रामायणम्/अयोध्याकाण्डम्/सर्गः ७३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सर्गः ७२ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ७४ →
त्रिसप्ततितमः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रिसप्ततितमः सर्गः ॥२-७३॥

श्रुत्वा तु पितरम् वृत्तम् भ्रातरु च विवासितौ ।
भरतः दुह्ख सम्तप्तैदम् वचनम् अब्रवीत् ॥२-७३-१॥

किम् नुण्कार्यम् हतस्य इह मम राज्येन शोचतः ।
विहीनस्य अथ पित्रा च भ्रात्रा पितृ समेन च ॥२-७३-२॥

दुह्खे मे दुह्खम् अकरोर् व्रणे क्षारम् इव आदधाः ।
राजानम् प्रेत भावस्थम् कृत्वा रामम् च तापसम् ॥२-७३-३॥

कुलस्य त्वम् अभावाय काल रात्रिर् इव आगता ।
अन्गारम् उपगूह्य स्म पिता मे न अवबुद्धवान् ॥२-७३-४॥

मृत्युमापादितो राजा त्वया मे पापदर्शिनि ।
सुखम् परिहृतम् मोहात्कुलेऽस्मिन् कुलपाम्सनि ॥२-७३-५॥

त्वाम् प्राप्य हि पिता मे.द्य सत्यसन्धो महायशाः ।
तीव्रदुःखाभिसम्तप्तो वृत्तो दशरथो नृपः ॥२-७३-६॥

विनाशितो महाराजः पिता मे धर्मवत्सलः ।
कस्मात्प्रव्राजितो रामः कस्मादेव वनम् गतः ॥२-७३-७॥

कौसल्या च सुमित्रा च पुत्र शोक अभिपीडिते ।
दुष्करम् यदि जीवेताम् प्राप्य त्वाम् जननीम् मम ॥२-७३-८॥

ननु तु आर्यो अपि धर्म आत्मा त्वयि वृत्तिम् अनुत्तमाम् ।
वर्तते गुरु वृत्तिज्ञो यथा मातरि वर्तते ॥२-७३-९॥

तथा ज्येष्ठा हि मे माता कौसल्या दीर्घ दर्शिनी ।
त्वयि धर्मम् समास्थाय भगिन्याम् इव वर्तते ॥२-७३-१०॥

तस्याः पुत्रम् कृत आत्मानम् चीर वल्कल वाससम् ।
प्रस्थाप्य वन वासाय कथम् पापे न शोचसि ॥२-७३-११॥

अपाप दर्शिनम् शूरम् कृत आत्मानम् यशस्विनम् ।
प्रव्राज्य चीर वसनम् किम् नु पश्यसि कारणम् ॥२-७३-१२॥

लुब्धाया विदितः मन्ये न ते अहम् राघवम् प्रति ।
तथा हि अनर्थो राज्य अर्थम् त्वया नीतः महान् अयम् ॥२-७३-१३॥

अहम् हि पुरुष व्याघ्राव् अपश्यन् राम लक्ष्मणौ ।
केन शक्ति प्रभावेन राज्यम् रक्षितुम् उत्सहे ॥२-७३-१४॥

तम् हि नित्यम् महा राजो बलवन्तम् महा बलः ।
उअपाश्रितः अभूद् धर्म आत्मा मेरुर् मेरु वनम् यथा ॥२-७३-१५॥

सो अहम् कथम् इमम् भारम् महा धुर्य समुद्यतम् ।
दम्यो धुरम् इव आसाद्य सहेयम् केन च ओजसा ॥२-७३-१६॥

अथ वा मे भवेत् शक्तिर् योगैः बुद्धि बलेन वा ।
सकामाम् न करिष्यामि त्वाम् अहम् पुत्र गर्धिनीम् ॥२-७३-१७॥

न मे विकाङ्खा जायेत त्यक्तुम् त्वाम् पापनिश्चयाम् ।
यदि रामस्य नावेक्षा त्वयि स्यान्मातृवत्सदा ॥२-७३-१८॥

उत्पन्ना तु कथम् बुद्धिस्तवेयम् पापदर्शिनि ।
साधुचारित्रविभ्राष्टे पूर्वेषाम् नो विगर्हिता ॥२-७३-१९॥

अस्मिन् कुले हि सर्वेषाम् ज्येष्ठो राज्येऽभिषिच्यते ।
अपरे भ्रातरस्तस्मिन् प्रवर्तन्ते समाहिताः ॥२-७३-२०॥

न हि मन्ये नृशसे त्वम् राजधर्ममवेक्षसे ।
गतिम् वा न विजानासि राजवृत्तस्य शाश्वतीम् ॥२-७३-२१॥

सततम् राजवृत्ते हि ज्येष्ठो राज्येऽभिषिच्यते ।
राज्ञामेतत्समम् तत्स्यादिक्ष्वाकूणाम् विशेषतः ॥२-७३-२२॥

तेषाम् धर्मैकरक्षाणाम् कुलचारित्रयोगिनाम् ।
अत्र चारित्रशौण्डीर्यम् त्वाम् प्राप्य विनिवर्ततम् ॥२-७३-२३॥

तवापि सुमहाभागा जनेन्द्राः कुलपूर्वगाः ।
बुद्धेर्मोहः कथमयम् सम्भूतस्त्वयि गर्हितः ॥२-७३-२४॥

न तु कामम् करिष्यामि तवाऽह्म् पापनिश्चये ।
त्वया व्यसनमारब्धम् जीवितान्तकरम् मम ॥२-७३-२५॥

एष त्विदानीमेवाहमप्रियार्थम् तवनघम् ।
निवर्तयिष्यामि वनात् भ्रातरम् स्वजन प्रियम् ॥२-७३-२६॥

निवर्तयित्वा रामम् च तस्याहम् दीप्ततेजनः ।
दासभूतो भविष्यामि सुस्थिरेणान्तरात्मना ॥२-७३-२७॥

इति एवम् उक्त्वा भरतः महात्मा ।
प्रिय इतरैः वाक्य गणैअः तुदम्स् ताम् ।
शोक आतुरः च अपि ननाद भूयः ।
सिम्हो यथा पर्वत गह्वरस्थः ॥२-७३-२८॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे त्रिसप्ततितमः सर्गः ॥२-७३॥

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।