रामायणम्/अयोध्याकाण्डम्/सर्गः ८३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सर्गः ८२ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ८४ →
त्र्यशीतितमः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्

श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्र्यशीतितमः सर्गः ॥२-८३॥

ततः समुत्थितः काल्यम् आस्थाय स्यन्दन उत्तमम् ।
प्रययौ भरतः शीघ्रम् राम दर्शन कान्क्षया ॥२-८३-१॥

अग्रतः प्रययुस् तस्य सर्वे मन्त्रि पुरोधसः ।
अधिरुह्य हयैः युक्तान् रथान् सूर्य रथ उपमान् ॥२-८३-२॥

नव नाग सहस्राणि कल्पितानि यथा विधि ।
अन्वयुर् भरतम् यान्तम् इक्ष्वाकु कुल नन्दनम् ॥२-८३-३॥

षष्ठी रथ सहस्राणि धन्विनो विविध आयुधाः ।
अन्वयुर् भरतम् यान्तम् राज पुत्रम् यशस्विनम् ॥२-८३-४॥

शतम् सहस्राणि अश्वानाम् समारूढानि राघवम् ।
अन्वयुर् भरतम् यान्तम् राज पुत्रम् यशस्विनम् ॥२-८३-५॥

कैकेयी च सुमित्रा च कौसल्या च यशस्विनी ।
राम आनयन सम्हृष्टा ययुर् यानेन भास्वता ॥२-८३-६॥

प्रयाताः च आर्य सम्घाता रामम् द्रष्टुम् सलक्ष्मणम् ।
तस्य एव च कथाः चित्राः कुर्वाणा हृष्ट मानसाः ॥२-८३-७॥

मेघ श्यामम् महा बाहुम् स्थिर सत्त्वम् दृढ व्रतम् ।
कदा द्रक्ष्यामहे रामम् जगतः शोक नाशनम् ॥२-८३-८॥

दृष्टएव हि नः शोकम् अपनेष्यति राघवः ।
तमः सर्वस्य लोकस्य समुद्यन्न् इव भास्करः ॥२-८३-९॥

इति एवम् कथयन्तः ते सम्प्रहृष्टाः कथाः शुभाः ।
परिष्वजानाः च अन्योन्यम् ययुर् नागरिकाः तदा ॥२-८३-१०॥

ये च तत्र अपरे सर्वे सम्मता ये च नैगमाः ।
रामम् प्रति ययुर् हृष्टाः सर्वाः प्रकृतयः तदा ॥२-८३-११॥

मणि काराः च ये केचित् कुम्भ काराः च शोभनाः ।
सूत्र कर्म कृतः चैव ये च शस्त्र उपजीविनः ॥२-८३-१२॥
मायूरकाः क्राकचिका रोचका वेधकाः तथा ।
दन्त काराः सुधा काराः तथा गन्ध उपजीविनः ॥२-८३-१३॥
सुवर्ण काराः प्रख्याताः तथा कम्बल धावकाः ।
स्नापक आच्चादका वैद्या धूपकाः शौण्डिकाः तथा ॥२-८३-१४॥
रजकाः तुन्न वायाः च ग्राम घोष महत्तराः ।
शैलूषाः च सह स्त्रीभिर् यान्ति कैवर्तकाः तथा ॥२-८३-१५॥

समाहिता वेदविदो ब्राह्मणा वृत्त सम्मताः ।
गो रथैः भरतम् यान्तम् अनुजग्मुः सहस्रशः ॥२-८३-१६॥

सुवेषाः शुद्ध वसनाः ताम्र मृष्ट अनुलेपनाः ।
सर्वे ते विविधैः यानैः शनैः भरतम् अन्वयुः ॥२-८३-१७॥

प्रहृष्ट मुदिता सेना सान्वयात् कैकयी सुतम् ।
भ्रातुरानयने यान्तम् भरतम् भ्रातृवत्सलम् ॥२-८३-१८॥

ते गत्वा दूरमध्वानम् रथम् यानाश्वकुञ्जरैः ।
समासेदुस्ततो गङ्गाम् शृङ्गिबेरपुरम् प्रति ॥२-८३-१९॥
यत्र रामसखो वीरो गुहो ज्ञातिगणैर्वृतः ।
निवसत्यप्रमादेन देशम् तम् परिपालयन् ॥२-८३-२०॥

उपेत्य तीरम् गङ्गायाश्चक्रमाकैरलङ्कतम् ।
व्यवतिष्ठत सा सेना भरतस्य अनुयायिनी ॥२-८३-२१॥

निरीक्ष्य अनुगताम् सेनाम् ताम् च गन्गाम् शिव उदकाम् ।
भरतः सचिवान् सर्वान् अब्रवीद् वाक्य कोविदः ॥२-८३-२२॥

निवेशयत मे सैन्यम् अभिप्रायेण सर्वशः ।
विश्रान्तः प्रतरिष्यामः श्वैदानीम् महा नदीम् ॥२-८३-२३॥

दातुम् च तावद् इच्चामि स्वर् गतस्य मही पतेः ।
और्ध्वदेह निमित्त अर्थम् अवतीर्य उदकम् नदीम् ॥२-८३-२४॥

तस्य एवम् ब्रुवतः अमात्याः तथा इति उक्त्वा समाहिताः ।
न्यवेशयम्स् तामः चन्देन स्वेन स्वेन पृथक् पृथक् ॥२-८३-२५॥

निवेश्य गन्गाम् अनु ताम् महा नदीम् ।
चमूम् विधानैः परिबर्ह शोभिनीम् ।
उवास रामस्य तदा महात्मनो ।
विचिन्तयानो भरतः निवर्तनम् ॥२-८३-२६॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे त्र्यशीतितमः सर्गः ॥२-८३॥

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।