रामायणम्/अयोध्याकाण्डम्/सर्गः १८
< रामायणम् | अयोध्याकाण्डम्
Jump to navigation
Jump to search
← सर्गः १७ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः १९ → |
रामायणम्/अयोध्याकाण्डम् |
---|
स ददर्श आसने रामः निषण्णम् पितरम् शुभे । कैकेयी सहितम् दीनम् मुखेन परिशुष्यता ॥२-१८-१॥ स पितुः चरणौ पूर्वम् अभिवाद्य विनीतवत् । ततः ववन्दे चरणौ कैकेय्याः सुसमाहितः ॥२-१८-२॥ राम इति उक्त्वा च वचनम् वाष्प पर्याकुल ईक्षणः । शशाक न्Rपतिर् दीनो न ईक्षितुम् न अभिभाषितुम् ॥२-१८-३॥ तत् अपूर्वम् नर पतेर् द्Rष्ट्वा रूपम् भय आवहम् । रामः अपि भयम् आपन्नः पदा स्प्Rष्ट्वा इव पन्नगम् ॥२-१८-४॥ इन्द्रियैः अप्रह्Rष्टैअः तम् शोक सम्ताप कर्शितम् । निह्श्वसन्तम् महा राजम् व्यथित आकुल चेतसम् ॥२-१८-५॥ ऊर्मि मालिनम् अक्षोभ्यम् क्षुभ्यन्तम् इव सागरम् । उपप्लुतम् इव आदित्यम् उक्त अन्Rतम् Rषिम् यथा ॥२-१८-६॥ अचिन्त्य कल्पम् हि पितुस् तम् शोकम् उपधारयन् । बभूव सम्रब्धतरः समुद्रैव पर्वणि ॥२-१८-७॥ चिन्तयाम् आस च तदा रामः पित्R हिते रतः । किम्स्विद् अद्य एव न्Rपतिर् न माम् प्रत्यभिनन्दति ॥२-१८-८॥ अन्यदा माम् पिता द्Rष्ट्वा कुपितः अपि प्रसीदति । तस्य माम् अद्य सम्प्रेक्ष्य किम् आयासः प्रवर्तते ॥२-१८-९॥ स दीनैव शोक आर्तः विषण्ण वदन द्युतिः । कैकेयीम् अभिवाद्य एव रामः वचनम् अब्रवीत् ॥२-१८-१०॥ कच्चिन् मया न अपराधम् अज्ञानात् येन मे पिता । कुपितः तन् मम आचक्ष्व त्वम् चैव एनम् प्रसादय ॥२-१८-११॥ अप्रसन्नमनाः किम् नु सदा मां प्रति वत्सलः । विवर्ण वदनो दीनो न हि माम् अभिभाषते ॥२-१८-१२॥ शारीरः मानसो वा अपि कच्चित् एनम् न बाधते । सम्तापो वा अभितापो वा दुर्लभम् हि सदा सुखम् ॥२-१८-१३॥ कच्चिन् न किम्चित् भरते कुमारे प्रिय दर्शने । शत्रुघ्ने वा महा सत्त्वे मात्RRणाम् वा मम अशुभम् ॥२-१८-१४॥ अतोषयन् महा राजम् अकुर्वन् वा पितुर् वचः । मुहूर्तम् अपि न इच्चेयम् जीवितुम् कुपिते न्Rपे ॥२-१८-१५॥ यतः मूलम् नरः पश्येत् प्रादुर्भावम् इह आत्मनः । कथम् तस्मिन् न वर्तेत प्रत्यक्षे सति दैवते ॥२-१८-१६॥ कच्चित् ते परुषम् किम्चित् अभिमानात् पिता मम । उक्तः भवत्या कोपेन यत्र अस्य लुलितम् मनः ॥२-१८-१७॥ एतत् आचक्ष्व मे देवि तत्त्वेन परिप्Rच्चतः । किम् निमित्तम् अपूर्वो अयम् विकारः मनुज अधिपे ॥२-१८-१८॥ एवमुक्ता तु कैकेयी राघवेण महात्मना । उवाचेदं सुनिर्लज्जा धृष्टमात्महितं वचः ॥२-१८-१९॥ न राजा कुपितो राम व्यसनम् नास्य किम्चन । किम्चिन्मनोगतं त्वस्य त्वद्भयान्नाभिभाषते ॥२-१८-२०॥ प्रियम् त्वामप्रियम् वक्तुम् वाणी नास्योपपर्तते । तदवश्यम् त्वया कार्यम् यदनेनाश्रुतम् मम ॥२-१८-२१॥ एष मह्यम् वरम् दत्त्वा पुरा मामभिपूज्य च । स पश्चात्तप्यते राजा यथान्यः प्राकृतस्तथा ॥२-१८-२२॥ अतिसृज्य ददानीति वरम् मम विशाम्पतिः । स निरर्थं गतजले सेतुम् बन्धितुमिच्छति ॥२-१८-२३॥ धर्मूलमिदम् राम विदितम् च सतामपि । तत्सत्यम् न त्यजेद्राजा कुपितस्त्वत्कृते यथा ॥२-१८-२४॥ यदि तद्वक्ष्यते राजा शुभम् वा यदि वाऽशुभम् । करिष्यसि ततः सर्वमाख्यामि पुनस्त्वहम् ॥२-१८-२५॥ यदि त्वभिहितं राज्ञा त्वयि तन्न विपत्स्यते । ततोऽहमभिधास्यामि न ह्येष त्वयि वक्ष्यति ॥२-१८-२६॥ एतात्तु वचनं श्रुत्वा कैकेय्या समुदाहृतम् । उवाच व्यथितो रामस्ताम् देवीम् नृपसन्निधौ ॥२-१८-२७॥ अहो धिङ्नार्हसे देवि पक्तुं मामीदृशं वचः । अहम् हि वचनात् राज्ञः पतेयम् अपि पावके ॥२-१८-२८॥ भक्षयेयम् विषम् तीक्ष्णम् मज्जेयम् अपि च अर्णवे । नियुक्तः गुरुणा पित्रा न्Rपेण च हितेन च ॥२-१८-२९॥ तत् ब्रूहि वचनम् देवि राज्ञो यद् अभिकान्क्षितम् । करिष्ये प्रतिजाने च रामः द्विर् न अभिभाषते ॥२-१८-३०॥ तम् आर्जव समायुक्तम् अनार्या सत्य वादिनम् । उवाच रामम् कैकेयी वचनम् भ्Rश दारुणम् ॥२-१८-३१॥ पुरा देव असुरे युद्धे पित्रा ते मम राघव । रक्षितेन वरौ दत्तौ सशल्येन महा रणे ॥२-१८-३२॥ तत्र मे याचितः राजा भरतस्य अभिषेचनम् । गमनम् दण्डक अरण्ये तव च अद्य एव राघव ॥२-१८-३३॥ यदि सत्य प्रतिज्ञम् त्वम् पितरम् कर्तुम् इच्चसि । आत्मानम् च नर रेष्ठ मम वाक्यम् इदम् श्Rणु ॥२-१८-३४॥ स निदेशे पितुस् तिष्ठ यथा तेन प्रतिश्रुतम् । त्वया अरण्यम् प्रवेष्टव्यम् नव वर्षाणि पन्च च ॥२-१८-३५॥ भरतस्त्वभिषिच्येत यदेतदभिषेचन्म् । त्वदर्थे विहितम् राज्ञा तेन सर्वेण राघव ॥२-१८-३६॥ सप्त सप्त च वर्षाणि दण्डक अरण्यम् आश्रितः । अभिषेकम् इमम् त्यक्त्वा जटा चीर धरः वस ॥२-१८-३७॥ भरतः कोसल पुरे प्रशास्तु वसुधाम् इमाम् । नाना रत्न समाकीर्णम् सवाजि रथ कुन्जराम् ॥२-१८-३८॥ एतेन त्वां नरेन्द्रोयम् कारुण्येन समाप्लुतः । शोकसंक्लिष्टवदनो न शक्नोति निरीक्षितुम् ॥२-१८-३९॥ एतत्कुरु नरेन्ध्रस्य वचनं रघुनन्दन । सत्यन महता राम तारयस्व नरेश्वरम् ॥२-१८-४०॥ इतीव तस्यां परुषम् वदन्त्याम् । नचैव रामः प्रविवेश शोकम् । प्रविव्यधे चापि महानुभावो । राजा तु पुत्रव्यसनाभितप्तः ॥२-१८-४१॥ ॥ इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डेअष्टादशः सर्गः ॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अष्टादशः सर्गः ॥२-१८॥