रामायणम्/अयोध्याकाण्डम्/सर्गः ७६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सर्गः ७५ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ७७ →
षट्सप्ततितमः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षट्सप्ततितमः सर्गः ॥२-७६॥

तम् एवम् शोक सम्तप्तम् भरतम् केकयी सुतम् ।
उवाच वदताम् श्रेष्ठो वसिष्ठः श्रेष्ठ वाग् ऋषिः ॥२-७६-१॥

अलम् शोकेन भद्रम् ते राज पुत्र महा यशः ।
प्राप्त कालम् नर पतेः कुरु सम्यानम् उत्तरम् ॥२-७६-२॥

वसिष्ठस्य वचः श्रुत्वा भरतः धारणाम् गतः ।
प्रेत कार्याणि सर्वाणि कारयाम् आस धर्मवित् ॥२-७६-३॥

उद्धृतम् तैल सम्क्लेदात् स तु भूमौ निवेशितम् ।
आपीत वर्ण वदनम् प्रसुप्तम् इव भूमिपम् ॥२-७६-४॥
सम्वेश्य शयने च अग्र्ये नाना रत्न परिष्कृते ।
ततः दशरथम् पुत्रः विललाप सुदुह्खितः ॥२-७६-५॥

किम् ते व्यवसितम् राजन् प्रोषिते मय्य् अनागते ।
विवास्य रामम् धर्मज्ञम् लक्ष्मणम् च महा बलम् ॥२-७६-६॥

क्व यास्यसि महा राज हित्वा इमम् दुह्खितम् जनम् ।
हीनम् पुरुष सिम्हेन रामेण अक्लिष्ट कर्मणा ॥२-७६-७॥

योग क्षेमम् तु ते राजन् को अस्मिन् कल्पयिता पुरे ।
त्वयि प्रयाते स्वः तात रामे च वनम् आश्रिते ॥२-७६-८॥

विधवा पृथिवी राजम्स् त्वया हीना न राजते ।
हीन चन्द्रा इव रजनी नगरी प्रतिभाति माम् ॥२-७६-९॥

एवम् विलपमानम् तम् भरतम् दीन मानसम् ।
अब्रवीद् वचनम् भूयो वसिष्ठः तु महान् ऋषिः ॥२-७६-१०॥

प्रेत कार्याणि यानि अस्य कर्तव्यानि विशाम्पतेः ।
तानि अव्यग्रम् महा बाहो क्रियताम् अविचारितम् ॥२-७६-११॥

तथा इति भरतः वाक्यम् वसिष्ठस्य अभिपूज्य तत् ।
ऋत्विक् पुरोहित आचार्याम्स् त्वरयाम् आस सर्वशः ॥२-७६-१२॥

ये तु अग्रतः नर इन्द्रस्याग्नि अगारात् बहिष् कृताः ।
ऋत्विग्भिर् याजकैः चैव ते ह्रियन्ते यथा विधि ॥२-७६-१३॥

शिबिलायाम् अथ आरोप्य राजानम् गत चेतनम् ।
बाष्प कण्ठा विमनसः तम् ऊहुः परिचारकाः ॥२-७६-१४॥

हिरण्यम् च सुवर्णम् च वासाम्सि विविधानि च ।
प्रकिरन्तः जना मार्गम् नृपतेर् अग्रतः ययुः ॥२-७६-१५॥

चन्दन अगुरु निर्यासान् सरलम् पद्मकम् तथा ।
देव दारूणि च आहृत्य चिताम् चक्रुस् तथा अपरे ॥२-७६-१६॥
गन्धान् उच्च अवचामः च अन्याम्स् तत्र दत्त्वा अथ भूमिपम् ।
ततः सम्वेशयाम् आसुः चिता मध्ये तम् ऋत्विजः ॥२-७६-१७॥

तथा हुत अशनम् हुत्वा जेपुस् तस्य तदा ऋत्विजः ।
जगुः च ते यथा शास्त्रम् तत्र सामानि सामगाः ॥२-७६-१८॥

शिबिकाभिः च यानैः च यथा अर्हम् तस्य योषितः ।
नगरान् निर्ययुस् तत्र वृद्धैः परिवृताः तदा ॥२-७६-१९॥

प्रसव्यम् च अपि तम् चक्रुर् ऋत्विजो अग्नि चितम् नृपम् ।
स्त्रियः च शोक सम्तप्ताः कौसल्या प्रमुखाः तदा ॥२-७६-२०॥

क्रौन्चीनाम् इव नारीणाम् निनादः तत्र शुश्रुवे ।
आर्तानाम् करुणम् काले क्रोशन्तीनाम् सहस्रशः ॥२-७६-२१॥

ततः रुदन्त्यो विवशा विलप्य च पुनः पुनः ।
यानेभ्यः सरयू तीरम् अवतेरुर् वर अन्गनाः ॥२-७६-२२॥

कृत उदकम् ते भरतेन सार्धम् ।
नृप अन्गना मन्त्रि पुरोहिताः च ।
पुरम् प्रविश्य अश्रु परीत नेत्रा ।
भूमौ दश अहम् व्यनयन्त दुह्खम् ॥२-७६-२३॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षट्सप्ततितमः सर्गः ॥२-७६॥

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।