रामायणम्/अयोध्याकाण्डम्/सर्गः १११

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सर्गः ११० रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ११२ →
एकादशाधिकशततमः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्
वसिष्ठस्तु तदा राममुक्त्वा राजपुरोऺहित: । 
अब्रवीद्धर्मसंयुक्तं पुनरेवापरं वच: ।। २.१११.१ ।। 

पुरुषस्येह जातस्य भवन्ति गुरवस्त्रय: । 
आचार्य्यश्चैव काकुत्स्थ पिता माता च राघव ।। २.१११.२ ।। 

पिता ह्येनं जनयति पुरुषं पुरुषर्षभ । 
प्रज्ञां ददाति चाचार्यस्तस्मात्स गुरुरुच्यते ।। २.१११.३ ।। 

सो ऽहं ते पितुराचार्य्यस्तव चैव परन्तप । 
मम त्वं वचनं कुर्वन् नातिवर्त्ते: सताङ्गतिम् ।। २.१११.४ ।। 

इमा हि ते परिषद: श्रेणयश्च द्विजास्तथा । 
एषु तात चरन् धर्मं नातिवर्त्ते: सताङ्गतिम् ।। २.१११.५ ।। 

वृद्धाया धर्मशीलाया मातुर्नार्हस्यवर्त्तितुम् । 
अस्यास्तु वचनं कुर्वन् नातिवर्त्ते: सताङ्गतिम् ।। २.१११.६ ।। 

भरतस्य वच: कुर्वन् याचमानस्य राघव । 
आत्मानं नातिवर्त्तेस्त्वं सत्यधर्मपराक्रम ।। २.१११.७ ।। 

एवं मधुरमुक्तस्तु गुरुणा राघव: स्वयम् । 
प्रत्युवाच समासीनं वसिष्ठं पुरुषर्षभ: ।। २.१११.८ ।। 

यन्मातापितरौ वृत्तं तनये कुरुत: सदा । 
न सुप्रतिकरं तत्तु मात्रा पित्रा च यत्कृतम् ।। २.१११.९ ।। 

यथाशक्ति प्रदानेन स्नापनोच्छादनेन च । 
नित्यं च प्रियवादेन तथा संवर्द्धनेन च ।। २.१११.१० ।। 

स हि राजा जनयिता पिता दशरथो मम । 
आज्ञातं यन्मया तस्य न तन्मिथ्या भविष्यति ।। २.१११.११ ।। 

एवमुक्तस्तु रामेण भरत: प्रत्यनन्तरम् । 
उवाच परमोदार: सूतं परमदुर्मना: ।। २.१११.१२ ।। 

इह मे स्थण्डिले शीघ्रं कुशानास्तर सारथे । 
आर्य्यं प्रत्युपवेक्ष्यामि यावन्मे न प्रसीदति ।। २.१११.१३ ।। 

अनाहारो निरालोको धनहीनो यथा द्विज: । 
शेष्ये पुरस्तात् शालाया यावन्न प्रतियास्यति ।। २.१११.१४ ।। 

स तु राममवेक्षन्तं सुमन्त्रं प्रेक्ष्य दुर्मना: । 
कुशोत्तरमुपस्थाप्य भूमावेवास्तरत् स्वयम् ।। २.१११.१५ ।। 

तमुवाच महातेजा रामो राजर्षिसत्तम: । 
किं मां भरत कुर्वाणं तात प्रत्युपवेक्ष्यसि ।। २.१११.१६ ।। 

ब्राह्मणो ह्येकपार्श्वेन नरान् रोद्धुमिहार्हति । 
न तु मूर्द्धाभिषिक्तानां विधि: प्रत्युपवेशने ।। २.१११.१७ ।। 

उत्तिष्ठ नरशार्दूल हित्वैतद्दारुणं व्रतम् । 
पुरवर्य्यामित: क्षिप्रमयोध्यां याहि राघव ।। २.१११.१८ ।। 

आसीनस्त्वेव भरत: पौरजानपदं जनम् । 
उवाच सर्वत: प्रेक्ष्य किमार्यं नानुशासथ ।। २.१११.१९ ।। 

ते तमूचुर्महात्मानं पौरजानपदा जना: । 
काकुत्स्थमभिजानीम: सम्यग्वदति राघव: ।। २.१११.२० ।। 

एषो ऽपि हि महाभाग: पितुर्वचसि तिष्ठति । 
अत एव न शक्ता: स्मो व्यावर्त्तयितुमञ्जसा ।। २.१११.२१ ।। 

तेषामाज्ञाय वचनं रामो वचनमब्रवीत् । 
एवं निबोध वचनं सुहृदां धर्मचक्षुषाम् ।। २.१११.२२ ।। 

एतच्चैवोभयं श्रुत्वा सम्यक् सम्पश्य राघव । 
उत्तिष्ठ त्वं महाबाहो मां च स्पृश तथोदकम् ।। २.१११.२३ ।। 

अथोत्थाय जलं स्पृष्ट्वा भरतो वाक्यमब्रवीत् । 
श्रृण्वन्तु मे परिषदो मन्त्रिण: श्रेणयस्तथा ।। २.१११.२४ ।। 

न याचे पितरं राज्यं नानुशासामि मातरम् । 
आर्यं परमधर्मज्ञं नानुजानामि राघवम् ।। २.१११.२५ ।। 

यदि त्ववश्यं वस्तव्यं कर्त्तव्यं च पितुर्वच: । 
अहमेव निवत्स्यामि चतुर्दश समा वने ।। २.१११.२६ ।। 

धर्मात्मा तस्य तथ्येन भ्रातुर्वाक्येन विस्मित: । 
उवाच राम: सम्प्रेक्ष्य पौरजानपदं जनम् ।। २.१११.२७ ।। 

विक्रीतमाहितं क्रीतं यत् पित्रा जीवता मम । 
न तल्लोपयितुं शक्यं मया वा भरतेन वा ।। २.१११.२८ ।। 

अपधिर्न मया कार्य्यो वनवासे जुगुप्सित: । 
युक्तमुक्तं च कैकेय्या पित्रा मे सुकृतं कृतम् ।। २.१११.२९ ।। 

जानामि भरतं क्षान्तं गुरुसत्कारकारिणम् । 
सर्वमेवात्र कल्याणं सत्यसन्धे महात्मनि ।। २.१११.३० ।। 

अनेन धर्मशीलेन वनात् प्रत्यागत: पुन: । 
भ्रात्रा सह भविष्यामि पृथिव्या: पतिरुत्तम: ।। २.१११.३१ ।। 

वृतो राजा हि कैकेय्या मया तद्वचनं कृतम् । 
अनृतन्मोचयानेन पितरं तं महीपतिम् ।। २.१११.३२ ।। 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकादशोत्तरशततम: सर्ग: ।। १११ ।।

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र