रामायणम्/अयोध्याकाण्डम्/सर्गः ८२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सर्गः ८१ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ८३ →
द्व्यशीतितमः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्

श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्व्यशीतितमः सर्गः ॥२-८२॥

ताम् आर्य गण सम्पूर्णाम् भरतः प्रग्रहाम् सभाम् ।
ददर्श बुद्धि सम्पन्नः पूर्ण चन्द्राम् निशाम् इव ॥२-८२-१॥

आसनानि यथा न्यायम् आर्याणाम् विशताम् तदा ।
अदृश्यत घन अपाये पूर्ण चन्द्रा इव शर्वरी ॥२-८२-२॥

सा विद्वज्जनसम्पूर्णा सभा सुरुचिरा तदा ।
अदृश्यत घनापाये पूर्णचन्द्रेव शर्वरी ॥२-८२-३॥

राज्ञः तु प्रकृतीः सर्वाः समग्राः प्रेक्ष्य धर्मवित् ।
इदम् पुरोहितः वाक्यम् भरतम् मृदु च अब्रवीत् ॥२-८२-४॥

तात राजा दशरथः स्वर् गतः धर्मम् आचरन् ।
धन धान्यवतीम् स्फीताम् प्रदाय पृथिवीम् तव ॥२-८२-५॥

रामः तथा सत्य धृतिः सताम् धर्मम् अनुस्मरन् ।
न अजहात् पितुर् आदेशम् शशी ज्योत्स्नाम् इव उदितः ॥२-८२-६॥

पित्रा भ्रात्रा च ते दत्तम् राज्यम् निहत कण्टकम् ।
तत् भुन्क्ष्व मुदित अमात्यः क्षिप्रम् एव अभिषेचय ॥२-८२-७॥

उदीच्याः च प्रतीच्याः च दाक्षिणात्याः च केवलाः ।
कोट्या अपर अन्ताः सामुद्रा रत्नानि अभिहरन्तु ते ॥२-८२-८॥

तत् श्रुत्वा भरतः वाक्यम् शोकेन अभिपरिप्लुतः ।
जगाम मनसा रामम् धर्मज्ञो धर्म कान्क्षया ॥२-८२-९॥

स बाष्प कलया वाचा कल हम्स स्वरः युवा ।
विललाप सभा मध्ये जगर्हे च पुरोहितम् ॥२-८२-१०॥

चरित ब्रह्मचर्यस्य विद्या स्नातस्य धीमतः ।
धर्मे प्रयतमानस्य को राज्यम् मद्विधो हरेत् ॥२-८२-११॥

कथम् दशरथाज् जातः भवेद् राज्य अपहारकः ।
राज्यम् च अहम् च रामस्य धर्मम् वक्तुम् इह अर्हसि ॥२-८२-१२॥

ज्येष्ठः श्रेष्ठः च धर्म आत्मा दिलीप नहुष उपमः ।
लब्धुम् अर्हति काकुत्स्थो राज्यम् दशरथो यथा ॥२-८२-१३॥

अनार्य जुष्टम् अस्वर्ग्यम् कुर्याम् पापम् अहम् यदि ।
इक्ष्वाकूणाम् अहम् लोके भवेयम् कुल पाम्सनः ॥२-८२-१४॥

यद्द् हि मात्रा कृतम् पापम् न अहम् तत् अभिरोचये ।
इहस्थो वन दुर्गस्थम् नमस्यामि कृत अन्जलिः ॥२-८२-१५॥

रामम् एव अनुगच्चामि स राजा द्विपदाम् वरः ।
त्रयाणाम् अपि लोकानाम् राघवो राज्यम् अर्हति ॥२-८२-१६॥

तत् वाक्यम् धर्म सम्युक्तम् श्रुत्वा सर्वे सभासदः ।
हर्षान् मुमुचुर् अश्रूणि रामे निहित चेतसः ॥२-८२-१७॥

यदि तु आर्यम् न शक्ष्यामि विनिवर्तयितुम् वनात् ।
वने तत्र एव वत्स्यामि यथा आर्यो लक्ष्मणः तथा ॥२-८२-१८॥

सर्व उपायम् तु वर्तिष्ये विनिवर्तयितुम् बलात् ।
समक्षम् आर्य मिश्राणाम् साधूनाम् गुण वर्तिनाम् ॥२-८२-१९॥

विष्टिकर्मान्तिकाः सर्वे मार्गशोधनरक्षकाः ।
प्रस्थापिता मया पूर्वम् यात्रापि मम रोचते ॥२-८२-२०॥

एवम् उक्त्वा तु धर्म आत्मा भरतः भ्रातृ वत्सलः ।
समीपस्थम् उवाच इदम् सुमन्त्रम् मन्त्र कोविदम् ॥२-८२-२१॥

तूर्णम् उत्थाय गच्च त्वम् सुमन्त्र मम शासनात् ।
यात्राम् आज्ञापय क्षिप्रम् बलम् चैव समानय ॥२-८२-२२॥

एवम् उक्तः सुमन्त्रः तु भरतेन महात्मना ।
हृष्टः सो अदिशत् सर्वम् यथा सम्दिष्टम् इष्टवत् ॥२-८२-२३॥

ताः प्रहृष्टाः प्रकृतयो बल अध्यक्षा बलस्य च ।
श्रुत्वा यात्राम् समाज्ञप्ताम् राघवस्य निवर्तने ॥२-८२-२४॥

ततः योध अन्गनाः सर्वा भर्तृऋन् सर्वान् गृहे गृहे ।
यात्रा गमनम् आज्ञाय त्वरयन्ति स्म हर्षिताः ॥२-८२-२५॥

ते हयैः गो रथैः शीघ्रैः स्यन्दनैः च मनो जवैः ।
सह योधैः बल अध्यक्षा बलम् सर्वम् अचोदयन् ॥२-८२-२६॥

सज्जम् तु तत् बलम् दृष्ट्वा भरतः गुरु सम्निधौ ।
रथम् मे त्वरयस्व इति सुमन्त्रम् पार्श्वतः अब्रवीत् ॥२-८२-२७॥

भरतस्य तु तस्य आज्ञाम् प्रतिगृह्य प्रहर्षितः ।
रथम् गृहीत्वा प्रययौ युक्तम् परम वाजिभिः ॥२-८२-२८॥

स राघवः सत्य धृतिः प्रतापवान् ।
ब्रुवन् सुयुक्तम् दृढ सत्य विक्रमः ।
गुरुम् महा अरण्य गतम् यशस्विनम् ।
प्रसादयिष्यन् भरतः अब्रवीत् तदा ॥२-८२-२९॥

तूण समुत्थाय सुमन्त्र गच्च ।
बलस्य योगाय बल प्रधानान् ।
आनेतुम् इच्चामि हि तम् वनस्थम् ।
प्रसाद्य रामम् जगतः हिताय ॥२-८२-३०॥

स सूत पुत्रः भरतेन सम्यग् ।
आज्ञापितः सम्परिपूर्ण कामः ।
शशास सर्वान् प्रकृति प्रधानान् ।
बलस्य मुख्यामः च सुहृज् जनम् च ॥२-८२-३१॥

ततः समुत्थाय कुले कुले ते ।
राजन्य वैश्या वृषलाः च विप्राः ।
अयूयुजन्न् उष्ट्र रथान् खरामः च।
नागान् हयामः चैव कुल प्रसूतान् ॥२-८२-३२॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे द्व्यशीतितमः सर्गः ॥२-८२॥

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।