रामायणम्/अयोध्याकाण्डम्/सर्गः २
< रामायणम् | अयोध्याकाण्डम्
नेविगेशन पर जाएँ
खोज पर जाएँ
← सर्गः १ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः ३ → |
रामायणम्/बालकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्वितीयः सर्गः ॥२-२॥
ततः परिषदं सर्वामामन्त्र्य वसुधाधिपः । हितमुद्धर्षणं चैवमुवाच प्रथितं वचः ॥२-२-१॥ दुन्धुभिस्वनकल्पेन गम्भीरेणानुनादिना । स्वरेण महता राजा जीमूत इव नादयन् ॥२-२-२॥ राजलक्षणयुक्तेन कान्तेनानुपमेन च । उवाच रसयुक्तेन स्वरेण नृपतिर्नृपान् ॥२-२-३॥ विदितं भवतामेतद्यथा मे राज्यमुत्तमम् । पूर्वकैर्मम राजेन्द्रैस्सुतवत् परिपालितम् ॥२-२-४॥ सोऽहमिक्ष्ह्वाकुभिः सर्वैर्नरेन्द्रैः परिपालितम् । श्रेयसा योक्तुकामोऽस्मि सुखार्हमखिलं जगत् ॥२-२-५॥ मयाप्याचरितं पूर्वैः पन्थानमनुगच्छता । प्रजा नित्यमनिद्रेण यथाशक्त्यभिरक्षिताः ॥२-२-६॥ इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम् । पाण्दुरस्यातपत्रस्य च्छायायां जरितं मया ॥२-२-७॥ प्राप्य वर्षसहस्राणि बहू न्यायूंषि जीवतः । जीर्णस्यास्य शरीरस्य विश्रान्ति मभिरोचये ॥२-२-८॥ राजप्रभावजुष्टाम् हि दुर्वहामजितेन्द्रियैः । परिश्रान्तोऽस्मि लोकस्य गुर्वीं धर्मधुरं वहन् ॥२-२-९॥ सोऽहं विश्रममिच्छामि पुत्रं कृत्वा प्रजाहिते । सन्निकृष्टानिमान् सर्वाननुमान्य द्विजर्षभान् ॥२-२-१०॥ अनुजातो हि मां सर्वैर्गुणैर्ज्येष्ठो ममात्मजः । पुरन्दरसमो वीर्ये रामः परपुरंजयः ॥२-२-११॥ तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम् । यौवराज्ये नियोक्तास्मि प्रीतः पुरुषपुङ्गवम् ॥२-२-१२॥ अनुरूपः स वै नाथो लक्ष्मीवान् लक्ष्मणाग्रजः । त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम् ॥२-२-१३॥ अनेन श्रेयसा सद्यः सम्योज्यैवमिमां महीम् । गतक्लेशो भविष्यामि सुते तस्मिन्निवेश्य वै ॥२-२-१४॥ यदीदम् मेऽनुरूपार्धं मया साधु सुमन्त्रितम् । भवन्तो मेऽनुमन्यन्तां कथं वा करवाण्यहम् ॥२-२-१५॥ यद्यप्येषा मम प्रीतिर्हितमन्यद्विचिन्त्यताम् । अन्या मद्यस्थचिन्ता हि विमर्दाभ्यधिकोदया ॥२-२-१६॥ इति बृवन्तं मुदिताः प्रत्यनन्दन् नृपा नृपम् । वृष्तिमन्तं महामेघं नर्दन्त इव बर्हिणः ॥२-२-१७॥ स्निग्धोऽनुनादी सम्जजञे तत्र हर्षसमीरितः । जनौघोद्घुष्टसन्नादो विमानं कम्पयन्निव ॥२-२-१८॥ तस्य धर्मार्थविदुषो भावमाजञाय सर्वशः । ब्राह्मणा जनमुख्याश्च पौरजानपदैः सह ॥२-२-१९॥ समेत्य मन्त्रयित्वा तु समतागतबुद्धयः । ऊचुश्च मनसा जञात्वा वृद्धं दशरथं नृपम् ॥२-२-२०॥ अनेकवर्षसाहस्रो वृद्धस्त्त्वमसि पार्थिव । स रामं युवराजानमभिषिञ्चस्व पार्थिवम् ॥२-२-२१॥ इच्छामो हि महाबाहुं रघुवीरं महाबलम् । गजेन महता यान्तं रामं छत्रावृताननम् ॥२-२-२२॥ इति तद्वचनं श्रुत्वा राजा तेषां मनःप्रियम् । अजानन्निव जिजञासुरिदं वचनमब्रवीत् ॥२-२-२३॥ श्रुत्वैव वचनं यन्मे राघवं पतिमिच्छथ । राजानः संशयोऽयं मे तदिदं ब्रूत तत्त्वतः ॥२-२-२४॥ कथं नु मयि धर्मेण पृथिवीमनुशासति । भवन्तो द्रष्टुमिच्छन्ति युवराजं ममात्मजम् ॥२-२-२५॥ ते तमूचुर्महात्मानं पौरजानपदैः सह । बहवो नृप कल्याणा गुणाः पुत्रस्य सन्ति ते ॥२-२-२६॥ गुणान् गुणवतो देव देवकल्पस्य धीमतः । प्रियानानन्ददान् कृत्स्नान् प्रवक्ष्यामोऽद्यतान् शृणु ॥२-२-२७॥ दिव्यैर्गुणैः शक्रसमो रामः सत्यपराक्रमः । इक्ष्वाकुभ्योऽपि सर्वेभ्यो ह्यतिरिक्तो विशांपते ॥२-२-२८॥ रामः सत्पुरुषो लोके सत्यधर्मपरायणः । साक्ष्हाद्रामाद्विनिर्वृत्तो धर्मश्चापि श्रिया सह ॥२-२-२९॥ प्रजासुखत्वे चन्द्रस्य वसुधायाः क्ष्हमागुणैः । बुध्या बृहस्पतेस्तुल्यो वीर्ये साक्षाच्छचीपतेः ॥२-२-३०॥ धर्मजजञः सत्यसन्धश्च शीलवाननसूयकः । क्षान्तः सान्त्वयिता श्लक्ष्ह्णः कृतजञो विजितेन्द्रियः ॥२-२-३१॥ मृदुश्च स्थिरचित्तश्च सदा भव्योऽनसूयकः । प्रियवादी च भूतानाम् सत्यवादी च राघवः ॥२-२-३२॥ बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता । तेना स्येहातुला कीर्तिर्यशस्तेजश्च वर्धते ॥२-२-३३॥ देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः । सम्यग्विद्याव्रतस्नातो यथवत्साङ्गवेदवित् ॥२-२-३४॥ गान्धर्वे च भुवि श्रेष्ठो बभूव भरताग्रजः । कल्याणाभिजनः साधुरदीनात्मा महामतिः ॥२-२-३५॥ द्विजैरभिविनीतश्च श्रेष्ठैर्धर्मार्थनैपुणैः । यदा व्रजति संग्रामं ग्रामार्थे नगरस्य वा ॥२-२-३६॥ गत्वा सौमित्रिसहितो नाविजित्य निवर्तते । संग्रामात्पुनरागम्य कुङ्जरेण रथेन वा ॥२-२-३७॥ पौरान् स्वजनवन्नित्यम् कुशलं परिपृच्छति । पुत्रेष्वग्निषु दारेषु प्रेष्यशिष्यगणेषु च ॥२-२-३८॥ निखिलेनानुपूर्व्याच्च पिता पुत्रानिवौरसान् । शुश्रूषन्ते च वः शिष्याः कचित्कर्मसु दंशिताः ॥२-२-३९॥ इति नः पुरुषव्याघ्रः सदा रामोऽभिभाषते । व्यसनेषु मनुष्याणां भृशं भवति दुःखितः ॥२-२-४०॥ उत्सवेषु च सर्वेषु पितेव परितुष्यति । सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः ॥२-२-४१॥ स्मितपूर्वाभिभाषी च धर्मं सर्वात्मना श्रितः । सम्यग्योक्ता श्रेयसां च न विगृह्य कथारुचिः ॥२-२-४२॥ उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा । सुभ्रूरायतताम्राक्ष्हस्साक्ष्हाद्विष्णुरिव स्वयम् ॥२-२-४३॥ रामो लोकाभिरामोऽयं शौर्यवीर्यपराक्रमैः । प्रजापालनतत्त्वजञो न रागोपहतेन्द्रियः ॥२-२-४४॥ शक्तस्त्रैलोक्यमप्येको भोक्तुं किं नु महीमिमाम् । नाऽस्य क्रोधः प्रसादश्च निरर्थोऽस्ति कदाचन ॥२-२-४५॥ हन्त्येव नियमाद्वध्यानवध्ये च न कुप्यति । युनक्त्यर्थैः प्रहृष्टश्च तमसौ यत्र तुष्यति ॥२-२-४६॥ शान्तैः सर्वप्रजाकान्तैः प्रीतिसंजननैर्नृणाम् । गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः ॥२-२-४७॥ तमेवंगुणसम्पन्नं रामं सत्यपराक्रमम् । लोकपालोपमं नाथमकामयत मेदिनी ॥२-२-४८॥ वत्सः श्रेयसि जातस्ते दिष्ट्यासौ तव राघव । दिष्ट्या पुत्रगुणैर्युक्तो मारीच इव काश्यपः ॥२-२-४९॥ बलमारोग्यमायुश्च रामस्य विदितात्मनः । देवासुरमनुष्येषु सगन्धर्वोरगेषु च ॥२-२-५०॥ आशंसते जनः सर्वो राष्ट्रे पुरवरे तथा । आभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः ॥२-२-५१॥ स्त्रियो वृद्धास्तरुण्यश्च सायं प्रातः समाहिताः । सर्वान् देवान् नमस्यन्ति रामस्यार्थे यशस्विनः ॥२-२-५२॥ तेषामायाचितं देव त्वत्प्रसादा त्समृद्ध्यताम् । राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम् ॥२-२-५३॥ पश्यामो यौवराज्यस्थं तव राजोत्तमाऽअत्मजम् । तं देवदेवोपममात्मजं ते । सर्वस्य लोकस्य हिते निविष्टम् । हिताय नः क्ष्हिप्रमुदारजुष्टं । मुदाभिषेक्तुम् वरद त्व मर्हसि ॥२-२-५४॥ ॥ इति श्रीमद्रामायणे अयोध्यकान्डे द्वितीय सर्गः ॥
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।