रामायणम्/अयोध्याकाण्डम्/सर्गः १०७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सर्गः १०६ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः १०८ →
सप्ताधिकशततमः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्
पुनरेवं ब्रुवाणं तं भरतं लक्ष्मणाग्रज: । 
प्रत्युवाच तत: श्रीमान् ज्ञातिमध्ये ऽभिसत्कृत: ।। २.१०७.१ ।। 

उपपन्नमिदं वाक्यं यत्त्वमेवमभाषथा: । 
जात: पुत्रो दशरथात् कैकेय्यां राजसत्तमात् ।। २.१०७.२ ।। 

पुरा भ्रात: पिता न: स मातरं ते समुद्वहन् । 
मातामहे समाश्रौषीद्राज्यशुल्कमनुत्तमम् ।। २.१०७.३ ।। 

दैवासुरे च सङ्ग्रामे जनन्यै तव पार्थिव: । 
सम्प्रहृष्टो ददौ राजा वरमाराधित: प्रभु: ।। २.१०७.४ ।। 

तत: सा सम्प्रतिश्राव्य तव माता यशस्विनी । 
अयाचत नरश्रेष्ठं द्वौ वरौ वरवर्णिनी ।। २.१०७.५ ।। 

तव राज्यं नरव्याघ्र मम प्रव्राजनं तथा । 
तौ च राजा तदा तस्यै नियुक्त: प्रददौ वरौ ।। २.१०७.६ ।। 

तेन पित्रा ऽहमप्यत्र नियुक्त: पुरुषर्षभ । 
चतुर्दश वने वासं वर्षाणि वरदानिकम् ।। २.१०७.७ ।। 

सो ऽहं वनमिदं प्राप्तो निर्जनं लक्ष्मणान्वित: । 
सीतया चाप्रतिद्वन्द्व: सत्यवादे स्थित: पितु: ।। २.१०७.८ ।। 

भवानपि तथेत्येव पितरं सत्यवादिनम् । 
कर्त्तुमर्हति राजेन्द्र क्षिप्रमेवाभिषेचनात् ।। २.१०७.९ ।। 

ऋणान्मोचय राजानं मत्कृते भरत प्रभुम् । 
पितरं चापि धर्मज्ञं मातरं चाभिनन्दय ।। २.१०७.१० ।। 

श्रूयते हि पुरा तात श्रुतिर्गीता यशस्विना । 
गयेन यजमानेन गयेष्वेव पितऽन् प्रति ।। २.१०७.११ ।। 

पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुत: । 
तस्मात् पुत्र इति प्रोक्त: पितऽन् यत्पाति वा सुत: ।। २.१०७.१२ ।। 

एष्टव्या बहव: पुत्रा गुणवन्तो बहुश्रुता: । 
तेषां वै समवेतानामपि कश्चिद्गयां व्रजेत् ।। २.१०७.१३ ।। 

एवं राजर्षय: सर्वे प्रतीता राजनन्दन । 
तस्मात् त्राहि नरश्रेष्ठ पितरं नरकात् प्रभो ।। २.१०७.१४ ।। 

अयोध्यां गच्छ भरत प्रकृतीरनुरञ्जय । 
शत्रुघ्नसहितो वीर सह सर्वैर्द्विजातिभि: ।। २.१०७.१५ ।। 

प्रवेक्ष्ये दण्डकारण्यमहमप्यविलम्बयन् । 
आभ्यां तु सहितो राजन् वैदेह्या लक्ष्मणेन च ।। २.१०७.१६ ।। 

त्वं राजा भरत भव स्वयं नराणां वन्यानामहमपि राजराण्मृगाणाम् । 
गच्छत्वं पुरवरमद्य सम्प्रहृष्ट: संहृष्टस्त्वहमपि दण्डकान् प्रवेक्ष्ये ।। २.१०७.१७ ।। 

छायां ते दिनकरभा: प्रबाधमानं वर्षत्रं भरत करोतु मूर्ध्नि शीताम् । 
एतेषामहमपि काननद्रुमाणां छायां तामति शयिनीं सुखी श्रयिष्ये ।। २.१०७.१८ ।। 

शत्रुघ्न: कुशलमतिस्तु ते सहाय: सौमित्रिर्मम विदित: प्रधानमित्रम् । 
चत्वारस्तनयवरा वयं नरेन्द्रं सत्यस्थं भरत चराम मा विषादम् ।। २.१०७.१९ ।। 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तोत्तरशततम: सर्ग: ।। १०७ ।।

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र