रामायणम्/अयोध्याकाण्डम्/सर्गः ६७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सर्गः ६६ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ६८ →
सप्तषष्ठितमः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्

श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तषष्ठितमः सर्गः ॥२-६७॥

आक्रन्दितनिरानन्दा सास्रकम्ठजनाविला ।
आयोध्यायामतितता सा व्यतीयाय शर्वरी ॥२-६७-१॥

व्यतीतायाम् तु शर्वर्याम् आदित्यस्य उदये ततः ।
समेत्य राज कर्तारः सभाम् ईयुर् द्विजातयः ॥२-६७-२॥

मार्कण्डेयो अथ मौद्गल्यो वामदेवः च काश्यपः ।
कात्ययनो गौतमः च जाबालिः च महा यशाः ॥२-६७-३॥
एते द्विजाः सह अमात्यैः पृथग् वाचम् उदीरयन् ।
वसिष्ठम् एव अभिमुखाः श्रेष्ठः राज पुरोहितम् ॥२-६७-४॥

अतीता शर्वरी दुह्खम् या नो वर्ष शत उपमा ।
अस्मिन् पन्चत्वम् आपन्ने पुत्र शोकेन पार्थिवे ॥२-६७-५॥

स्वर् गतः च महा राजो रामः च अरण्यम् आश्रितः ।
लक्ष्मणः च अपि तेजस्वी रामेण एव गतः सह ॥२-६७-६॥

उभौ भरत शत्रुघ्नौ क्केकयेषु परम् तपौ ।
पुरे राज गृहे रम्ये मातामह निवेशने ॥२-६७-७॥

इक्ष्वाकूणाम् इह अद्य एव कश्चित् राजा विधीयताम् ।
अराजकम् हि नो राष्ट्रम् न विनाशम् अवाप्नुयात् ॥२-६७-८॥

न अराजले जन पदे विद्युन् माली महा स्वनः ।
अभिवर्षति पर्जन्यो महीम् दिव्येन वारिणा ॥२-६७-९॥

न अराजके जन पदे बीज मुष्टिः प्रकीर्यते ।
न अराकके पितुः पुत्रः भार्या वा वर्तते वशे ॥२-६७-१०॥

अराजके धनम् न अस्ति न अस्ति भार्या अपि अराजके ।
इदम् अत्याहितम् च अन्यत् कुतः सत्यम् अराजके ॥२-६७-११॥

न अराजके जन पदे कारयन्ति सभाम् नराः ।
उद्यानानि च रम्याणि हृष्टाः पुण्य गृहाणि च ॥२-६७-१२॥

न अराजके जन पदे यज्ञ शीला द्विजातयः ।
सत्राणि अन्वासते दान्ता ब्राह्मणाः सम्शित व्रताः ॥२-६७-१३॥

न अराजके जनपदे महायज्ञेषु यज्वनः ।
ब्राह्मणा वसुसम्पन्ना विसृजन्त्याप्तदक्षिणाः ॥२-६७-१४॥

न अराजके जन पदे प्रभूत नट नर्तकाः ।
उत्सवाः च समाजाः च वर्धन्ते राष्ट्र वर्धनाः ॥२-६७-१५॥

न अरजके जन पदे सिद्ध अर्था व्यवहारिणः ।
कथाभिर् अनुरज्यन्ते कथा शीलाः कथा प्रियैः ॥२-६७-१६॥

न अराजके जनपदे उद्यानानि समागताः ।
सायाह्ने क्रीडितुम् यान्ति कुमार्यो हेमभूषिताः ॥२-६७-१७॥

न अराजके जन पदे वाहनैः शीघ्र गामिभिः ।
नरा निर्यान्ति अरण्यानि नारीभिः सह कामिनः ॥२-६७-१८॥

न अराकजे जन पदे धनवन्तः सुरक्षिताः ।
शेरते विवृत द्वाराः कृषि गो रक्ष जीविनः ॥२-६७-१९॥

न अराजके जनपदे बद्दघण्टा विषाणीनः ।
आटन्ति राजमार्गेषु कुञ्जराः षष्टिहायनाः ॥२-६७-२०॥

न अराजके जनपदे शरान् सम्ततमस्यताम् ।
श्रूयते तलनिर्घोष इष्वस्त्राणामुपासने ॥२-६७-२१॥

न अराजके जन पदे वणिजो दूर गामिनः ।
गच्चन्ति क्षेमम् अध्वानम् बहु पुण्य समाचिताः ॥२-६७-२२॥

न अराजके जन पदे चरति एक चरः वशी ।
भावयन्न् आत्मना आत्मानम् यत्र सायम् गृहो मुनिः ॥२-६७-२३॥

न अराजके जन पदे योग क्षेमम् प्रवर्तते ।
न च अपि अराजके सेना शत्रून् विषहते युधि ॥२-६७-२४॥

न अराजके जनपदे हृष्टैः परमवाजिभिः ।
नराः सम्यान्ति सहसा रथैश्च परिमण्डिताः ॥२-६७-२५॥

न अराजके जनपदे नराः शास्त्रविशारदाः ।
सम्पदन्तोऽवतिष्ठन्ते वनेषूपवनेषु च ॥२-६७-२६॥

न अराजके जनपदे माल्यमोदकदक्षिणाः ।
देवताभ्यर्चनार्थय कल्प्यन्ते नियतैर्जनैः ॥२-६७-२७॥

न अराजके जनपदे चन्दनागुरुरूषिताः ।
राजपुत्रा विराजन्ते वसन्त इव शाखिनः ॥२-६७-२८॥

यथा हि अनुदका नद्यो यथा वा अपि अतृणम् वनम् ।
अगोपाला यथा गावः तथा राष्ट्रम् अराजकम् ॥२-६७-२९॥

ध्वजो रथस्य प्रज्ञानम् धूमो ज्ञानम् विभावसोः ।
तेषाम् यो नो ध्वजो राज स देवत्वमितो गतः ॥२-६७-३०॥

न अराजके जन पदे स्वकम् भवति कस्यचित् ।
मत्स्याइव नरा नित्यम् भक्षयन्ति परस्परम् ॥२-६७-३१॥

येहि सम्भिन्न मर्यादा नास्तिकाः चिन्न सम्शयाः ।
ते अपि भावाय कल्पन्ते राज दण्ड निपीडिताः ॥२-६७-३२॥

यथा दृष्टिः शरीरस्य नित्यमेवप्रवर्तते ।
तथा नरेन्द्रो राष्ट्रस्य प्रभवः सत्यधर्मयोः ॥२-६७-३३॥

राजा सत्यम् च धर्मश्च राजा कुलवताम् कुलम् ।
राजा माता पिता चैव राजा हितकरो नृणाम् ॥२-६७-३४॥

यमो वैश्रवणः शक्रो वरुणश्च महाबलः ।
विशेष्यन्ते नरेन्द्रेण वृत्तेन महाता ततः ॥२-६७-३५॥

अहो तमैव इदम् स्यान् न प्रज्ञायेत किम्चन ।
राजा चेन् न भवेन् लोके विभजन् साध्व् असाधुनी ॥२-६७-३६॥

जीवति अपि महा राजे तव एव वचनम् वयम् ।
न अतिक्रमामहे सर्वे वेलाम् प्राप्य इव सागरः ॥२-६७-३७॥

स नः समीक्ष्य द्विज वर्य वृत्तम् ।
नृपम् विना राज्यम् अरण्य भूतम् ।
कुमारम् इक्ष्वाकु सुतम् वदान्यम् ।
त्वम् एव राजानम् इह अभिषिन्चय ॥२-६७-३८॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्तषष्ठितमः सर्गः ॥२-६७॥

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।