रामायणम्/अयोध्याकाण्डम्/सर्गः ८०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सर्गः ७९ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ८१ →
अशीतितमः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अशीतितमः सर्गः ॥२-८०॥

अथ भूमि प्रदेशज्ञाः सूत्र कर्म विशारदाः ।
स्व कर्म अभिरताः शूराः खनका यन्त्रकाः तथा ॥२-८०-१॥
कर्म अन्तिकाः स्थपतयः पुरुषा यन्त्र कोविदाः ।
तथा वर्धकयः चैव मार्गिणो वृक्ष तक्षकाः ॥२-८०-२॥
कूप काराः सुधा कारा वम्श कर्म कृतः तथा ।
समर्था ये च द्रष्टारः पुरतः ते प्रतस्थिरे ॥२-८०-३॥

स तु हर्षात् तम् उद्देशम् जन ओघो विपुलः प्रयान् ।
अशोभत महा वेगः सागरस्य इव पर्वणि ॥२-८०-४॥

ते स्व वारम् समास्थाय वर्त्म कर्माणि कोविदाः ।
करणैः विविध उपेतैः पुरस्तात् सम्प्रतस्थिरे ॥२-८०-५॥

लता वल्लीः च गुल्मामः च स्थाणून् अश्मनएव च ।
जनाः ते चक्रिरे मार्गम् चिन्दन्तः विविधान् द्रुमान् ॥२-८०-६॥

अवृक्षेषु च देशेषु केचित् वृक्षान् अरोपयन् ।
केचित् कुठारैअः टन्कैः च दात्रैः चिन्दन् क्वचित् क्वचित् ॥२-८०-७॥

अपरे वीरण स्तम्बान् बलिनो बलवत्तराः ।
विधमन्ति स्म दुर्गाणि स्थलानि च ततः ततः ॥२-८०-८॥

अपरे अपूरयन् कूपान् पाम्सुभिः श्वभ्रम् आयतम् ।
निम्न भागाम्स् तथा केचित् समामः चक्रुः समन्ततः ॥२-८०-९॥

बबन्धुर् बन्धनीयामः च क्षोद्यान् सम्चुक्षुदुस् तदा ।
बिभिदुर् भेदनीयामः च ताम्स् तान् देशान् नराः तदा ॥२-८०-१०॥

अचिरेण एव कालेन परिवाहान् बहु उदकान् ।
चक्रुर् बहु विध आकारान् सागर प्रतिमान् बहून् ॥२-८०-११॥

निर्जलेषु च देशेषु खानयामासुरुत्तमान् ।
उदपानान् बहुविधान् वेदिका परिमण्डितान् ॥२-८०-१२॥

ससुधा कुट्टिम तलः प्रपुष्पित मही रुहः ।
मत्त उद्घुष्ट द्विज गणः पताकाभिर् अलम्कृतः ॥२-८०-१३॥
चन्दन उदक सम्सिक्तः नाना कुसुम भूषितः ।
बह्व् अशोभत सेनायाः पन्थाः स्वर्ग पथ उपमः ॥२-८०-१४॥

आज्ञाप्य अथ यथा आज्ञप्ति युक्ताः ते अधिकृता नराः ।
रमणीयेषु देशेषु बहु स्वादु फलेषु च ॥२-८०-१५॥
यो निवेशः तु अभिप्रेतः भरतस्य महात्मनः ।
भूयः तम् शोभयाम् आसुर् भूषाभिर् भूषण उपमम् ॥२-८०-१६॥

नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु च तद्विदः ।
निवेशम् स्थापयाम् आसुर् भरतस्य महात्मनः ॥२-८०-१७॥

बहु पाम्सु चयाः च अपि परिखा परिवारिताः ।
तन्त्र इन्द्र कील प्रतिमाः प्रतोली वर शोभिताः ॥२-८०-१८॥
प्रासाद माला सम्युक्ताः सौध प्राकार सम्वृताः ।
पताका शोभिताः सर्वे सुनिर्मित महा पथाः ॥२-८०-१९॥
विसर्पत्भिर् इव आकाशे विटन्क अग्र विमानकैः ।
समुच्च्रितैः निवेशाः ते बभुः शक्र पुर उपमाः ॥२-८०-२०॥

जाह्नवीम् तु समासाद्य विविध द्रुम काननाम् ।
शीतल अमल पानीयाम् महा मीन समाकुलाम् ॥२-८०-२१॥

सचन्द्र तारा गण मण्डितम् यथा ।
नभः क्षपायाम् अमलम् विराजते ।
नर इन्द्र मार्गः स तथा व्यराजत ।
क्रमेण रम्यः शुभ शिल्पि निर्मितः ॥२-८०-२२॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अशीतितमः सर्गः ॥२-८०॥

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।