"रामायणम्/अयोध्याकाण्डम्/सर्गः ६०" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
No edit summary
पङ्क्तिः ५: पङ्क्तिः ५:
| section = अयोध्याकाण्डम्
| section = अयोध्याकाण्डम्
| previous = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ५९|सर्गः ५९]]
| previous = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ५९|सर्गः ५९]]
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ६१|सर्गः ६१]]
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ६१|सर्गः ६१]]
| notes =
| notes =
}}
}}
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>


'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षष्ठितमः सर्गः ॥२-६०॥'''<BR><BR>
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षष्ठितमः सर्गः ॥२-६०॥'''


ततः भूत उपसृष्टा इव वेपमाना पुनः पुनः ।<BR>
ततः भूत उपसृष्टा इव वेपमाना पुनः पुनः ।
धरण्याम् गत सत्त्वा इव कौसल्या सूतम् अब्रवीत् ॥२-६०-१॥<BR><BR>
धरण्याम् गत सत्त्वा इव कौसल्या सूतम् अब्रवीत् ॥२-६०-१॥


नय माम् यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः ।<BR>
नय माम् यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः ।
तान् विना क्षणम् अपि अत्र जीवितुम् न उत्सहे हि अहम् ॥२-६०-२॥<BR><BR>
तान् विना क्षणम् अपि अत्र जीवितुम् न उत्सहे हि अहम् ॥२-६०-२॥


निवर्तय रथम् शीघ्रम् दण्डकान् नय माम् अपि ।<BR>
निवर्तय रथम् शीघ्रम् दण्डकान् नय माम् अपि ।
अथ तान् न अनुगच्चामि गमिष्यामि यम क्षयम् ॥२-६०-३॥<BR><BR>
अथ तान् न अनुगच्चामि गमिष्यामि यम क्षयम् ॥२-६०-३॥


बाष्प वेगौपहतया स वाचा सज्जमानया ।<BR>
बाष्प वेगौपहतया स वाचा सज्जमानया ।
इदम् आश्वासयन् देवीम् सूतः प्रान्जलिर् अब्रवीत् ॥२-६०-४॥<BR><BR>
इदम् आश्वासयन् देवीम् सूतः प्रान्जलिर् अब्रवीत् ॥२-६०-४॥


त्यज शोकम् च मोहम् च सम्भ्रमम् दुह्खजम् तथा ।<BR>
त्यज शोकम् च मोहम् च सम्भ्रमम् दुह्खजम् तथा ।
व्यवधूय च सम्तापम् वने वत्स्यति राघवः ॥२-६०-५॥<BR><BR>
व्यवधूय च सम्तापम् वने वत्स्यति राघवः ॥२-६०-५॥


लक्ष्मणः च अपि रामस्य पादौ परिचरन् वने ।<BR>
लक्ष्मणः च अपि रामस्य पादौ परिचरन् वने ।
आराधयति धर्मज्ञः पर लोकम् जित इन्द्रियः ॥२-६०-६॥<BR><BR>
आराधयति धर्मज्ञः पर लोकम् जित इन्द्रियः ॥२-६०-६॥


विजने अपि वने सीता वासम् प्राप्य गृहेष्व् इव ।<BR>
विजने अपि वने सीता वासम् प्राप्य गृहेष्व् इव ।
विस्रम्भम् लभते अभीता रामे सम्न्यस्त मानसा ॥२-६०-७॥<BR><BR>
विस्रम्भम् लभते अभीता रामे सम्न्यस्त मानसा ॥२-६०-७॥


न अस्या दैन्यम् कृतम् किम्चित् सुसूक्ष्मम् अपि लक्षये ।<BR>
न अस्या दैन्यम् कृतम् किम्चित् सुसूक्ष्मम् अपि लक्षये ।
उचिता इव प्रवासानाम् वैदेही प्रतिभाति मा ॥२-६०-८॥<BR><BR>
उचिता इव प्रवासानाम् वैदेही प्रतिभाति मा ॥२-६०-८॥


नगर उपवनम् गत्वा यथा स्म रमते पुरा ।<BR>
नगर उपवनम् गत्वा यथा स्म रमते पुरा ।
तथैव रमते सीता निर्जनेषु वनेष्व् अपि ॥२-६०-९॥<BR><BR>
तथैव रमते सीता निर्जनेषु वनेष्व् अपि ॥२-६०-९॥


बाला इव रमते सीता बाल चन्द्र निभ आनना ।<BR>
बाला इव रमते सीता बाल चन्द्र निभ आनना ।
रामा रामे हि अदीन आत्मा विजने अपि वने सती ॥२-६०-१०॥<BR><BR>
रामा रामे हि अदीन आत्मा विजने अपि वने सती ॥२-६०-१०॥


तत् गतम् हृदयम् हि अस्याः तत् अधीनम् च जीवितम् ।<BR>
तत् गतम् हृदयम् हि अस्याः तत् अधीनम् च जीवितम् ।
अयोध्या अपि भवेत् तस्या राम हीना तथा वनम् ॥२-६०-११॥<BR><BR>
अयोध्या अपि भवेत् तस्या राम हीना तथा वनम् ॥२-६०-११॥


परि पृच्चति वैदेही ग्रामामः च नगराणि च ।<BR>
परि पृच्चति वैदेही ग्रामामः च नगराणि च ।
गतिम् दृष्ट्वा नदीनाम् च पादपान् विविधान् अपि ॥२-६०-१२॥<BR>
गतिम् दृष्ट्वा नदीनाम् च पादपान् विविधान् अपि ॥२-६०-१२॥
रामम् हि लक्ष्मनम् वापि पृष्ट्वा जानाति जानती ।<BR>
रामम् हि लक्ष्मनम् वापि पृष्ट्वा जानाति जानती ।
अयोध्याक्रोशमात्रे तु विहारमिव सम्श्रिता ॥२-६०-१३॥<BR><BR>
अयोध्याक्रोशमात्रे तु विहारमिव सम्श्रिता ॥२-६०-१३॥


इदमेव स्मराम्यस्याः सहसैवोपजल्पितम् ।<BR>
इदमेव स्मराम्यस्याः सहसैवोपजल्पितम् ।
कैकेयीसम्श्रितम् वाक्यम् नेदानीम् प्रतिभाति माम् ॥२-६०-१४॥<BR><BR>
कैकेयीसम्श्रितम् वाक्यम् नेदानीम् प्रतिभाति माम् ॥२-६०-१४॥


ध्वम्सयित्वा तु तद्वाक्यम् प्रमादात्पर्युपस्थितम् ।<BR>
ध्वम्सयित्वा तु तद्वाक्यम् प्रमादात्पर्युपस्थितम् ।
ह्लदनम् वचनम् सूतो देव्या मधुरमब्रवीत् ॥२-६०-१५॥<BR><BR>
ह्लदनम् वचनम् सूतो देव्या मधुरमब्रवीत् ॥२-६०-१५॥


अध्वना वात वेगेन सम्भ्रमेण आतपेन च ।<BR>
अध्वना वात वेगेन सम्भ्रमेण आतपेन च ।
न हि गच्चति वैदेह्याः चन्द्र अम्शु सदृशी प्रभा ॥२-६०-१६॥<BR><BR>
न हि गच्चति वैदेह्याः चन्द्र अम्शु सदृशी प्रभा ॥२-६०-१६॥


सदृशम् शत पत्रस्य पूर्ण चन्द्र उपम प्रभम् ।<BR>
सदृशम् शत पत्रस्य पूर्ण चन्द्र उपम प्रभम् ।
वदनम् तत् वदान्याया वैदेह्या न विकम्पते ॥२-६०-१७॥<BR><BR>
वदनम् तत् वदान्याया वैदेह्या न विकम्पते ॥२-६०-१७॥


अलक्त रस रक्त अभाव् अलक्त रस वर्जितौ ।<BR>
अलक्त रस रक्त अभाव् अलक्त रस वर्जितौ ।
अद्य अपि चरणौ तस्याः पद्म कोश सम प्रभौ ॥२-६०-१८॥<BR><BR>
अद्य अपि चरणौ तस्याः पद्म कोश सम प्रभौ ॥२-६०-१८॥


नूपुर उद्घुष्ट हेला इव खेलम् गच्चति भामिनी ।<BR>
नूपुर उद्घुष्ट हेला इव खेलम् गच्चति भामिनी ।
इदानीम् अपि वैदेही तत् रागा न्यस्त भूषणा ॥२-६०-१९॥<BR><BR>
इदानीम् अपि वैदेही तत् रागा न्यस्त भूषणा ॥२-६०-१९॥


गजम् वा वीक्ष्य सिम्हम् वा व्याघ्रम् वा वनम् आश्रिता ।<BR>
गजम् वा वीक्ष्य सिम्हम् वा व्याघ्रम् वा वनम् आश्रिता ।
न आहारयति सम्त्रासम् बाहू रामस्य सम्श्रिता ॥२-६०-२०॥<BR><BR>
न आहारयति सम्त्रासम् बाहू रामस्य सम्श्रिता ॥२-६०-२०॥


न शोच्याः ते न च आत्मा ते शोच्यो न अपि जन अधिपः ।<BR>
न शोच्याः ते न च आत्मा ते शोच्यो न अपि जन अधिपः ।
इदम् हि चरितम् लोके प्रतिष्ठास्यति शाश्वतम् ॥२-६०-२१॥<BR><BR>
इदम् हि चरितम् लोके प्रतिष्ठास्यति शाश्वतम् ॥२-६०-२१॥


विधूय शोकम् परिहृष्ट मानसा ।<BR>
विधूय शोकम् परिहृष्ट मानसा ।
महर्षि याते पथि सुव्यवस्थिताः ।<BR>
महर्षि याते पथि सुव्यवस्थिताः ।
वने रता वन्य फल अशनाः पितुः ।<BR>
वने रता वन्य फल अशनाः पितुः ।
शुभाम् प्रतिज्ञाम् परिपालयन्ति ते ॥२-६०-२२॥<BR><BR>
शुभाम् प्रतिज्ञाम् परिपालयन्ति ते ॥२-६०-२२॥


तथा अपि सूतेन सुयुक्त वादिना ।<BR>
तथा अपि सूतेन सुयुक्त वादिना ।
निवार्यमाणा सुत शोक कर्शिता ।<BR>
निवार्यमाणा सुत शोक कर्शिता ।
न चैव देवी विरराम कूजितात् ।<BR>
न चैव देवी विरराम कूजितात् ।
प्रिय इति पुत्र इति च राघव इति च ॥२-६०-२३॥<BR><BR>
प्रिय इति पुत्र इति च राघव इति च ॥२-६०-२३॥






'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षष्ठितमः सर्गः ॥२-६०॥'''<BR><BR>
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षष्ठितमः सर्गः ॥२-६०॥'''
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुन्दरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]

०७:३०, १६ डिसेम्बर् २०१५ इत्यस्य संस्करणं

← सर्गः ५९ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ६१ →
रामायणम्/अयोध्याकाण्डम्

श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षष्ठितमः सर्गः ॥२-६०॥

ततः भूत उपसृष्टा इव वेपमाना पुनः पुनः ।
धरण्याम् गत सत्त्वा इव कौसल्या सूतम् अब्रवीत् ॥२-६०-१॥

नय माम् यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः ।
तान् विना क्षणम् अपि अत्र जीवितुम् न उत्सहे हि अहम् ॥२-६०-२॥

निवर्तय रथम् शीघ्रम् दण्डकान् नय माम् अपि ।
अथ तान् न अनुगच्चामि गमिष्यामि यम क्षयम् ॥२-६०-३॥

बाष्प वेगौपहतया स वाचा सज्जमानया ।
इदम् आश्वासयन् देवीम् सूतः प्रान्जलिर् अब्रवीत् ॥२-६०-४॥

त्यज शोकम् च मोहम् च सम्भ्रमम् दुह्खजम् तथा ।
व्यवधूय च सम्तापम् वने वत्स्यति राघवः ॥२-६०-५॥

लक्ष्मणः च अपि रामस्य पादौ परिचरन् वने ।
आराधयति धर्मज्ञः पर लोकम् जित इन्द्रियः ॥२-६०-६॥

विजने अपि वने सीता वासम् प्राप्य गृहेष्व् इव ।
विस्रम्भम् लभते अभीता रामे सम्न्यस्त मानसा ॥२-६०-७॥

न अस्या दैन्यम् कृतम् किम्चित् सुसूक्ष्मम् अपि लक्षये ।
उचिता इव प्रवासानाम् वैदेही प्रतिभाति मा ॥२-६०-८॥

नगर उपवनम् गत्वा यथा स्म रमते पुरा ।
तथैव रमते सीता निर्जनेषु वनेष्व् अपि ॥२-६०-९॥

बाला इव रमते सीता बाल चन्द्र निभ आनना ।
रामा रामे हि अदीन आत्मा विजने अपि वने सती ॥२-६०-१०॥

तत् गतम् हृदयम् हि अस्याः तत् अधीनम् च जीवितम् ।
अयोध्या अपि भवेत् तस्या राम हीना तथा वनम् ॥२-६०-११॥

परि पृच्चति वैदेही ग्रामामः च नगराणि च ।
गतिम् दृष्ट्वा नदीनाम् च पादपान् विविधान् अपि ॥२-६०-१२॥
रामम् हि लक्ष्मनम् वापि पृष्ट्वा जानाति जानती ।
अयोध्याक्रोशमात्रे तु विहारमिव सम्श्रिता ॥२-६०-१३॥

इदमेव स्मराम्यस्याः सहसैवोपजल्पितम् ।
कैकेयीसम्श्रितम् वाक्यम् नेदानीम् प्रतिभाति माम् ॥२-६०-१४॥

ध्वम्सयित्वा तु तद्वाक्यम् प्रमादात्पर्युपस्थितम् ।
ह्लदनम् वचनम् सूतो देव्या मधुरमब्रवीत् ॥२-६०-१५॥

अध्वना वात वेगेन सम्भ्रमेण आतपेन च ।
न हि गच्चति वैदेह्याः चन्द्र अम्शु सदृशी प्रभा ॥२-६०-१६॥

सदृशम् शत पत्रस्य पूर्ण चन्द्र उपम प्रभम् ।
वदनम् तत् वदान्याया वैदेह्या न विकम्पते ॥२-६०-१७॥

अलक्त रस रक्त अभाव् अलक्त रस वर्जितौ ।
अद्य अपि चरणौ तस्याः पद्म कोश सम प्रभौ ॥२-६०-१८॥

नूपुर उद्घुष्ट हेला इव खेलम् गच्चति भामिनी ।
इदानीम् अपि वैदेही तत् रागा न्यस्त भूषणा ॥२-६०-१९॥

गजम् वा वीक्ष्य सिम्हम् वा व्याघ्रम् वा वनम् आश्रिता ।
न आहारयति सम्त्रासम् बाहू रामस्य सम्श्रिता ॥२-६०-२०॥

न शोच्याः ते न च आत्मा ते शोच्यो न अपि जन अधिपः ।
इदम् हि चरितम् लोके प्रतिष्ठास्यति शाश्वतम् ॥२-६०-२१॥

विधूय शोकम् परिहृष्ट मानसा ।
महर्षि याते पथि सुव्यवस्थिताः ।
वने रता वन्य फल अशनाः पितुः ।
शुभाम् प्रतिज्ञाम् परिपालयन्ति ते ॥२-६०-२२॥

तथा अपि सूतेन सुयुक्त वादिना ।
निवार्यमाणा सुत शोक कर्शिता ।
न चैव देवी विरराम कूजितात् ।
प्रिय इति पुत्र इति च राघव इति च ॥२-६०-२३॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षष्ठितमः सर्गः ॥२-६०॥