मैत्रायणीसंहिता/काण्डं २/प्रपाठकः ०७

विकिस्रोतः तः

अग्निचितिः

2.7.1 अनुवाकः1
युञ्जानः प्रथमं मनस्तत्वाय सविता धियः ।
अग्निं ज्योतिर्निचाय्य पृथिव्या अध्याभरत् ॥
युक्तेन मनसा वयं देवस्य सवितुः सवे ।
स्वर्ग्याय शक्तये ॥
युक्त्वाय सविता देवान्स्वः र्यतो धिया दिवं ।
बृहज्ज्योतिः करिष्यतः सविता प्रसुवाति तान् ॥
युञ्जते मनः ॥
युजे वां ब्रह्म पूर्व्यं नमोभिर्वि श्लोक एतु पथ्येव सूरिः ।
शृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थुः ॥
यस्य प्रयाणमन्वन्य इद्ययुर्देवा देवस्य महिमानं अर्चतः ।
यः पार्थिवानि विममे स एतशो रजांसि देवः सविता महित्वना ॥
देव सवितः ॥
इमं मे देव सवितर्यज्ञं प्रणय देवायुवं ।
वसुविदं सत्राजितं धनजितं स्वर्विदं ।
ऋचा स्तोमं समर्धय गायत्रेण रथन्तरम् ।
बृहद् गायत्रवर्तनि ॥
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां आददे, नारिरसि, गायत्रेण छन्दसा पृथिव्याः सधस्थादग्निं पुरीष्यमङ्गिरस्वदाभरा, त्रैष्टुभेन छन्दसा, अभ्रिरसि, नारिरसि, त्वया वयमग्निं शकेम खनितुं सधस्था आ जागतेन छन्दसा ॥
हस्त आधाय सविता बिभ्रदभ्रिं हिरण्ययीम् ।
अग्निं ज्योतिर् निचाय्य पृथिव्या अध्याभरत् ॥
आनुष्टुभेन छन्दसा ॥

2.7.2 अनुवाकः2
प्रतूर्तं वाजिन्नाद्रव वरिष्ठामनु संवतं ।
दिवि ते जन्म परममन्तरिक्षे तव नाभिः पृथिव्यामधि योनिरित् ॥
युञ्जाथां रासभं युवमस्मिन् यामे वृषण्वसू ।
अग्निं भरन्ता अस्मयुम् ॥
योगेयोगे तवस्तरं वाजेवाजे हवामहे ।
सखाया इन्द्रम् ऊतये ॥
प्रतूर्वन्न् एह्यवक्रामन्नशस्ती रुद्रस्य गाणपत्यान्मयोभूरेहि ॥ उर्वन्तरिक्षं वीहि ॥ स्वस्तिगव्यूतिरभयानि कृण्वन् पूष्णा सयुजा सह ॥ अग्निं पुरीष्यमङ्गिरस्वदाभर , अग्निं पुरीष्यमङ्गिरस्वदच्छेमो , अग्निं पुरीष्यमङ्गिरस्वद् भरिष्यामः ॥ अन्वग्निः ॥
आगत्य वाज्यध्वानं सर्वा मृधो विधूनुते ।
अग्निं सधस्थे महति चक्षुषा निचिकीषति ॥
आक्रम्य वाजिन् पृथिवीमग्निमिच्छ रुचा त्वं ।
भूम्या वृत्वाय नो ब्रूहि यतः खनेम तं वयम् ॥
द्यौस्ते पृष्ठं पृथिवी सधस्थमात्मानतरिक्षं समुद्रो योनिः ।
विक्शाय चक्षुषा त्वमभितिष्ठ पृतन्यतः ॥
उत्क्राम महते सौभगायास्मादास्थानाद् द्रविणोदा वाजिन् ।
वयं स्याम सुमतौ पृथिव्या अग्निं खनन्त उपस्थे अस्याः ॥
उदक्रमीद् द्रविणोदा वाज्यर्वाकः सु लोकं सुकृतं पृथिव्याः ।
ततः खनेम सुप्रतीकमग्निं स्वो रुहाणा अधि नाक उत्तमे ॥
आ त्वा जिघर्मि मनसा घृतेन प्रतिक्षियन्तं भुवनानि विश्वा ।
पृथुं तिरश्चा वयसा बृहन्तं व्यचिष्ठमन्नं रभसं दृशानं ॥
आ विश्वतः प्रत्यञ्चं जिघर्म्यरक्षसा मनसा तज्जुषस्व ।
मर्यश्रीः स्पृहयद्वर्णो अग्निर्नाभिधृषे तन्वा जर्हृषाणः ॥
परि वाजपतिः ॥
परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि ।
धृषद्वर्णं दिवेदिवे हन्तारं भङ्गुरावताम् ॥
त्वमग्ने द्युभिस्त्वमाशुशुक्षणिस्त्वमद्भ्यो त्वमश्मनस्परि ।
त्वं वनेभ्यो त्वमोषधीभ्यो त्वं नृणां नृपते जायसे शुचिः ॥
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां पृथिव्याः सधस्थे अग्निं पुरीष्यमङ्गिरस्वत् खनामि, ज्योतिष्मन्तं त्वाग्ने सुप्रतीकमजस्रेण भानुना दीद्यतं शिवं प्रजाभ्योऽहिंसन्तं पृथिव्याः सधस्थे अग्निं पुरीष्यमङ्गिरस्वत् खनामः ॥

2.7.3 अनुवाकः3
अपां पृष्ठमसि योनिरग्नेः समुद्रमभितः पिन्वमानं ।
वर्धमानो मह आ च पुष्करे दिवो मात्रया वरिणा प्रथस्व ॥
शर्म च स्थो वर्म च स्थो अछिद्रे बहुले उभे ।
व्यचस्वती संवसेथां भर्तमग्निं पुरीष्यम् ॥
संवसेथां स्वर्विदा समीची उरसा त्मना ।
अग्निं भरिष्यन्ती अन्ता रोचमानं अजस्रमित् ॥
पुरीष्योऽसि विश्वभरा , अथर्वा त्वा प्रथमो निरमन्थदग्ने ॥
त्वामग्ने पुष्करादध्यथर्वा निरमन्थत ।
मूर्नोग् विश्वस्य वाघतः ॥
तमु त्वा दध्यङ्ङ् ऋषिः पुत्र ईधे अथर्वणः ।
वृत्रहणं पुरंदरम् ॥
तमु त्वा पाथ्यो वृषा समीधे दस्युहन्तमं ।
धनंजयं रणेरणे ।
सीद होतः स्व उ लोके चिकित्वान्साींदया यज्ञं सुकृतस्य योनौ ।
देवावीर्देवान् हविषा यजास्यग्ने बृहद्यजमाने वयो धाः ॥
नि होता होतृषदने विदानस्त्वेषो दीदिवं असदत् सुदक्षः ।
अदब्धव्रतप्रमतिर्वसिष्ठः सहस्रंभरः शुचिजिह्वो अग्निः ॥
संसीदस्व महं असि शोचस्व देववीतमः ।
वि धूममग्ने अरुषं मेध्य सृज प्रशस्त दर्शतं ॥
जनिष्व हि जेन्यो अग्रे अह्नां हितो हितेष्वरुषो वनेषु ।
दमे दमे सप्त रत्ना दधानोऽग्निर् होता निषसाद यजीयान् ॥
अयमिह ॥
इमं स्तोमं अर्हते जातवेदसे रथमिव संमहेमा मनीषया ।
भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव ॥
अयं ते ॥

2.7.4 अनुवाकः4
अपो देवीरुपसृजा मधुमतीरयक्ष्माय प्रजाभ्यः ।
तासामास्थानादुज्जिहताम् ओषधयः सुपिप्पलाः ॥
सं ते वायुर्मातरिश्वा दधातूत्तानाया हृदयं यद्विकस्तं ।
यो देवानां चरसि प्राणथेन कस्मै देव वषडस्तु तुभ्यम् ॥
सुजातो ज्योतिषा सह शर्म वरूथमासदत्स्वः ।
वासो अग्ने विश्वरूपं संव्ययस्व विभावसो ॥
उदु तिष्ठ स्वध्वर स्तवानो देव्या कृपा ।
दृशा च भासा बृहता सुशिक्मनाग्ने याहि सुशस्तिभिः ॥
ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता ।
ऊर्ध्वो वाजस्य सनिता यदञ्जिभिर्वाघाद्भिर्विह्वयामहे ॥
सजातो गर्भो असि रोदस्योरग्ने चारुर्विभृता ओषधीषु ।
चित्रः शिशुष्परि तमांस्यक्तः प्र मातॄभ्यो अधि कनिक्रदद् गाः ॥
स्थिरो भव वीड्वङ्ग आशुर्भव वाज्यर्वन् ।
पृथुर्भव सुषदस्त्वमग्नेः पुरीष्यवाहनः ॥
शिवो भव प्रजाभ्यो मानुषीभ्यस्त्वमङ्गिरः ।
मा द्यावापृथिवीं हिंसीर्मान्तरिक्षं मा वनस्पतीन् ॥
प्रैतु वाजी कनिक्रदन्नानदद् रासभः पत्वा ।
भरन्नग्निं पुरीष्यं मा पाद्यायुषः पुरा ॥
वृषाग्निं वृषणं भरन्नपां गर्भं समुद्रियम् ।
अग्ना आयाहि वीतये ॥
ऋतं सत्यं ऋतं सत्यं, अग्निं पुरीष्यमङ्गिरस्वद् भरामः ॥

2.7.5 अनुवाकः5
ओषधयः प्रतिगृभ्णीताग्निमेतं शिवमायन्तमभ्यत्र युष्मान् ।
व्यस्यन् विश्वा अनिरा अमीवा निषीदन् नो अप दुर्मतिं जहि ॥
ओषधयः प्रतिमोदध्वं एनं पुष्पवतीः सुपिप्पलाः ।
अयं वो गर्भ ऋत्वियः प्रत्नं सधस्थमासदत् ॥
वि पाजसा पृथुना शोशुचानो बाधस्व रिपून् रक्षसो अमीवाः ।
सुशर्मणो बृहतः शर्मणि स्यामग्नेरहं सुहवस्य प्रणीतौ ॥
आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन ।
महे रणाय चक्षसे ॥
यो वः शिवतमो रसस्तस्य भाजयतेह नः ।
उशतीरिव मातरः ॥
तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ ।
आपो जनयथा च नः ॥
मित्रः संसृज्या पृथिवीं भूमिं च ज्योतिषा स्वः ।
सुजातं जातवेदसमयक्ष्माय त्वा संसृजामि प्रजाभ्यः ॥
रुद्राः संसृज्या पृथिवीं बृहज्ज्योतिः समीधिरे ।
तेषां भानुरजस्रा इच् शुक्रो देवेषु रोचते ॥
संसृष्टाँ वसुभी रुद्रैर् धीरैः कर्मण्यां मृदं ।
हस्ताभ्यां मृद्वीं कृत्वा सिनीवाली कृणोतु ताम् ॥
सिनीवाली सुकपर्दा सुकरीरा स्वोपशा ।
सा तुभ्यमदिते मह्योखां ददातु हस्तयोः ॥
उखां कृणोतु शक्त्या बाहुभ्यां अदितिर् धिया ।
माता पुत्रं यथोपस्थे साग्निं बिभर्तु गर्भा आ ॥

2.7.6 अनुवाकः6
मखस्य शिरोऽसि, वसवस्त्वा कृण्वन्तु गायत्रेण् छन्दसाङ्गिरस्वदुखे, ध्रुवासि, पृथिव्यसि, धारया मयि प्रजां रायश्पोषं गौपत्यं सुवीर्यं सजातानस्मै यजमानाय,
रुद्रास्त्वा कृण्वन्तु त्रैष्टुभेन छन्दसाङ्गिरस्वदुखे, ध्रुवासि , अन्तरिक्षमसि, धारया मयि प्रजां रायस्पोषं गौपत्यं सुवीर्यं सजातानस्मै यजमानाय , आदित्यास्त्वा कृण्वन्तु जागतेन छन्दसाङ्गिरस्वदुखे, ध्रुवासि, द्यौरसि, धारया मयि प्रजां रायस्पोषं गौपत्यं सुवीर्यं सजातानस्मै यजमानाय, विश्वे त्वा देवा वैश्वानराः कृण्वन्व्ो आनुष्टुभेन छन्दसाङ्गिरस्वदुखे, ध्रुवासि, दिशोऽसि, धारया मयि प्रजां रायस्पोषं गौपत्यं सुवीर्यं सजातानस्मै यजमानाय , अदित्या रास्नासि , अदितिस्ते बिलं गृभ्णातु ॥
कृत्वाय सा महीमुभखां मृन्मयीं योनिमग्नये । तां पुत्रेभ्यः प्रायच्छददितिः श्रपयान् इति ॥
वसवस्त्वा धूपयन्त्वङ्गिरस्वत् , रुद्रास्त्वा धूपयन्त्वङ्गिरस्वत् , आदित्यास्त्वा धूपयन्त्वङ्गिरस्वत् , इन्द्रस्त्वा धूपयत्व् अङ्गिरस्वत् , वरुणस्त्वा धूपयत्व् अङ्गिरस्वत् , विष्णुस्त्वा धूपयत्व् अङ्गिरस्वत् , बृहस्पतिष्ट्वा धूपयत्व् अङ्गिरस्वत् , अदितिष्ट्वा देवी विश्वदेव्यवतीः पृथिव्याः सधस्थे अङ्गिरस्वत् खनत्ववट, देवानां त्वा पत्नीर्देवीर्विश्वदेव्यवतीः पृथिव्याः सधस्थे अङ्गिरस्वद् दधतूखे, धिषणा त्वा देवी विश्वदेव्यवती पृथिव्याः सधस्थे अङ्गिरस्वदभीन्द्धामुभखे, ग्नास्त्वा देवीर्विश्वदेव्यवतीः पृथिव्याः सधस्थे अङ्गिरस्वच् श्रपयन्तूखे, वरुत्री त्वा देवी विश्वदेव्यवती पृथिव्याः सधस्थे अङ्गिरस्वत् पचताम् उखे, जनयस्त्वाछिन्नपत्रा देवीर्विश्वदेव्यवतीः पृथिव्याः सधस्थे अङ्गिरस्वत् पचन्तूखे ॥
मित्रस्य चर्षणीधृतः श्रवो देवस्य सानसि ।
द्युम्नं चित्रश्रवस्तमं ॥
देवस्त्वा सवितोद्वपतु सुपाणिः स्वङ्गुरिः ।
सुबाहुरुत शक्त्या ॥
उत्तिष्ठ बृहती भवोर्ध्वा तिष्ठ ध्रुवा त्वं ।
अव्यथमाना पृथिव्याशा दिशा आपृण ॥
मित्रैतां त उखां परिददाम्यभित्त्यै , एषा मा भेदि ॥
वसवस्त्वाछृन्दन्तु गायत्रेण छन्दसाङ्गिरस्वदुखे, रुद्रास्त्वाछृन्दन्तु त्रैष्टुभेन छन्दसाङ्गिरस्वदुखे , आदित्यास्त्वाछृन्दन्तु जागतेन छन्दसाङ्गिरस्वदुखे, विश्वे त्वा देवा वैश्वानरा आछृन्दन्व्सा आनुष्टुभेन छन्दसाङ्गिरस्वदुखे ॥

2.7.7 अनुवाकः7
आकूतमग्निं प्रयुजं स्वाहा, मनो मेधामग्निं प्रयुजं स्वाहा, चित्तं विज्ञातमग्निं प्रयुजं स्वाहा, वाचो विधृतमग्निं प्रयुजं स्वाहा, प्रजापतये मनवे स्वाहा , अग्नये वैश्वानराय स्वाहा ॥
विश्वो देवस्य नेतुर्मर्तो वुरीत सख्यम् ।
विश्वो राय इषुध्यति द्युम्नं वृणीत पुष्यसे ॥ स्वाहा ॥
मा सु भित्था मा सु रिषो दृंहस्व वीरयस्व सु ।
अम्ब धृष्णु वीरयस्वाग्निश्चेदं करिष्यथः ॥
दृंहस्व देवि पृथिवि स्वस्तये आसुरी माया स्वधया कृतासि ।
जुष्टं देवेभ्य इदमस्तु हव्यमरिष्टा त्वं उदिहि यज्ञे अस्मिन् ॥
द्व्7न्नः सर्पिरासुतिः प्रत्नो होता वरेण्यः ।
सहसस्पुत्रो अद्भुतः ॥
परस्या अधि संवतोऽवरं अभ्यातर ।
यत्राहमस्मि तं अव ॥
परमस्याः परावतो रोहिदश्व इहागहि ।
पुरीष्यः पुरुप्रियो अग्ने त्वं तरा मृधः ॥
यदग्ने यानि कानि चा ते दारूणि दध्मसि ।
सर्वं तदस्तु ते घृतं तज्जुषस्व यविष्ठ्य ॥
यदत्त्य् उपजिह्विका यद्वम्रो अतिसर्पति ।
सर्वं तदस्तु ते घृतं तज्जुषस्व यविष्ठ्य ॥
रात्रीँ रात्रीमप्रयावं भरन्तोऽश्वायेव तिष्ठते घासमस्मै ।
रायस्पोषेण समिषा मदन्तोऽग्ने मा ते प्रतिवेशा रिषाम ॥
नाभा पृथिव्याः समिधानो अग्निं रायस्पोषाय बृहते हवामहे ।
इरंमदं बृहदुक्थं यजत्रं जेतारं अग्निं पृतनासु सासहिम् ॥
याः सेना अभीत्वरीराव्याधिनीरुगणा उत ।
ये स्तेना ये च तस्करास्तांस्ते अग्ने अपिदधाम्यास्ये ॥
ये जनेषु मलिम्लवः स्तेनासस्तस्करा वने ।
ये कक्षेष्वघायवस्तांस्ते दधामि जम्भयोः ॥
दंष्ट्राभ्यां मलिम्लूनग्ने जंभाभ्यां तस्करं उत ।
हनुभ्यां स्तेनान् भगवस्तांस्त्वं खाद सुखादितं ॥
यो अस्मभ्यमरातीयाद्यश्च नो द्वेषते जनः ।
निन्दाद् यो अस्मान् दिप्साच्च सर्वांस्तान् मृsमृसा कुरु ॥
उदेषां बाहूनतिरं उद्वर्चो अथो बलं स्
क्षिणोमि ब्रह्मणामित्रानुन्नयामि स्वं अहं ॥
संशितं मे ब्रह्म संशितं वीर्यं बलं । न
संशितं क्षत्रं मे जिष्णु यस्याहमस्मि पुरोहितः ॥
ब्रह्म क्षत्रं सयुजा न व्यथेते ब्रह्माह क्षत्रं जिन्वति क्षत्रियस्य ।
क्षत्रं ब्रह्म जिन्वति ब्राह्मणस्य यत् समीची कृणुतो वीर्याणि ॥

2.7.8 अनुवाकः8
दृशानो रुक्म उरुया विभाति दुर्मर्षम् आयुः श्रिये रुचानः ।
अग्निरजरोऽभवत्सहोभिर्यदेनं द्यौर् अजनयत् सुरेताः ॥
नक्तोषासा समनसा विरूपे धापयेते शिशुमेकं समीची ।
द्यावाक्षामा रुक्मो अन्तर्विभाति देवा अग्निं धारयन् द्रविणोदाः ॥
विश्वा रूपाणि प्रतिमुञ्चते कविः प्रासावीद् भद्रं द्विपदे चतुष्पदे ।
वि नाकमक्शत्सविता वरेण्योऽनु प्रयाणं उषसो विराजति ॥
सुपर्णोऽसि गरुत्मान् , त्रिवृत्ते शिरो, गायत्रं चक्षु , र्बृहद्रथन्तरे पक्षौ, स्तोम आत्मा, छन्दांस्यङ्गानि, यजूंषि नाम साम ते तनू, र्वामदेव्यं , यज्ञायज्ञियं पुच्छम् , धिष्ण्याः शफाः ॥
सुपर्णोऽसि गरुत्मान् , दिवं गच्छ, स्वः पत ॥ विष्णोः क्रमोऽसि सपत्नहा, गायत्रं छन्दा आरोह, पृथिवीमनुविक्रमस्व, विष्णोः क्रमोऽस्यभिमातिहा, त्रैष्टुभं छन्दा आरोह , अन्तरिक्षमनुविक्रमस्व, विष्णोः क्रमोऽस्यरातीयतो हन्ता, जागतं छन्दा आरोह, दिवमनुविक्रमस्व, विष्णोः क्रमोऽसि शत्रूयतो हन्ता , आनुष्टुभं छन्दा आरोह, दिशोऽनुविक्रमस्व ॥
अक्रन्ददग्निः स्तनयन्निव द्यौः क्षमा रेरिहद्वीरुधः समञ्जन् ।
सद्यो जज्ञानो वि हीमिद्धो अक्शदा रोदसी भानुना भात्यन्तः ॥
अग्नेऽभ्यावर्तिन् , अग्ने अङ्गिरः, पुनर् ऊर्जा, सह रय्या ॥
आ त्वाहार्षमन्तरभूर्ध्रुवस्तिष्ठाविचाचलत् ।
विशस्त्वा सर्वा वान्छन्त्वस्मे राष्ट्राणि धारय ॥
उदुत्तमं वरुण पाशमस्मत् ॥
अग्रे बृहन्नुषसां ऊर्ध्वो अस्थान् निर्जगन्वान् तमसो ज्योतिषागात् ।
अग्निर्भानुना रुशता स्वङ्गा आ जातो विश्वा सद्मानि अप्राः ॥
हंसः शुचिषत् ॥
सीद त्वं मातुरस्या उपस्थे विश्वानि अग्ने वयुनानि विद्वान् ।
मैनामर्चिषा मा तपसाभिशोचीरन्तरस्यां शुक्रज्योतिर् विभाहि ॥
अन्तरग्ने रुचा त्वमुखायां सदने स्वे ।
तस्यै त्वं हरसा तपन् जातवेदः शिवो भव ॥
शिवो भूत्वा मह्यम् अग्ने अथा सीद शिवस्त्वं ।
शिवाः कृत्वा दिशः सर्वाः स्वं योनिमिहासदः ॥

2.7.9 अनुवाकः9
दिवस्परि प्रथमं जज्ञे अग्निरस्मद् द्वितीयं परि जातवेदाः ।
तृतीयमप्सु नृमणा अजस्रम् इन्धान एनं जनते स्वाधीः ॥
विद्मा ते अग्ने त्रेधा त्रयाणि विद्मा ते सद्म विभृतं पुरुत्रा ।
विद्मा ते नाम परमं गुहा यद्विद्मा तं उत्सं यत आबभूथ ॥
समुद्रे त्वा नृमणा अप्स्वन्तर्नृचक्षा ईधे दिवो अग्ना ऊधन् ।
तृतीये त्वा रजसि तस्थिवांसं ऋतस्य योनौ महिषा अगृभ्णन् ॥
श्रीणां उदारो धरुणो रयीणां मनीषाणां प्रार्पणः सोमगोपाः ।
वसुः सूनुः सहसो अप्सु राजा विभात्यग्र उषसां इधानः ॥
उशिक् पावको अरतिः सुमेधा मर्त्येष्वग्निरमृतो निधायि ।
इयर्ति धूमं अरुषो भरिभ्रदुच् शुक्रेण शोचिषा द्यां इनक्षन् ॥
अक्रन्ददग्निः ॥
विश्वस्य जज्ञे भुवनस्य राजा रोदसी अपृणाज्जायमानः ।
वीडुं चिदद्रिमभिनत् परायन् जना यदग्निमयजन्त पञ्च ॥
नक्तोषासा ॥
यस्ते अद्य कृणवद् भद्रशोचेऽपूपं देव घृतवन्तमग्ने ।
प्र तं नय प्रतरं वस्यो अछाभि द्युम्नं देवहितं यविष्ठ्य।।
आ तं भज सौश्रवसेष्वग्न उक्थ उक्था आभज शस्यमाने ।
प्रियः सूर्ये प्रियो अग्ना भवात्युज्जातेन भिनददुज्जनित्वैः ॥
त्वामग्ने यजमाना अनु द्यून् दूतं कृण्वाना अयजन्त हव्यैः ।
त्वया सह द्रविणं इछमाना व्रजं गोमन्तम् उशिजो विवव्रुः ॥
अस्ताव्यग्निर् नृणां सुशेवो वैश्वानर ऋषिभिः सोमगोपाः ।
अद्वेष्ये द्यावापृथिवी हुवे देवा धत्त रयिमस्मे सुवीरं ॥

2.7.10 अनुवाकः10
उदु त्वा विश्वे देवा अग्ने भरन्तु चित्तिभिः ।
स नो भव शिवस्त्वं सुप्रतीको विभावसुः ॥
प्रेदग्ने ज्योतिष्मान् याहि शिवेभिरर्चिभिष्ट्वं ।
बृहद्भिर्भानुभिर् भासन्मा हिंसीस्तन्वा प्रजाः ॥
अक्रन्ददग्निः ॥
समिधाग्निं दुवस्यत घृतैर् बोधयतातिथिम् ।
आस्मिन् हव्या जुहोतन ॥
प्र प्रायमग्निर्भरतस्य शृण्वे वि यत् सूर्यो न रोचते बृहद् भाः ।
अभि यः पूरुं पृतनासु तस्थौ दीदाय दैव्यो अतिथिः शिवो नः ॥
आपो देवीः प्रतिगृभ्णीत भस्मैतत् स्योने कृणुध्वं सुरभा उ लोके ।
तस्मै नमन्तां जनयः सनीडा मातेव पुत्रं बिभृता स्वेनत् ॥
अप्स्वग्ने सधिष्टव सौषधीरनुरुध्यसे ।
गर्भः संजायसे पुनः ॥
गर्भोऽस्योषधीनां गर्भो वनस्पतीनां ।
गर्भो विश्वस्य भूतस्याग्ने गर्भो अपामसि ॥
प्रसद्य भस्मना योनिमपश्च पृथिवीमग्ने ।
संगत्य मातॄभिष्ट्वं ज्योतिष्मान् पुनरासदः ॥
पुनरासद्य सदनं अपश्च पृथिवीमग्ने ।
शेषे मातुर् यथोपस्थे अन्तरस्यां शिवतमः ॥
पुनर् ऊर्जा, सह रय्या ॥
बोधा मे अस्य वचसो यविष्ठ मंहिष्ठस्य प्रभृतस्य स्वधावः ।
निन्दति त्वो अनु त्वो ववन्द वन्दारुं ते तन्वं वन्दे अग्ने ॥
स बोधि सूरिर्मघवा वसुदावा वसुपतिः ।
युयोध्यस्मद्द्वेषांसि यानि कानि च चकृम ॥

2.7.11 अनुवाकः11
अपेत वीत वि च सर्पतातो येऽत्र स्थ पुराणा ये च नूतनाः ।
अदादिदं यमोऽवसानं पृथिव्या अक्रन्निमं पितरो लोकमस्मै ॥
अग्नेर्भस्मासि , अग्नेः पुरीषमसि, संज्ञानं असि कामधरणं , मयि ते कामधरणं भूयात् ॥
अयं सो अग्निर्यस्मिन्त् सोममिन्द्रः सुतं दधे जठरे वावशानः ।
सहस्रियं वाजमत्यं न सप्तिं ससवान्त्संस्तूयसे जातवेदः ॥
अग्ने दिवो अर्णमछा जिगास्यछा देवं ऊचिषे धिष्यावे ये ।
याः परस्ताद् रोचनाः सूर्यस्य याश्चावस्तादुपतिष्ठन्ता आपः ॥
अग्ने यत्ते दिवि वर्चः पृथिव्यां यत् पर्वतेष्व् ओषधीष्वप्सु ।
येनान्तरिक्षम् उर्वाततन्थ त्वेषः स भानुरर्णवो नृचक्षः ॥
पुरीष्यासो अग्नयः प्रवणेन सजोषसः ।
जुषन्तां हव्यमाहुतमनमीवा इषो महीः ॥
इडामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।
स्यान् नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर् भूत्वस्मे ॥
अयं ते ॥ चिदसि, तया देवतयाङ्गिरस्वद् ध्रुवा सीद, परिचिदसि, तया देवतयाङ्गिरस्वद् ध्रुवा सीद, चितः स्थ, परिचितः स्थ , ऊर्ध्वश्रितः श्रयध्वं ॥
समितं संकल्पेथां संप्रियौ रोचिष्णू सुमनस्यमानौ ।
इषं ऊर्जमभि संवसानौ ॥
सं वां मनांसि सं व्रता समु चित्तानि आकरं ।
अग्ने पुरीष्याधिपा भव त्वं ना इषं ऊर्जं यजमानाय धेहि ॥
त्वमग्ने पुरीष्यो रयिमान् पुष्टिमं असि ।
शिवाः कृत्वा दिशः सर्वाः स्वं योनिमिहासदः ॥
भवतं नः ॥
मातेव पुत्रं पृथिवी पुरीष्यमग्निं स्वे योना अभारुखा ।
तां विश्वैर्देवैर् ऋतुभिः संविदानः प्रजापतिर् विश्वकर्मा विमुञ्चतु ॥

2.7.12 अनुवाकः12
असुन्वन्तमयजमानमिच्छ स्तेनस्येत्यामन्विहि तस्करस्य ।
अन्यमस्मदिच्छ सा त इत्या नमो देवि निर्ऋते तुभ्यमस्तु ॥
नमः सु ते निर्ऋते तिग्मतेजोऽयस्मयं विचृता बन्धमेतं ।
यमेन त्वं यम्या संविदानोत्तमे नाके अधि रोहयैनं ॥
यदद्य ते ॥
यं ते देवी निर्ऋतिराबबन्ध पाशं ग्रीवास्व् अविचर्त्यम् ।
तं ते विष्याम्यायुषो नु मध्येऽथा जीवः पितुमद्धि प्रमुक्तः ॥
यदस्य पारे रजसो महश्चित्रं ज्योतिर् अजायत ।
तन् नः पर्षदति द्विषोऽग्ने वैश्वानर ॥
स्वाहा, भूत्यै नमः ॥
निवेशनः संगमनो वसूनां विश्वा रूपाण्यभिचष्टे शचीभिः ।
देव इव सविता सत्यधर्मेन्द्रो न तस्थौ समरे पथीनां ॥
येन देवा ज्योतिषोर्ध्वा उदायन् येनादित्या वसवो येन रुद्राः ।
येनाङ्गिरसो महिमानं आनशुस्तेन यन्तु यजमानाः स्वस्ति ॥
पूषा युनक्तु सविता युनक्तु बृहस्पतिर् वो युनक्तु ।
अग्नेस्तेजसा सूर्यस्य वर्चसा ॥
सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक् ।
धीरा देवेषु सुम्नया ॥
युनक्त सीरा वि युगा तनोत कृते योनौ वपतेह बीजं ।
गिरा च श्रुष्टिः सभरा असन् नो नेदीया इत् सृण्यः पक्वमायत् ॥
लाङ्गलं पवीरवं सुशेवं सोमपित्सरु ।
उदिद्वपतु गामविं प्रस्थावद्रथवाहनं प्रफर्यं प च पीवरीम् ॥
शुनं सुफाला वितुदन्तु भूमिं शुनं कीनाशो अभ्येतु वाहैः ।
शुनासीरा हविषा तोशमाना सुपिप्पला ओषधीः कर्तनास्मे ॥
शुनं नरो लाङ्गलेनानडुद्भिर्भगः फालैः सीरपतिर्मरुद्भिः ।
पर्जन्यो बीजं ईरयानो धिनोतु शुनासीरा कृणुतं धान्यं नः ॥
शुनासीरा प्रकृषतं कृणुतं धान्यं बहु ।
भूमिरियम् ऋत्वियवती तां फाला उपजिघ्नतु ॥
घृतेन सीता मधुना समज्यतां विश्वैर्देवैरनुमता मरुद्भिः ।
ऊर्जो भागं मधुमत् पिन्वमानास्मान्सीर्ते पयसाभ्याववृत्स्व ॥
उद् योजनं अन्तर्याममीषां खृगल्यं शवं ।
अष्ट्रां ताडं प्रतीनाहा उभे मण्डूक्यौ युजे ॥
उदस्थाद्गोजिदश्वजिद्धिरण्यजित् सूनृतया परीवृतः ।
एकचक्रेण सविता रथेनोर्जो भागं पृथिव्या यात्यापृणन् ॥
इमामिन्द्र हस्तच्युतिं सच्युतिं जघनच्युतिम् ।
ससूतिम् इन्द्र सग्धितिम् ऊर्जं सपीतिम् उत्कृषे ॥
उष्टारयोः पील्वयोरथो आबन्धनीययोः ।
सर्वेषां विद्म वो नाम वाहाः कीलालपेशसः ॥
विमुच्यध्वं अघ्न्या देवयाना अतारिष्ट तमसस्पारमस्य ।
ज्योतिरापाम ॥

2.7.13 अनुवाकः13
या ओषधयः प्रथमजा देवेभ्यो त्रियुगं पुरा ।
मन्वे नु बभ्रूणामहं शतं धामानि सप्त च ॥
शतं वो अम्ब धामानि सहस्रमुत वो रुहः ।
अथा शतक्रतो यूयमिमं मे अगदं कृत ॥
पुष्पवतीः प्रसूवरीः फलिनीरफला उत ।
अश्वा इव सजित्वरीर् वीरुधः पारयिष्णवः ॥
ओषधीरिति मातरस्तद्वो देवीरुपब्रुवे ।
रपांसि विघ्नतीरित रपश्चातयमानाः ॥
अश्वत्थे वो निवेशनं पर्णे वो वसतिः कृता ।
गोभाजा इत् किलासथ यत्सनवाथ पूरुषं ॥
यदोषधयः संगच्छन्ते राजानः समिता इव ।
विप्रः स उच्यते कवी रक्षोहामीवचातनः ॥
निष्कृतिर्नाम वो माताथा त्वमसि संकृतिः ।
सराः पतत्रिणीः स्थन यदामयति निष्कृत ॥
अश्वावतीं सोमवतीम् ऊर्जयन्तीम् उदोजसं ।
आयुक्षि सर्वा ओषधीरस्मा अरिष्टतातये ॥
यदिमा वाजयन्नहमोषधीर्हस्त आदधे ।
आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा ॥
उच् शुष्मा ओषधीनां गावो गोष्ठादिवेरते ।
धनं सनिष्यन्तीनामात्मानं तव पूरुष ॥
अति विश्वाः परिष्ठाः स्तेन इव व्रजमक्रमुः ॥
ओषधयः प्राचुच्यवुर्यत् किंच तन्वो रपः ॥
यास्त आविविशुरात्मानं या आतस्थुः परुः परुः ।
तास्ते यक्ष्मं विबाधन्ताम् उग्रो मध्यमशीरिव ॥
साकं यक्ष्म प्रपत चाषेण किकिदीव्या ।
साकं वातस्य ध्राज्या साकं नश्य निहाकया ॥
अन्या वो अन्यामवत्व् अन्यान्यस्या उपावत ।
ताः सर्वाः संविदाना ओषधयः प्रावत वाचं मे ॥
याः फलिनीर् या अफला अकोशा याश्च कोशिनीः ।
बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः ॥
अवपतन्तीरवदन् दिव ओषधयस्परि ।
यं जीवमश्नवामहे न स रिष्याति पूरुषः ॥
दिवं ब्रूमो नक्षत्राणि भूमिं यक्षाणि पर्वतान् ।
समुद्रान् नद्यो वेशन्तांस्ते नो मुञ्चन्त्वंहसः ॥
ब्रूमो राजानं वरुणं धातारं उत पूषणं ।
त्वष्टारं अग्रीयं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥

2.7.14 अनुवाकः14
मा नो हिंसीज्जनिता यः पृथिव्या यो दिवं सत्यधर्मा व्यानट् ।
यश्चापश्चन्द्राः प्रथमो जजान कस्मै देवाय हविषा विधेम ॥
अभ्यावर्तस्व पृथिवि यज्ञेन पयसा सह ।
वपां ते अग्निरिषितो अरोहत् ॥
अग्ने यच् शुक्रं यच्चन्द्रं यत् पूतं यच्च यज्ञियम् ।
तद्देवेभ्यो भरामसि ॥
इषं ऊर्जमहमित आदि घृतस्य धारां महिषस्य योनिम् ।
आ नो गोषु विशत्वौषधीषु जहामि सेदिमनिराममीवां ॥
कामं कामदुघे धुक्ष्व प्रजाभ्या ओषधीभ्यः ।
इन्द्रायाग्नये पूष्णे मित्राय वरुणाय च ॥
अग्ने तव श्रवो वयो महि भ्राजन्त्यर्चयो विभावसो ।
बृहद्भानो शवसा वाजमुक्थ्यं दधासि दाशुषे कवे ॥
पावकवर्चाः शुक्रवर्चा अनूनवर्चा उदियर्षि भानुना ।
पुत्रो मातरा विचरन्नुपावस्योभे पृणासि रोदसी ॥
इरज्यन्नग्ने प्रथयस्व जन्तुभिरस्मे रायो अमर्त्य ।
स दर्शतस्य वपुषो विराजसि पृणक्षि सानसिं रयिम् ॥
ऊर्जो नपाज्जातवेदः सुशस्तिभिर्मन्दस्व धीतिभिर् हितः ।
त्व एषः संदधुर्भूरिवर्पसश्चित्रोतयो वामजाताः ॥
ऋतावानं महिषं विश्वदर्शतमग्निं सुम्नाय दधिरे पुरो जनाः ।
श्रुत्कर्णं सप्रथस्तमं त्वा गिरा दैवं मानुषा युजा ॥
इष्कर्तारं अध्वरस्य प्रचेतसं क्षयन्तं राधसो महः ।
रातिं वामस्य सुभगां महीमिषं दधासि सानसिं क्रतुम् ॥
आप्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम् ।
भवा वाजस्य संगथे ॥
सं ते पयांसि समु यन्तु वाजाः सं वृष्या ्नि अभिमातिषाहः ।
आप्यायमानो अमृताय सोम दिवि श्रवांस्युत्तमानि धिष्व ॥

2.7.15 अनुवाकः15
ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः ।
स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च विवः ॥
हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् ।
स दाधार पृथिवीं द्यां उतेमां कस्मै देवाय हविषा विधेम ॥
अद्भ्यः संभृतः पृथिव्या रसाच्च विश्वकर्मणः समवर्तताधि ।
तस्य त्वष्टा विदधद् रूपं एति तत् पुरुषस्य देवमाजानं अग्रे ॥
द्रप्सश्चस्कन्द ॥
नमो अस्तु सर्पेभ्यो ये के च पृथिवीमनु ।
ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः ॥
य इषवो यातुधानानां ये वनस्पतीनां ।
येऽवटेषु शेरते तेभ्यः सर्पेभ्यो नमः ॥
ये अमी रोचने दिवो ये वा सूर्यस्य रश्मिषु ।
ये अप्सु षदांसि चक्रिरे तेभ्यः सर्पेभ्यो नमः ॥
कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवामवं इभेन ।
तृष्वीमनु प्रसितिं द्रूणानोऽस्तासि विध्य रक्षसस्तपिष्ठैः ॥
तव भ्रमास आशुया पतन्त्यनुस्पृश धृषता शोशुचानः ।
तपोभिरग्ने जुह्वा पतङ्गानसंदितो विसृज विष्वग् उल्काः ॥
प्रति स्पशो विसृजा तूर्णितमो भवा पायुर्विशो अस्या अदब्धः ।
यो नो दूरे अघशँसो यो अन्त्यग्ने माकिस्ते व्यथिरादधर्षीत् ॥
उदग्ने तिष्ठ प्रत्यातनुष्व नि अमित्रं ओषतात् तिग्महेते ।
यो नो अरातिं समिधान चक्रे नीचा तं धक्ष्यतसं न शुष्कम् ॥
ऊर्ध्वो भव प्रतिविध्याध्यस्मदाविः कृणुष्व दैव्यानि अग्ने ।
अव स्थिरा तनुहि यातुजूनां जामिमजामिं प्रमृणीहि शत्रून् ॥
अयमग्निः सहस्रिणो वाजस्य शतिनस्पतिः ।
मूर्धा कवी रयीणां ॥
अग्नेष्ट्वा तेजसा सादयामि, तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥
भुवो यज्ञस्य रजसश्च नेता यत्रा नियुद्भिः सचसे शिवाभिः ।
दिवि मूर्धानं दधिषे स्वर्षां जिह्वामग्ने चकृषे हव्यवाहं ॥
इन्द्रस्य त्वौजसा सादयामि, तया देवतयाङ्गिरस्वद् ध्रुवा सीद, ध्रुवासि धरुणा , अस्तृता विश्वकर्मणा सुधृता, मा त्वा समुद्र उद्वधीन्मा सुपर्णो ,
अव्यथमाना पृथिवीं दृंह, तेजोऽसि, तेजो मे यच्छ, पृथिवीं यच्छ, पृथिवीं दृंह, पृथिवीं मा हिंसीः, पृथिव्या मा पाहि, ज्योतिरसि, ज्योतिर् मे यच्छ ,
अन्तरिक्षं यच्छ , अन्तरिक्षं दृंह , अन्तरिक्षं मा हिंसीः , अन्तरिक्षान्मा पाहि, स्वरसि, स्वर्मे यच्छ, दिवं यच्छ, दिवं दृंह, दिवं मा हिंसीः , दिवो मा पाहि ॥
यास्ते अग्न आर्द्रा योनयो याः कुलायिनीर् ये ते अग्ना इन्दवो या उ नाभयः ।
ताभिष्ट्वं उभयीभिः संविदानः प्रजानंस्तन्वेह निषीद ॥
काण्डात्काण्डात् प्ररोहन्ती परुषः परुषस्परि ।
एवा नो दूर्वे प्रतनु सहस्रेण शतेन च ॥
या शतेन प्रतनोषि सहस्रेण विरोहसि ।
तस्यै ते देवीष्टके विधेम हविषा वयम् ॥

2.7.16 अनुवाकः16
यास्ते अग्ने सूर्ये रुचो दिवमातन्वन्ति रश्मिभिः ।
ताभिर् नो अद्य सर्वाभी रुचे जनाय नस्कृधि ॥
या वो देवाः सूर्ये रुचो गोष्वश्वेषु या रुचः ।
इन्द्राग्नी ताभिः सर्वाभी रुचं नो धेहि बृहस्पते ॥
विराड् ज्योतिरधारयत् , स्वराड् ज्योतिरधारयत् , सम्राड् ज्योतिरधारयत् , भूरसि भुवनस्य रेता इष्टका स्वर्गो लोको , मनसा त्वान्वारोहामि , अग्निर् ज्योतिर् ज्योतिरग्नि, स्तया देवतयाङ्गिरस्वद् ध्रुवा सीद, सूरसि सूवनस्य रेता इष्टका स्वर्गो लोको , वाचा त्वान्वारोहामि, सूर्यो ज्योतिर् ज्योतिः सूर्य, स्तया देवतयाङ्गिरस्वद् ध्रुवा सीद, बृहस्पतिष्ट्वा सादयतु पृथिव्याः पृष्ठे ज्योतिष्मतीं विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय, विश्वं ज्योतिर् यच्छ , अग्निष्टेऽधिपति, स्तया देवतयाङ्गिरस्वद् ध्रुवा सीद, विश्वकर्मा त्वा सादयत्व् अन्तरिक्षस्य पृष्ठे ज्योतिष्मतीं विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय, विश्वं ज्योतिर् यच्छ, वायुष्टेऽधिपति, स्तया देवतयाङ्गिरस्वद् ध्रुवा सीद, परमेष्ठी त्वा सादयतु दिवः पृष्ठे ज्योतिष्मतीं विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय, विश्वं ज्योतिर् यच्छ, सूर्यस्तेऽधिपति, स्तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥
अषाढासि सहमाना सहस्वारातिं सहस्व पृतनायतः ।
सहस्रवीर्यासि सा मा जिन्व ॥
मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः ।
माध्वीर् नः सन्त्वौषधीः ॥
मधु नक्तं उतोषसो मधुमत्पार्थिवं रजः ।
मधु द्यौरस्तु नः पिता ॥
मधुमान् नो वनस्पतिर्मधुमं अस्तु सूर्यः ।
माध्वीर् गावो भवन्तु नः ॥
अपां त्वा गह्मन्सा ःदयामि समुद्रस्योद्मन्नवतश्छायायां , नमः समुद्राय, नमः समुद्रस्य चक्षसे , अनु त्वा दिव्या वृष्टिः सचताम् , मा त्वा सूर्योऽभिताप्सीन्माग्निर्वैश्वानरो , अछिन्नपत्रः प्रजा अनुवीक्षस्व ॥
त्रीन्त्समुद्रान्त्समसृपत् स्वर्गोऽपां पतिर् वृषभ इष्टकानां ।
तत्र गच्छ यत्र पूर्वे परेताः पुरीषं वसानः सुकृतस्य लोकं ॥
मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम् ।
पिपृतां नो भरीमभिः ॥
इदं विष्णुः ॥
अध स्मा ते वनस्पते वातो विवात्यग्रमित् ।
उतो न्विन्द्राय पातवे सुनु सोमं उलूखल ॥
नक्तोषासा ॥
स्यूता देवेभिरमृतेनागाद् उखा स्वसारं अधि वेदिमस्थात् ।
सत्यं पूर्वैर् ऋषिभिः संविदानो अग्निः प्रविद्वं इह तत् कृणोतु ।
पृथिवि पृथिव्यां सीद मातुर्मातरि माता ।
स्योनासि सुषदा स्योनामासीद सुषदामासीद ॥
निषसाद धृतव्रतो वरुणः पस्त्यास्व् आ ।
साम्राज्याय सुक्रतुः ॥
क्रतुं देवानां महिमानं ईमहे अग्निं सधस्थे सदनेष्वद्भुतं ।
वैश्वानरं ब्रह्मणा विश्वव्यचसं स्तोमस्य धामन् निदधे पुरीष्यम् ॥
न्यधुर्मात्रायां कवयो वयोधसो अग्निं सधस्थे सदनेष्वच्युतं ।
वैश्वानरं ब्रह्मणा विश्वव्यचसं स्तोमस्य धामन् निहितं पुरीष्यम् ॥
समिध्यमानं समिधा समिन्धते अग्निं सधस्थे सदनेषु सुक्रतुम् ।
वैश्वानरं ब्रह्मणा विश्वव्यचसं स्तोमस्य धामन् पवमानमाभृतं ॥

2.7.17 अनुवाकः17
अग्ने युक्वाअन हि ये तवाश्वासो देव साधवः ।
अरं वहन्याष्शवः ॥
युक्वा ु हि देवहूतमं अश्वं अग्ने रथीरिव ।
नि होता पूर्यः ा सदः ॥
समित् स्रवन्ति सरितो न धेना अन्तर् हृदा मनसा पूयमानाः ।
घृतस्य धारा अभिचाकशीमि हिरण्ययो वेतसो मध्ये अग्नेः ॥
ऋचे त्वा, रुचे त्वा, भासे त्वा, ज्योतिषे त्वा , अभूदिदं विश्वस्य भुवनस्य वाजिनं अग्नेर्वैश्वानरस्य च , अग्निस्तेजसा तेजस्वान् , रुक्मो वर्चसा वर्चस्वान् ,
सहस्रदा असि, सहस्राय त्वा ॥
आदित्यं गर्भं पयसा समङ्धिस् सहस्रस्य प्रतिमां विश्वरूपं ।
परिवृङ्धिगस हरसा माभिशोचीः शतायुषं कृणुहि चीयमानः ॥
वातस्य जूतिं वरुणस्य नाभिमश्वं जज्ञानं सलिलस्य मध्ये ।
शिशुं नदीनां हरिमद्रिबुध्नं अग्ने मा हिंसीः परमे व्योमन् ॥
अजस्रम् इन्दुमरुषं भुरण्युमग्निम् ईडे पूर्वचित्तिं नमोभिः ।
स पर्वभिर् ऋतुशः कल्पमानो गां मा हिंसीरदितिं विराजं ॥
त्वष्टुर्वरुत्रीँ वरुणस्य नाभिमविं जज्ञानां रजसः परस्मात् ।
महीं साहस्रीमसुरस्य मायामग्ने मा हिंसीः परमे व्योमन् ॥
यो अग्निरग्नेस्तपसोऽधि जातः शोकात्पृथिव्या उत वा दिवस्परि ।
य इमाः प्रजा विश्वकर्मा जजान तं अग्ने हेडः परि ते वृणक्तु ॥
इमं मा हिंसीर् द्विपादं पशुं सहस्राक्षो मेधाय चीयमानो , मयुमारण्यमनु ते दिशामि, तेन चिन्वानस्तन्वं निषीद , मयुं ते शुग् ऋच्छतु, यं द्विष्मस्तं ते शुग् ऋच्छतु , इमं मा हिंसीरेकशफं पशुं कनिक्रदं वाजिनं वाजिनेषु, गौरमारण्यमनु ते दिशामि, तेन चिन्वानस्तन्वं निषीद, गौरं ते शुग् ऋच्छतु, यं द्विष्मस्तं ते शुग् ऋच्छतु , इमं साहस्रं शतधारं उत्सं व्यच्यमानं सलिलस्य मध्ये घृतं दुहानामदितिं जनायाग्ने मा हिंसीः परमे व्योमन् ॥ गवयमारण्यमनु ते दिशामि, तेन चिन्वानस्तन्वं निषीद, गवयं ते शुग् ऋच्छतु, यं द्विष्मस्तं ते शुग् ऋच्छतु , इमं ऊर्णायुं वरुणस्य नाभिं त्वचं पशूनां द्विपदां चतुष्पदाम् , त्वष्टुर्देवानां प्रथमं जनित्रमग्ने मा हिंसीः परमे व्योमन् ॥ मेषमारण्यमनु ते दिशामि, तेन चिन्वानस्तन्वं निषीद, मेषं ते शुग् ऋच्छतु, यं द्विष्मस्तं ते शुग् ऋच्छतु , अजो ह्यग्नेरजनिष्ट शोकात् , सो अपश्यज्जनितारं अग्रे, तेन देवा देवताम् अग्रमायं, स्तेन रोहमायन्नुप मेध्यासः, शरभमारण्यमनु ते दिशामि, तेन चिन्वानस्तन्वं निषीद, शरभं ते शुग् ऋच्छतु, यं द्विष्मस्तं ते शुग् ऋच्छतु ॥

2.7.18 अनुवाकः18
अपां त्वेमन्त्सादयामि , अपां त्वोद्मन्त्सादयामि , अपां त्वायने सादयामि , अपां त्वा ज्योतिषि सादयामि , अपां त्वा भस्मनि सादयामि, समुद्रे त्वा सदने सादयामि , अर्णवे त्वा सदने सादयामि, सलिले त्वा सदने सादयामि , अपां त्वा क्षये सादयामि , अपां त्वा सध्रिषु सादयामि , अपां त्वा सदने सादयामि , अपां त्वा सधस्थे सादयामि , अपां त्वा योनौ सादयामि , अपां त्वा पुरीषे सादयामि , अपां त्वा पाथसि सादयामि, गायत्रेण त्वा छन्दसा सादयामि, त्रैष्टुभेन त्वा छन्दसा सादयामि, जागतेन त्वा छन्दसा सादयामि , आनुष्टुभेन त्वा छन्दसा सादयामि, पाङ्क्तेन त्वा छन्दसा सादयामि ॥

2.7.19 अनुवाकः19
अयं पुरो भू, स्तस्य प्राणो भौवायनो , वसन्तः प्राणायनो , गायत्री वासन्ती, गायत्र्या गायत्रम् , गायत्रादुपांशु , उपांशोस्त्रिवृत् , त्रिवृतो रथन्तरम् , वसिष्ठा ऋषिः, प्रजापतिगृहीतया त्वया प्राणं गृह्णामि, प्रजाभ्यो अयं दक्षिणा विश्वकर्मा, तस्य मनो वैश्वकर्मणं , ग्रीष्मो मानस, स्त्रिष्टुब् ग्रैष्मी, त्रिष्टुभः स्वारम् स्वारादन्तर्यामो , अन्तर्यामात् पञ्चदशः, पञ्चदशाद् बृहत् , भरद्वाजा ऋषिः, प्रजापतिगृहीतया त्वया मनो गृह्णामि, प्रजाभ्यो अयं पश्चा विश्वव्यचा, स्तस्य चक्षुर्वैश्वव्यचसं , वर्षाणि चाक्षुषाणि, जगती वार्षी, जगत्या ऋक्समं, ऋक्समाच् शुक्रः, शुक्रात् सप्तदशः, सप्तदशाद् वैरूपं , जमदग्निर् ऋषिः, प्रजापतिगृहीतया त्वया चक्षुर्गृह्णामि, प्रजाभ्यो इदं उत्तरात् स्व, स्तस्य श्रोत्रं सौवं , शरच् श्रौत्री , अनुष्टुप् शारदी , अनुष्टुभ ऐडम्, ऐडान्मन्थी, मन्थिन एकविंश , एकविंशाद् वैराजं , विश्वामित्रा ऋषिः, प्रजापतिगृहीतया त्वया श्रोत्रं गृह्णामि, प्रजाभ्य इयम् उपरि मति, स्तस्या वाङ् मात्या, हेमन्तो वाच्यः, पङ्क्तिर्हैमन्ती, पङ्क्त्या निधनवत् , निधनवत आग्रायणः , आग्रयणात् त्रिणवत्रयस्त्रिंशौ, त्रिणवत्रयस्त्रिंशाभ्यां शाक्वररैवते, विश्वकर्मा ऋषिः,
प्रजापतिगृहीतया त्वया वाचं गृह्णामि प्रजाभ्यः ॥

2.7.20 अनुवाकः20
प्राची दिक् , वसन्त ऋतु, रग्निर्देवता, ब्रह्म द्रविणं , गायत्री छन्दो , रथन्तरं साम, त्रिवृत् स्तोमः, स उ पञ्चदशवर्तनिः, सानगा ऋषि, स्त्रयविर्वयः, कृतमयानां , पुरोवातो वातः, पितरः पितामहाः परेऽवरे ते नोऽवन्तु, ते नः पान्त्वस्मिन् ब्रह्मण्यस्यां पुरोधायामस्मिन् कर्मण्यस्यामाशिष्यस्यां देवहूतौ ॥
दक्षिणा दिक् , ग्रीष्म ऋतु , रिन्द्रो देवता, क्षत्रं द्रविणं , त्रिष्टुप् छन्दो , बृहत् साम, पञ्चदशः स्तोमः, स उ सप्तदशवर्तनिः, सनातना ऋषि , र्दित्यवाड् वय, स्त्रेतायानां , दक्षिणाद्वातो वातः, पितरः पितामहाः परेऽवरे ते नोऽवन्तु, ते नः पान्त्वस्मिन् ब्रह्मण्यस्यां पुरोधायामस्मिन् कर्मण्यस्यामाशिष्यस्यां देवहूतौ ॥
प्रतीची दिक् , वर्षा ऋतु , र्विश्वे देवा देवता, विड् द्रविणं , जगती छन्दो , वैरूपं साम, सप्तदशः स्तोमः, स उ एकविंशवर्तनिः , अहभूना ऋषि, स्त्रिवत्सो वयो , द्वापरोऽयानां , पश्चाद्वातो वातः, पितरः पितामहाः परेऽवरे ते नोऽवन्तु, ते नः पान्त्वस्मिन् ब्रह्मण्यस्यां पुरोधायामस्मिन् कर्मण्यस्यामाशिष्यस्यां देवहूतौ ॥ उदीची दिक्, शरद् ऋतु , र्मित्रावरुणौ देवता, पुष्टं द्रविणं, अनुष्टुप् छन्दो , वैराजं साम , एकविंशः स्तोमः, स उ त्रिणववर्तनिः, पुराणा ऋषि, स्तुर्यवाड् वयो , अभिभवोऽयानां, उत्तराद्वातो वातः, पितरः पितामहाः परेऽवरे ते नोऽवन्तु, ते नः पान्त्वस्मिन् ब्रह्मण्यस्यां पुरोधायामस्मिन् कर्मण्यस्यामाशिष्यस्यां देवहूतौ ॥ ऊर्ध्वा दिक् , हेमन्तशिशिरा ऋतू, बृहस्पतिर् देवता, फलं द्रविणं , पङ्क्तिश्छन्दः, शाक्वररैवते सामनी, त्रिणवः स्तोमः स उ त्रयस्त्रिंशवर्तनिः, सुपर्णा ऋषिः, पष्ठवाड् वय , आस्कन्दोऽयानां, उपरिष्टाद्वातो वातः, पितरः पितामहाः परेऽवरे ते नोऽवन्तु, ते नः पान्त्वस्मिन् ब्रह्मण्यस्यां पुरोधायामस्मिन् कर्मण्यस्यामाशिष्यस्यां देवहूतौ ॥
इति मध्यमकाण्डे सप्तमः प्रपाठकः