रामायणम्/अयोध्याकाण्डम्/सर्गः ८६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सर्गः ८५ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ८७ →
षडशीतितमः सर्गः श्रूयताम्

श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षडशीतितमः सर्गः ॥२-८६॥

आचचक्षे अथ सद्भावम् लक्ष्मणस्य महात्मनः ।
भरताय अप्रमेयाय गुहो गहन गोचरः ॥२-८६-१॥

तम् जाग्रतम् गुणैर् युक्तम् वर चाप इषु धारिणम् ।
भ्रातृ गुप्त्य् अर्थम् अत्यन्तम् अहम् लक्ष्मणम् अब्रवम् ॥२-८६-२॥

इयम् तात सुखा शय्या त्वद् अर्थम् उपकल्पिता ।
प्रत्याश्वसिहि शेष्व अस्याम् सुखम् राघव नन्दन ॥२-८६-३॥

उचितो अयम् जनः सर्वे दुह्खानाम् त्वम् सुख उचितः ।
धर्म आत्ममः तस्य गुप्त्य् अर्थम् जागरिष्यामहे वयम् ॥२-८६-४॥

न हि रामात् प्रियतरो मम अस्ति भुवि कश्चन ।
मा उत्सुको भूर् ब्रवीम्य् एतद् अप्य् असत्यम् तव अग्रतः ॥२-८६-५॥

अस्य प्रसादाद् आशम्से लोके अस्मिन् सुमहद् यशः ।
धर्म अवाप्तिम् च विपुलाम् अर्थ अवाप्तिम् च केवलाम् ॥२-८६-६॥

सो अहम् प्रिय सखम् रामम् शयानम् सह सीतया ।
रक्षिष्यामि धनुष् पाणिः सर्वैः स्वैर् ज्नातिभिः सह ॥२-८६-७॥

न हि मे अविदितम् किम्चिद् वने अस्मिमः चरतः सदा ।
चतुर् अन्गम् ह्य् अपि बलम् प्रसहेम वयम् युधि ॥२-८६-८॥

एवम् अस्माभिर् उक्तेन लक्ष्मणेन महात्मना ।
अनुनीता वयम् सर्वे धर्मम् एव अनुपश्यता ॥२-८६-९॥

कथम् दाशरथौ भूमौ शयाने सह सीतया ।
शक्या निद्रा मया लब्धुम् जीवितम् वा सुखानि वा ॥२-८६-१०॥

यो न देव असुरैः सर्वैः शक्यः प्रसहितुम् युधि ।
तम् पश्य गुह सम्विष्टम् तृणेषु सह सीतया ॥२-८६-११॥

महता तपसा लब्धो विविधैः च परिश्रमैः ।
एको दशरथस्य एष पुत्रः सदृश लक्षणः ॥२-८६-१२॥

अस्मिन् प्रव्राजिते राजा न चिरम् वर्तयिष्यति ।
विधवा मेदिनी नूनम् क्षिप्रम् एव भविष्यति ॥२-८६-१३॥

विनद्य सुमहा नादम् श्रमेण उपरताः स्त्रियः ।
निर्घोष उपरतम् नूनम् अद्य राज निवेशनम् ॥२-८६-१४॥

कौसल्या चैव राजा च तथा एव जननी मम ।
न आशम्से यदि ते सर्वे जीवेयुः शर्वरीम् इमाम् ॥२-८६-१५॥

जीवेद् अपि हि मे माता शत्रुघ्नस्य अन्ववेक्षया ।
दुह्खिता या तु कौसल्या वीरसूर् विनशिष्यति ॥२-८६-१६॥

अतिक्रान्तम् अतिक्रान्तम् अनवाप्य मनो रथम् ।
राज्ये रामम् अनिक्षिप्य पिता मे विनशिष्यति ॥२-८६-१७॥

सिद्ध अर्थाः पितरम् वृत्तम् तस्मिन् काले ह्य् उपस्थिते ।
प्रेत कार्येषु सर्वेषु सम्स्करिष्यन्ति भूमिपम् ॥२-८६-१८॥

रम्य चत्वर सम्स्थानाम् सुविभक्त महा पथाम् ।
हर्म्य प्रासाद सम्पन्नाम् सर्व रत्न विभूषिताम् ॥२-८६-१९॥
गज अश्व रथ सम्बाधाम् तूर्य नाद विनादिताम् ।
सर्व कल्याण सम्पूर्णाम् हृष्ट पुष्ट जन आकुलाम् ॥२-८६-२०॥
आराम उद्यान सम्पूर्णाम् समाज उत्सव शालिनीम् ।
सुखिता विचरिष्यन्ति राज धानीम् पितुर् मम ॥२-८६-२१॥

अपि सत्य प्रतिज्नेन सार्धम् कुशलिना वयम् ।
निवृत्ते समये ह्य् अस्मिन् सुखिताः प्रविशेमहि ॥२-८६-२२॥

परिदेवयमानस्य तस्य एवम् सुमहात्मनः ।
तिष्ठतो राज पुत्रस्य शर्वरी सा अत्यवर्तत ॥२-८६-२३॥

प्रभाते विमले सूर्ये कारयित्वा जटा उभौ ।
अस्मिन् भागीरथी तीरे सुखम् सम्तारितौ मया ॥२-८६-२४॥

जटा धरौ तौ द्रुम चीर वाससौ ।
महा बलौ कुन्जर यूथप उपमौ ।
वर इषु चाप असि धरौ परम् तपौ ।
व्यवेक्षमाणौ सह सीतया गतौ ॥२-८६-२५॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षडशीतितमः सर्गः ॥२-८६॥

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र