५४-८९ ।।

विक्षिप्यते स्वपातेन स्वक्रांत्यंतादनुष्णगुः ।।
तत्र वासं द्विगुणितजीवस्रिगुणितं कुजः ।। ५४-९० ।।

बुधशुक्रार्कजाः पातैर्विक्षिप्यंते चतुर्गुणम् ।।
राशिलिप्ताष्टमो भागः प्रथमं ज्यार्द्धमुच्यते ।। ५४-९१ ।।

ततो द्विभक्तलब्धोनमिश्रितं तद्द्वितीयकम् ।।
आद्येनैव क्रमात्पिंडान्भक्ताल्लब्धोनितैर्युतान् ।। ५४-९२ ।।

खंडकाः स्युश्चतुर्विशा ज्यार्द्धपिंडाः क्रमादमी ।।
परमा पक्रमज्या तु सप्तरंध्रगुणेंदवः ।। ५४-९३ ।।

तद्गुमज्या त्रिजिवाप्ता तञ्चापं क्रांतिरुच्यते ।।
ग्रहं संशोध्य मंदोञ्चत्तथा शीघ्नाद्विशोध्य च ।। ५४-९४ ।।

शेषं कंदपदंतस्माद्भुजज्या कोटिरेव च ।।
गताद्भुजज्याविषमे गम्यात्कोटिः पदे भवेत् ।। ५४-९५ ।।

समेति गम्याद्वाहुदज्या कोटिज्यानुगता भवेत् ।।
लिप्तास्तत्त्वयमैर्भक्ता लब्धज्यापिंडकं गतम् ।। ५४-९६ ।।

गतगम्यांतराभ्यस्तं विभजेत्तत्त्वलोचनैः ।।
तदवाप्तफलं योज्यं ज्यापिंडे गतसंज्ञके ।। ५४-९७ ।।

स्यात्क्रमज्याविधिश्चैवमुत्क्रमज्यागता भवेत् ।।
लिप्तास्तत्त्वयमैर्भक्ता लब्धज्या पिंडकं गतम् ।। ५४-९८ ।।

गतगम्यांतराभ्यस्तं विभजेत्तत्त्वलोचनैः ।।
तदवाप्तफलं योज्यं ज्यापिंडे गतसंज्ञके ।। ५४-९९ ।।

स्यात्क्रमज्याविधिश्चैवमुक्रमज्यास्वपिस्मृतः ।।
ज्यां प्रोह्य शेषं तत्त्वताश्वि हंतं तद्विवरोद्धृम् ।। ५४-१०० ।।

संख्यातत्त्वाश्विसंवर्ग्यसंयोज्यं धनुरुच्यते ।।
रवेर्मंदपरिध्यंशा मनवः शीतगोरदाः ।। ५४-१०१ ।।

युग्मांते विषमांते तुनखलिप्तोनितास्तयोः ।।
युग्मांतेर्थाद्रयः खाग्निसुराः सूर्यानवार्णवाः ।। ५४-१०२ ।।

ओजेद्व्यगा च सुयमारदारुद्रागजाब्धयः ।।
कुजादीनामतः शौघ्न्यायुग्मांतेर्थाग्निदस्रकाः ।। ५४-१०३ ।।

गुणाग्निचंद्राः खनगाद्विरसाक्षीणि गोऽग्रयः ।।
ओजांते द्वित्रियमताद्विविश्वेयमपर्वताः ।। ५४-१०४ ।।

खर्तुदस्नाविपद्वेदाः शीघ्नकर्मणि कीर्तिताः ।।
ओजयुग्मांतरगुणाभुजज्यात्रिज्ययोद्धृताः ।। ५४-१०५ ।।

युग्मवृत्तेधनर्णश्यादोजादूनेऽधिके स्फुटम् ।।
तद्गुणे भुजकोटिज्येभगणांशविभाजिते ।। ५४-१०६ ।।

तद्भुजज्याफलधनुर्मांदं लिप्तादिकं फलम् ।।
शैऽयकोटिफलं केंद्रे मकरादौ धनं स्मृतम् ।। ५४-१०७ ।।

संशोध्यं तु त्रिजीवायां कर्कादौ कोटिजं फलम् ।।
तद्बाहुफलवर्गैक्यान्मूलकर्णश्चलाभिधः ।। ५४-१०८ ।।

त्रिज्याभ्यस्तं भुजफलं मकरादौ धनं स्मृतम् ।।
संशोध्यं तु त्रिजीवायां कर्कादौ कोटिजं फलम् ।। ५४-१०९ ।।

तद्बाहुफलवर्गैक्यान्मूलं कर्णश्चलाभिधः ।।
त्रिज्याभघ्यस्तं भुजफलं पलकर्णविभाजितम् ।। ५४-११० ।।

लब्धस्य चापं लिप्तादि फलं शैध्र्यमिदं स्मृतम् ।।
एतदादौ कुजादीनां चतुर्थे चैव कर्मणि ।। ५४-१११ ।।

मांद्यं कर्मैकमर्केंद्वोर्भौद्वोर्भौमादीनामाथोच्यते ।।
शैध्र्यं माद्यं पुनर्मांद्यं शैघ्र्यं चत्वार्यनुक्रमात् ।। ५४-११२ ।।

अजादिकेंद्रे सर्वेषां मांद्ये शैघ्र्ये च कर्मणि ।।
धनं ग्रहाणां लिप्तादि तुलादावृणमेव तत् ।। ५४-११३ ।।

अर्कबाहुफलाभ्यस्ता ग्रहभुक्तिविभाजिताः ।।
भचक्रकलिकाभिस्तु लिप्ताः कार्या ग्रहेऽर्कवत् ।। ५४-११४ ।।

ग्रहभक्तः फलं कार्यं ग्रहवन्मंदकर्मणि ।।
कर्कादौ तद्धनं तत्र मकरादावृणं स्मृतम् ।। ५४-११५ ।।

दोर्ज्योत्तरगुणाभुक्तिस्तत्त्वनेत्रोद्धृता पुनः ।।
स्वमंदपरिधिक्षुण्णा भगणांशोद्धृताःकलाः ।। ५४-११६ ।।

मंदस्फुटकृता भुक्तिः शीघ्नोच्चभुक्तितः ।।
तच्छेषं विवरेणाथ हन्यात्रिज्यांककर्णयोः ।। ५४-११७ ।।

चक्रकर्णहृतं भुक्तौ कर्णे त्रिज्याधिके धनम् ।।
ऋणमूनेऽधिके प्रोह्य शेषं वक्रगतिर्भवेत् ।। ५४-११८ ।।

कृतर्तुचंद्रैर्वेदेंद्रैः शून्यत्र्येकैर्गुणाष्टभिः ।।
शररुद्रैश्चतुर्यांशुकेंद्रांशेर्भूसुतादयः ।। ५४-११९ ।।

वक्रिणश्चक्रशुद्धैस्तैरंशैरुजुतिवक्रताम् ।।
क्रमज्या विषुवद्भाघ्नी क्षितिज्या द्वादशोद्धृता ।। ५४-१२० ।।

त्रिज्यागुणा दिनव्यासभक्ता चापं च शत्रवः ।।
तत्कार्मुकमुदक्रांतौ धनहीनो पृथक्क्षते ।। ५४-१२१ ।।

स्वाहोरात्रचतुर्भागेदिनरात्रिदले स्मृते ।।
याम्यक्रांतौ विपर्यस्ते द्विगुणैते दिनक्षये ।। ५४-१२२ ।।

भभोगोऽष्टशतीर्लिप्ताः स्वाशिवशैलोस्तथात्तिथेः ।।
ग्रहलिप्ता भगाभोगाभानि भुक्त्यादिनादिकम् ।। ५४-१२३ ।।

रवींदुयोगलिप्तास्तु योगाभभोगभाजिताः ।।
गतगम्याश्च षष्टिघ्ना भुक्तियोगाप्तनाडिकाः ।। ५४-१२४ ।।

अर्कोनचंद्रलिप्तास्तु तिथयो भोगभाजिताः ।।
गतगम्याश्च षष्टिघ्ना नाऽतोभुक्ततरोद्धृताः ।। ५४-१२५ ।।

तिथयः शुक्लप्रतिपदो द्विघ्नाः सैका न गाहताः ।।
शेषं बवो बालवश्च कौलवस्तैतिलो गरः ।। ५४-१२६ ।।

वणिजोभ्रे भवेद्विष्टिः कृष्णभूतापरार्द्धतः ।।
शकुनिर्नागाश्च चतुष्पद किंस्तुघ्नमेव च ।। ५४-१२७ ।।

शिलातलेवसंशुद्धे वज्रलेपेतिवासमे ।।
तत्र शकांगुलैरिष्टैः सममंडलमालिखेत् ।। ५४-१२८ ।।

तन्मध्ये स्थापयेच्छंकुं कल्पना द्द्वादशांगुलम् ।।
तच्छायाग्रं स्पृशेद्यत्र दत्तं पूर्वापराह्णयोः ।। ५४-१२९ ।।

तत्र बिंदुं विधायोभौ वृत्ते पूर्वापराभिधौ ।।
तन्मध्ये तिमिना रेखा कर्तव्या दक्षिणोत्तत ।। ५४-१३० ।।

याम्योत्तरदिशोर्मध्ये तिमिना पूर्वपश्चिमा ।।
दिग्मध्यमत्स्यैः संसाध्या विदिशस्तद्वदेव हि ।। ५४-१३१ ।।

चतुरस्तं बहिः कुर्यात्सूत्रैर्मध्याद्विनिःसृतैः ।।
भुजसूत्रांगुलैस्तत्र दत्तैरिष्टप्रभा मता ।। ५४-१३२ ।।

प्रांक्पश्चिमाश्रिता रेखा प्रोच्यते सममंडलम् ।।
भमंडलं च विषुवन्मंडलं परिकीर्तितम् ।। ५४-१३३ ।।

रेखा प्राच्यपरा साध्या विषुवद्भाग्रया तथा ।।
इष्टच्छायाविषुवतोर्मध्येह्यग्राभिधीयते ।। ५४-१३४ ।।

शंकुच्छायाकृतियुतेर्मूलं कंर्णोऽय वर्गतः ।।
प्रोह्य शंकुकृते मूलं छाया शेकुविपर्ययात् ।। ५४-१३५ ।।

त्रिंशत्कृत्योयुगे भानां चक्रं प्राक्परिलंबते ।।
तद्गुणाद्भदिनैर्भक्त्या द्युगणाद्यदवाप्यते ।। ५४-१३६ ।।

तद्दोस्रिव्नादशाध्नांशा विज्ञेया अयतानिधाः ।।
तत्संस्वकृताद्धहात्कांतिच्छायावरदलादिकम् ।। ५४-१३७ ।।

शंकुच्छायाहते त्रिज्ये विषुवत्कर्कभाजिते ।।
लंबाक्षज्ये तयोस्छाये लंबाक्षौ दक्षिमौ सदा ।। ५४-१३८ ।।

साक्षार्कापक्रमयुतिर्द्दिक्साम्येंतरमन्यथा ।।
शेषह्यानांशाः सूर्यस्य तद्वाहुज्याथ कोटिजाः ।। ५४-१३९ ।।

शंकुमानांगुलाभ्यस्ते भुजत्रिज्ये यथांक्रमम् ।।
कोटीज्ययाविभज्याप्ते छायाकर्माबहिर्द्दले ।। ५४-१४० ।।

स्वाक्षार्कनतभागानां दिक्साम्येऽतरमन्यथा ।।
दिग्भेदोपक्रमः शेषस्तस्य ज्या त्रिज्यया हता ।। ५४-१४१ ।।

परमोपक्रमज्याप्त चापमेपादिगो रविः ।।
कर्कादौ प्रोह्यचक्रार्द्धात्तुलादौ भार्द्धसंयुतात्त ।। ५४-१४२ ।।

मृगादौ प्रोह्यचक्रात्तु मध्याह्नेऽर्कः स्फुटो भवेत् ।।
तन्मंदमसकृद्धामंफलं मध्यो दिवाकरः ।। ५४-१४३ ।।

ग्रहोदयाः प्राणहताः खखाष्टैकोद्धता गतिः ।।
चक्रासवो लब्धयुती स्व्रहोरात्रासवः स्मृताः ।। ५४-१४४ ।।

त्रिभद्युकर्णार्द्धगुणा स्वाहोरात्रार्द्धभाजिताः ।।
क्रमादेकद्वित्रिभघाज्या तच्चापानि पृथक् पृथक् ।। ५४-१४५ ।।

स्वाधोधः प्रविशोध्याथ मेषाल्लंकोदयासवः ।।
स्वागाष्टयोर्थगोगैकाः शरत्र्येकं हिमांशवः ।। ५४-१४६ ।।

स्वदेशचरखंडोना भवंतीष्टोदयासवः ।।
व्यस्ताव्यस्तैर्युतास्तैस्तैः कर्कटाद्यास्ततस्तु यः ।। ५४-१४७ ।।

उत्क्रमेण षडेवैते भवंतीष्टास्तुलादयः ।।
गतभोग्यासवः कार्याः सायनास्स्वेष्टभास्कराः ।। ५४-१४८ ।।

स्वोदयात्सुहता भक्ता भक्तभोग्याः स्वमानतः ।।
अभिष्टधटिकासुभ्यो भोग्यासून्प्रविशोधयेत् ।। ५४-१४९ ।।

तद्वदेवैष्यलग्नासूनेवं व्याप्तास्तथा क्रमात् ।।
शेषं त्रिंशत्क्रमाद्ध्यस्तमशुद्धेन विभाजितम् ।। ५४-१५० ।।

भागयुक्तं च हीनं च व्ययनांशं तनुः कुजे ।।
प्राक्पश्चान्नतनाडीभ्यस्तद्वल्लंकोदयासुभिः ।। ५४-१५१ ।।

भानौ क्षयधने कृत्वा मध्यलग्नं तदा भवेत् ।।
भोग्यासूनूनकस्याथ भुक्तासूनधिकस्य च ।। ५४-१५२ ।।

सपिंड्यांतरलग्नासूनेवं स्यात्कालसाधनम् ।।
विराह्वर्कभुजांशाश्चेदिंद्राल्पाः स्याद् ग्रहो विधोः ।। ५४-१५३ ।।

तेषां शिवघ्नाः शैलाप्ता व्यावर्काजः शरोंगुलैः ।
अर्कं विधुर्विधुं भूभा छादयत्यथा छन्नकम् ।। ५४-१५४ ।।

छाद्यछादकमानार्धं शरोनं ग्राह्यवर्जितम् ।।
तत्स्वच्छन्नं च मानैक्यार्द्धांशषष्टं दशाहतम् ।। ५४-१५५ ।।

छन्नघ्नमस्मान्मूलं तु खांगोनग्लौवपुर्हृतम् ।।
स्थित्यर्द्धं घटिकादिस्याद्व्यंगबाह्वंशसंमितैः ।। ५४-१५६ ।।

इष्टैः पलैस्तदूनाढ्यं व्यगावूनेऽर्कषङ्गुणः ।।
तदन्यथाधिके तस्मिन्नेवं स्पष्टे सुखांत्यगे ।। ५४-१५७ ।।

ग्रासेन स्वाहतेच्छाद्यमानामे स्युर्विशोपकाः ।।
पूर्णांतं मध्यमत्र स्याद्दर्शांतेंजं त्रिभोनकम् ।। ५४-१५८ ।।

पृथक् तत्क्रांत्यक्षभागसंस्कृतौ स्युर्नतांशकाः ।।
तद्दिघ्नांशकृतिद्व्यूनार्द्धार्कयुता हरिः ।। ५४-१५९ ।।

त्रिभानांगार्कविश्लेषांशोंशोनघ्नाः ।।
पुरंदराः ।।
हराप्तालंबनं स्वर्णवित्रिभेर्काधिकोनके ।। ५४-१६० ।।

विश्वघ्नलंबनकलाढ्योनस्तु तिथिवद्यगुः ।।
शरोनोलंबनषडघ्ने तल्लवाढ्योनवित्रिभात् ।। ५४-१६१ ।।

नतांशास्तजांसाने प्राधृतस्तद्विवर्जित ।।
शब्देंदुलिप्तैः षड्भिस्तु भक्तानतिर्नतिर्नतांशदिक् ।। ५४-१६२ ।।

तयोर्नाट्योहभिन्नैकदिक् शरः स्फुटतां व्रजेत् ।।
ततश्छन्नस्थितिदले साध्ये स्थित्यर्द्धषट्त्रिभिः ।। ५४-१६३ ।।

अंशस्तैर्विंत्रिभंद्विस्थंलंबनेतयोः पूर्ववत् ।।
संस्कृतेस्ताभ्यां स्थित्यर्द्धे भवतः स्फुटे ।। ५४-१६४ ।।

ताभ्यां हीनयुतो मध्यदर्शः कालौ मुखांतगौ ।।
अर्काद्यूना विश्व ईशा नवपंचदशांशकाः ।। ५४-१६५ ।।

कालांशास्तैरूनयुक्ते रवौ ह्यस्तोदयौ विधोः ।।
दृष्ट्वा ह्यादौ खेटबिंबं दृगौञ्च्ये लंबमीक्ष्य च ।। ५४-१६६ ।।

तल्लुंबपापबिंबांतर्दृणौ व्याप्तरविघ्नभाः ।।
अस्ते सावयवा ज्ञेया गतैष्यास्तिथयो बुधैः ।। ५४-१६७ ।।

व्यस्ते युक्तांतिभागैश्च द्विघ्नतिथ्याहृता स्फुटम् ।।
संस्कारदिकलंबनमंगुलाद्यं प्रजायते ।। ५४-१६८ ।।

सेष्वशोनाः सितं तिथ्यो बलन्नाशोन्नतं विधोः ।।
श्रृङ्गमन्यत्र उद्वाच्यं बलनांगुललेखनात् ।। ५४-१६९ ।।

पंचत्वे गोंकविशिखाः शेषकर्णहताः पृथक् ।।
विकृज्यकांगसिद्धाग्निभक्तालब्धोनसंयुताः ।। ५४-१७० ।।

त्रिज्याधिकोने श्रवणे वपूंषि स्युर्हृताः कुजात् ।।
ऋज्वोरनृज्वोर्विवरं गत्यंतरविभाजितम् ।। ५४-१७१ ।।

वक्रर्त्वोर्गतियोगामं गम्येतीते दिनादिकम् ।।
खनत्यासंस्कृतौव्वेषूदक्साम्येन्येंतरं युतिः ।। ५४-१७२ ।।

याम्योदक्खेटविवरं मानौक्याद्धोल्पकं यदा ।।
यदा भेदोलंबनाद्यं स्फुटार्थं सूर्यपर्ववत् ।। ५४-१७३ ।।

एकायनगतौ स्यातां सूर्याचन्द्रमसौ यदा ।।
तयुते मंडले क्रांत्यौ तुल्यत्वे वै धृताभिधः ।। ५४-१७४ ।।

विपटीतायनगतौ चंद्रार्कौ क्रांतिलिप्तिकाः ।।
समास्तदा व्यतीपातो भगणार्द्धे तपोयुतौ ।। ५४-१७५ ।।

भास्करेंद्वो र्भचक्रांत चक्रार्द्धावधिसंस्थयोः ।।
दृक्कल्पसाधितांशादियुक्तयोः स्वावपक्रमौ ।। ५४-१७६ ।।

अथोजपदगम्येंदोः क्रांतिर्विक्षेपसंस्कृताः ।।
यदि स्यादधिका भानोः क्रांतेः पातो गतस्तदा ।। ५४-१७७ ।।

न्यूना चेत्स्यात्तदा भावी वामं युग्मपदस्य च ।।
यदान्यत्वं विधोः क्रांतिः क्षेपाच्चेद्यदि शुद्ध्यति ।। ५४-१७८ ।।

क्रांत्योर्जेत्रिज्ययाभिस्ते परमायक्रमोद्धते ।।
तच्चापांतर्मर्द्धवायोर्ज्यभाविनशीतगौ ।। ५४-१७९ ।।

शोध्यं चंद्राद्गते पाते तत्सूयगतिताडितम् ।।
चंद्रभुक्त्या हृतं भानौ लिप्तादिशशिवत्फलम् ।। ५४-१८० ।।

तदूच्छशांकपातस्य फलं देयं विपर्ययात् ।।
कर्मैतदसकृत्तावत्क्रांती यावत्समेतयोः ।। ५४-१८१ ।।

क्रांत्योः समत्वे पातोऽथ प्रक्षिप्तांशोनिते विधौ ।।
हीनेऽर्द्वरात्रघिकाघतो भावी तात्कालिकेऽधिका ।। ५४-१८२ ।।

स्थिरीकृतार्द्धरा त्रार्द्धौ द्वयोर्विवरलिप्तकाः ।।
षष्टिश्चाचंद्रभुक्ताप्ता पातकालस्य नाडिकाः ।। ५४-१८३ ।।

रवींद्वोर्मानयोगार्द्धं षष्ट्या संगुण्य भाजयेत् ।।
तयोर्भुक्तयंतरेणाप्तं स्थित्यमर्द्धां नाडिकादिवत् ।। ५४-१८४ ।।

पातकालः स्फुटो मध्यः सोऽपि स्थित्यर्द्धवर्जितः ।।
तस्य संभवकालः स्यात्तत्संयोगेक्तसंज्ञकः ।। ५४-१८५ ।।

आद्यंतकालयोर्मध्ये कालो ज्ञेयोऽतिदारुणः ।।
प्रज्वलज्ज्वलनाकारः सर्वकर्मसु गर्हितः ।। ५४-१८६ ।।

इत्येतद्गणितो किंचित्प्रोक्तं संक्षेपतो द्विज ।।
जातकं वाच्मि समयाद्राशिसंज्ञापुरःसरम् ।। ५४-१८७ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे ज्योतिषवर्णनं नाम चतुःपञ्चाशत्तमोऽध्यायः ।।